This page has not been fully proofread.

न्यायकोशः ।
 
८१
 
अलंकारः - १ शब्दार्थभूषणमनुप्रासोपमादिः । स च बहुविधः । अत्रा-
लंकारत्वं च रसादिभिन्नं यद्व्यङ्ग्यं तद्भिन्नत्वे सति शब्दार्थान्यतरनिष्ठा
या विषयतासंबन्धावच्छिन्ना चमत्कृतिजनकतावच्छेदकता तदवच्छेदक-
त्वम् इति । अत्र अनुप्रासादिविशिष्टशब्दज्ञानात् उपमादिविशिष्टार्थज्ञा-
नाच चमत्कृतिर्जायत इति लक्षणसमन्वयो बोध्यः (अलंकारचन्द्रिका) ।
अलंकाराणां च शोभातिशायित्वमुक्तम् – शब्दार्थयोरस्थिरा ये धर्माः
शोभातिशायिनः । रसादीनुपकुर्वन्तोलंकारास्तेङ्गदादिवत् ॥ इति ।
२ हारादिभूषणमलंकार इति काव्यज्ञा वदन्ति ।
 

 
अलब्धभूमिकत्वम्— कुतश्चिन्निमित्तात्समाधिभूमेरलाभः (सर्व० सं० पृ०
 
३५५ पातञ्ज० ) ।
 
-
 
773
 
अलम् – १ समर्थम् । यथा सुखायालं भोजन मित्यादौ । अत्र अलमादि-
पदार्थैकदेशे सामर्थ्य सुखादिनिरूपितत्वं चतुर्थ्या बोध्यते । २ वैफल्यम् ।
यथा अलमनेनेत्यादौ ( श० प्र० पृ० १२६ ) ।
 
अलीकत्वम् – १ ज्ञानाविषयत्वम् । यथा शशशृङ्गादेरली कत्वम् । अत्र
वेदान्तिनस्तु शशशृङ्गकूर्मरोमादीनि तुच्छशब्देन व्यवहरन्तीति बोध्यम् । २
•अन्यव्यावृत्तिः । यथा नास्तिकमते अयं घटः इति ज्ञाने विषयीभूतस्य
घटत्वादेरली कत्वमित्यत्र । अयं भावः । अघटव्यावृत्तिरेव घटे घटत्वम् न
तु भावरूपम् । अभावस्तु तुच्छ एवेति नास्तिकैरभ्युपगम्यते इति ( म०
प्र० १ पृ० ९ ) । अत्र नैयायिकाः नास्तिकमते शशशुङ्गाद्यलीकमस-
त्ख्यात्या सिध्यति । सा चासत्ख्यातिर्नोपपद्यते । ज्ञानविषयत्वस्यास्तित्व-
नजी
व्याप्यतया असत्ख्यातिविषयत्वस्य संनिकृष्टमेदप्रतियोगितावच्छेदकत्वा-
सिद्धेरित्याहुः ( म०प्र० पृ० १७ ) ।
 
1963
 
B12 0
 
अलौकिकत्वम्
-[ क ] लोकाबगतेष्टसाधनताश्रयान्यत्वम् । अत्र लोक-
• शब्दार्थश्च वेदतदुपजीविप्रमाणातिरिक्तप्रमाणम् । यथा नमस्कारादिकं
१० मङ्गलं वेदबोधितसमाप्तिसाधनताकम् समात्युद्देश्यकालौकिका विगीत-
न्या० को० ११