This page has not been fully proofread.

२७०
 
न्यायकोशः ।
 
गुल्मः— अनतिदीर्घनिबिडलता मालत्यादिः ( मिताक्षरा २१ २२९ ) ।
 
गोचरत्वम् – १ जन्यज्ञान विषयत्वम् । यथा घ्राणस्य गोचरो गन्धे
गन्धत्वादिरपि स्मृतः ( भा०प० श्लो० ५४ ) इत्यादौ गन्धरूपरता ।
दीनां गोचरत्वम् । २ मायावादिनस्तु ज्ञानमात्रविषयत्वम् । यथा ।
• अवाङ्मनसगोचरम् ( वेदान्तसा० ) इत्यादौ इत्याहुः ( वाच० ) । ।
 
३ ग्रहाणां गतिविशेष इति ज्योतिर्विद आहुः । ४
निमित्तशुभाशुभनिरूपणमिति मौहूर्तिका आहुः ( वाच० ) ।
 
सूर्यादिग्रहगमन •
 
गोत्रम् - १ ऋषीणां वंशपरंपरा ( मिता० ११५३ ) ( धर्मसि० ) । वय /
मम ( न्यायकोशकर्तुः ) शालङ्कायनगोत्रम् । गोत्रकाराश्च मुख्यत्वेनाथ ।
• सुप्रसिद्धाः प्रवरमञ्जर्यामुक्ताः । यथाह बौधायनः विश्वामित्रो जमदि
र्भरद्वाजोथ गौतमः । अत्रिर्वसिष्ठः कश्यप इत्येते सप्त ऋषयः इति ।
तदर्थश्च सप्तानामृषीणामगस्त्याष्टमानां यदपत्यम् तद्द्वोत्रम् इति (निर्ण
 
सि० परि० ३ पृ० २७ ) । २ पर्वतादिरिति काव्यज्ञा आहुः ।
गौण: - १ गौण्या वृत्त्या प्रवृत्तः शब्दः । यथा ॐ गौणश्चेन्नात्मशब्दाव
 
ॐ ( ब्रह्मसूत्र० १११।६) इत्यादौ । यथा वा
 
बहूनि
 
कीर्तितानि महर्षिभिः । गौणानि तत्र नामानि कर्मजानि च कानिचित
( भा० शान्ति० अ० ३४३ ) इत्यादौ । २ अमुख्यम् । यथा एव
मागामियागीयमुख्यकालादधस्तनः । स्वकालादुत्तरो गौणः व
• कर्मणः ॥ (छन्दोग० ) इत्यादौ । ३ अप्रधानम् । यथा गां दोन
 
सर्वव्य
 
पय इत्यादौ गौरप्रधानं कर्म । गौते
 
पय इत्यत्राप्रधाने गोल
 
कर्मणि लकारः । अत्रोक्तम् गौणे कर्मणि दह्यादेः प्रधाने नीकृष्णा
इति । अधिकं तु अप्रधान कर्मत्वादिशब्दव्याख्यानावसरे संपादितम् /
गौणी - (लक्षणा ) [क] शक्यसदृशत्वप्रकारेण बोधकतया ग
 
श्र
 
गौणी/
 
• अग्निर्माणवक इत्यादावग्निसदृशत्वादिनाम्यादिपदस्य गौणी वृत्तिः (
प्र० पृ० २९ ) । इयमेव गौणी वृत्तिः । यथा लक्ष्यमाणगुणैर्योगात
तु गौणता ( तन्त्रवा० १/४/२२ पृ० ३१८ ) ( काव्यप्र० उ०२/
 
-
 
नामानि