This page has not been fully proofread.

प्रकीर्णकं नाम चतुर्थ उपोद्धातः ।
 
१८५ (४८) व्युत्पत्तिवादः)
 
१८६ (४९) शक्तिवादः
 
-गदाधर भट्टाचार्य
चक्रवर्ती ।
 
१८७ (५०) शब्दार्थतर्कामृतम् — / श्रीकृष्ण भट्टः ( गोवर्धनात्मजः
मौनिकुलोत्पन्नः ) ।
 
९८८ (५१) शब्दार्थमञ्जरी – भवानन्दः ।
 
१८९ (५२) समासवादः-
१९० (५३) सिद्धान्तदीपप्रभा ( शशधरीयस्य व्याख्या ) ।
 
न्यायकोशकर्ता
 
-
 
४१
 
म. म. न्या. पञ्चा. वासुदेव भट्टाचार्य-
सार्वभौमः ।
 
एवमन्येऽपि न्यायवैशेषिकशास्त्रीयाः केचन नाममात्र प्रसिद्धाः केचन संग्रहादौ वर्त-
माना बहवो ग्रन्थाः सन्ति । तथापि विस्तरभयात्तेषां नामानि न संनिवेशितानि इत्ये-
तैरेवालम् इति शम् ॥
 
6 न्या. को.