2023-12-26 06:47:16 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

वगामित्वम् ( चि० बाघ ० ) ( न्या० बो० ) । [घ ] साध्यवदन्य-
वृत्तित्वम् इत्यादि । यथा धूमवान्वः इत्यत्र धूमवदन्यस्मिन् तप्तायः पिण्डे
वहेः सत्त्वाद्वः साधारणत्वम् ( न्या० म० २ पृ० २० ) । एत-
लक्षणद्वयेन प्रदर्शितं साधारणत्वं पूर्वपक्षीयम् । तच्च व्यभिचार इति
व्यवद्दियते ( दीधि ० २ बाध० पृ० २२४) । [ङ ] साध्या समाना-
धिकरणस्वसमानाधिकरणत्वम् । यथा धूमवान्वः इत्यत्र वः साधारण-
त्वम् । भवति हि धूमासमानाधिकरणं यत् धूमवदन्यत्वम् तत्समानाधिक
रणो वह्निः (न्या० म० २ पृ० २०) इति । साध्यतावच्छेदके हेतु सा
नाधिकरणात्यन्ताभावप्रतियोगितावच्छेदकत्वम् ( ग० सामा० ) ( नील० )
इति तत्तात्पर्यम् । यथा पर्वतो वह्निमान्प्रमेयत्वात् इत्यादौ प्रमेयत्व
साधारणत्वम् । इदं च सिद्धान्तसिद्धं साधारणत्वम् इति बोध्यम् । अभि
धेयत्वं प्रमेयत्वस्य व्यभिचारि इत्या कारक भ्रमात्मक व्यभिचारग्रहस्य व्यापक-
सामानाधिकरण्यग्रह विरोधितया तद्विरोधित्वान्यथानुपपत्त्येदं लक्षणं स्वी
कार्यम् । तेन तत्र प्रमेयत्वाभावाप्रसिद्ध्या पूर्वपक्षीय व्यभिचारग्रह
न क्षतिः ( ग० २ सामा० ल० १ पृ० ५-६ ) ।
 
<साधारणधर्म:>
१ [क ] तदितरवृत्तित्वे सति तद्वृत्तिर्धर्मः । यथा प्र
यत्वं गोः साधारणधर्मः । यथा वा मुखं पद्ममिव सुन्दरम् इत्याद
सौन्दर्यादिः । [ख ] समानधर्मः । २ स्वाभाविकधर्मः । यथा प्रजा
सर्जनादिरूपो जन्तुमात्रधर्म: । तदुक्तम् प्रजनार्थं स्त्रियः सृष्टाः संताना
च मानवाः । तस्मात्साधारणो धर्मः श्रुतौ पत्या सहोदितः ॥
अ० ९ श्लो० ९६ ) इति । अत्र अन्याधानादिरपि स्त्रीपुंसयोः
रणो धर्मः ( मनु० टी० कुल्लूक० अ० ९ श्लो० ९६) । ३ धर्म
ज्ञास्तु ब्राह्मणादिचातुर्वर्ण्यविहितो धर्मः । यथा अहिंसादिः इत्याहुः ।
मनु० साधा-धर्म न हिंस्यात्सर्वा भूतानि ( श्रुतिः ) इत्याचाण्डा
( मिता० १।१ पृ० १ ) । तदुक्तम्अ हिंसा सत्यमस्तेयं शौच मिन्द्रिय
निग्रहः । दानं दमो दया क्षान्तिः सर्वेषां धर्मसाधनम् ॥ (माझ
अ० १ श्लो० १२१ ) ( मनु० अ० १० श्लू ६३) इति ।