This page has been fully proofread once and needs a second look.

त्वमस्माकमग्रे परं मानस्य वार्तामेव करोषि तत्संनिधौ पुनरन्यैव संपद्यस इति स-
खीभिः काचिदुपालब्धा स्वदोषं परिहरति —
 
न जाने संमुखायाते प्रियाणि वदति प्रिये ।
सर्वाण्यङ्गानि किं यान्ति नेत्रतां किमु कर्णताम् ॥ ६४ ॥
 
अहं किं करोमि समस्तान्येव ममाङ्गानि लोचनतां गच्छन्ति श्रवणतामथवेति न
जाने । क्व सति । प्रिये संमुखायाते सति । न परं तथा, अभिमतालापं जल्पति च । त-
मभिमुखमागच्छन्तमुत्कण्ठया पश्यन्त्यास्तत्पेशलालापानाकर्णयन्त्याश्च ममेन्द्रियान्त-
राणि स्वव्यापारं परिहरन्तीति तात्पर्यम् । अङ्गशब्दोऽत्रेन्द्रियार्थः । अन्तरङ्गमित्यत्रापि
दृष्टत्वात् । उत्तरसंशययथासंख्यान्यलंकाराः । ललितं नाम सात्त्विको नायकगुणः । य-
दुक्तम् — "शोभा विलासो माधुर्यं गाम्भीर्यं स्थैर्यतेजसी । ललितौदार्यमित्यष्टौ सत्त्वजाः
पौरुषा गुणाः ॥" यथा — "लावण्यमन्मथविलासविजृम्भितेन स्वाभाविकेन सुकुमारम-
नोहरेण । किं वा ममैव सखि योऽपि ममोपदेष्टा तस्यैव किं न विषमं विदधीत ता-
पम् ॥" भावप्रगल्भा नायिका ॥
 
अनल्पचिन्ताभरमोहनिश्चला विलोक्यमानैव करोति साध्वसम् ।
स्वभावशोभानतिमात्रभूषणा तनुस्तवेयं बत किं न सुन्दरि ॥ ६५ ॥
इति प्रिये पृच्छति मानविह्वला कथंचिदन्तर्धृतबाष्पगद्गदम् ।
न किंचिदित्येव जगाद यद्वधूः कियन्न तेनैव तयास्य वर्णितम् ॥ ६६ ॥
(युग्मम्)
 
अन्तर्निरुद्धबाष्पगद्गदं यथा भवत्येवं वधूर्न किंचिदेवोत्तरं यदवोचत्तेनैव तयास्य प्रि-
यस्य कियन्न स्वदुःखं वर्णितम् । अपि तु भूयः । किंविशष्टा सती जगाद, बहुदिवसोप-
चितेन मानेन विह्वला । क्व सति । सापराधे दयिते इति पर्यनुयुञ्जाने सति । इति किम् ।
इयं दुर्बला शरीरलता गुरुतरचिन्ताया दुर्वहत्वेन यद्वैचित्यं तेन निश्चला निरीक्ष्यमा-
णैव सती किमिति भयमुत्पादयति । कार्श्येन निश्चेष्टतया चामङ्गलचिन्तां प्रणिददाती-
त्यर्थः । विशेषेण दृश्यमानैव साध्वसं करोति दूरात्पुनराकृत्यविसंवादेन पूर्ववत्स्वस्थाव-
स्थैव प्रतिभासते । यत आभरणनिरादरतया <error>स्व एवरामणीयका</error><fix>स्वभावरामणीयका</fix> । तथा च <error>प्राग्भारे(?)</error><fix> प्राग्भारे(?)-</fix>
णानतिस्तन्मात्रं भूषणं यस्याः सा तथा । "अङ्गानामतितानवं कुत इदं - "इत्यादिश्लोकव-
दत्रापि संविधानम् ॥
 
काचिद्दूती प्रणयापमानितं नायकं संबोधयति —
 
विरहविषमः कामो वा[^१]मस्तनूकुरुते तनुं
दिवसगणनाद[^२]क्षश्चायं व्यपेतघृणो यमः ।
 
[^१.] "कामं तनुं कुरुते" इति शृङ्गारदीपिका. [^२.] "दक्षः स्वैरं" इति शृङ्गारदीपिका.