2023-10-23 16:22:09 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

२७०
 
न्यायकोशः ।
 
<गुल्मः>
अनतिदीर्घनिबिडलता मालत्यादिः ( मिताक्षरा २१ २२९ ) ।
 

 
<
गोचरत्वम्>
१ जन्यज्ञान विषयत्वम् । यथा घ्राणस्य गोचरो गन्धे

गन्धत्वादिरपि स्मृतः ( भा०प० श्लो० ५४ ) इत्यादौ गन्धरूपरता ।

दीनां गोचरत्वम् । २ मायावादिनस्तु ज्ञानमात्रविषयत्वम् । यथा ।

अवाङ्मनसगोचरम् ( वेदान्तसा० ) इत्यादौ इत्याहुः ( वाच० ) । ।
 

३ ग्रहाणां गतिविशेष इति ज्योतिर्विद आहुः । ४
सूर्यादिग्रहगमन •
निमित्तशुभाशुभनिरूपणमिति मौहूर्तिका आहुः ( वाच० ) ।
 
सूर्यादिग्रहगमन •
 

 
<
गोत्रम् - >
१ ऋषीणां वंशपरंपरा ( मिता० ११५३ ) ( धर्मसि० ) । वय /

मम ( न्यायकोशकर्तुः ) शालङ्कायनगोत्रम् । गोत्रकाराश्च मुख्यत्वेनाथ ।

सुप्रसिद्धाः प्रवरमञ्जर्यामुक्ताः । यथाह बौधायनः विश्वामित्रो जमदि

र्भरद्वाजोथ गौतमः । अत्रिर्वसिष्ठः कश्यप इत्येते सप्त ऋषयः इति ।

तदर्थश्च सप्तानामृषीणामगस्त्याष्टमानां यदपत्यम् तद्द्वोत्रम् इति (निर्ण
 

सि० परि० ३ पृ० २७ ) । २ पर्वतादिरिति काव्यज्ञा आहुः ।

 
<
गौण: - >
१ गौण्या वृत्त्या प्रवृत्तः शब्दः । यथा ॐ गौणश्चेन्नात्मशब्दाव
 

( ब्रह्मसूत्र० १११।६) इत्यादौ । यथा वा
 
बहूनि
 

कीर्तितानि महर्षिभिः । गौणानि तत्र नामानि कर्मजानि च कानिचित

( भा० शान्ति० अ० ३४३ ) इत्यादौ । २ अमुख्यम् । यथा एव

मागामियागीयमुख्यकालादधस्तनः । स्वकालादुत्तरो गौणः व

कर्मणः ॥ (छन्दोग० ) इत्यादौ । ३ अप्रधानम् । यथा गां दोन
 

सर्वव्य
 
पय इत्यादौ गौरप्रधानं कर्म । गौते
 
पय इत्यत्राप्रधाने गोल
 

कर्मणि लकारः । अत्रोक्तम् गौणे कर्मणि दह्यादेः प्रधाने नीकृष्णा

इति । अधिकं तु अप्रधान कर्मत्वादिशब्दव्याख्यानावसरे संपादितम् /

 
<
गौणी - >
(लक्षणा ) [क] शक्यसदृशत्वप्रकारेण बोधकतया ग
 
श्र
 
गौणी/
 

अग्निर्माणवक इत्यादावग्निसदृशत्वादिनाम्यादिपदस्य गौणी वृत्तिः (

प्र० पृ० २९ ) । इयमेव गौणी वृत्तिः । यथा लक्ष्यमाणगुणैर्योगात

तु गौणता ( तन्त्रवा० १/४/२२ पृ० ३१८ ) ( काव्यप्र० उ०२/
 
-
 
नामानि
 


 
)