This page has been fully proofread once and needs a second look.

काले केवलमम्बुदालिमलिने गन्तुं प्रवृत्तः शठ-
स्तन्व्या बाप्ष्पजलौघकल्पितनदीपूरेण रुद्धः प्रियः ॥ ६२ ॥
 
सा वस्त्राञ्चले प्रियस्य न लग्ना । तथा द्वारदेशेऽर्गलवद्भुजलता न न्यस्ता । नापि
चरणयुगले लुठितम् । <error>तिष्टेति</error><fix>तिष्ठेति</fix> वचनमपि नोक्तम् । कथं तर्हेहि निवारित इत्याह काल
इत्यादि । यस्मिन्देशान्तरादागत्य मिथुनानि मिलन्ति तस्मिन्मेघमालामलीमसे समये
निर्दयः साहसिको गन्तुं प्रवृत्तः सन्कृशाक्याङ्ग्या केवलमश्रुकल्लोलकल्पितनदीपूरेण वल्लभो
निषिद्धः । अत्राश्रुनदीपूरेणेति वाक्येन रूपकेण मेघकार्य मश्रुभिरेव कृतमित्यनेन मेघाक्षे-
पेण परिपुष्टो विप्रलम्भः । औपम्यभेदः । पूर्वालंकारोऽप्यत्र प्रतीयते । यथा - '— "काले
जलदकुलाकुलदशदिशि पूर्वं वियोगिनीवदनम् । गलदविरलसलिलभरं पश्चादुपजायते
गगनम्"
 
काचित्पपरपुरुषानुरागिणी कस्याश्चिज्जरत्कुलटायाः पुरतः प्रतीकारप्रत्याशया स्दुःखं
निवेदयति -
 
आस्तां विश्वसनं सखीषु विदिताभिप्रायसारे जने
तत्राप्यर्पयितुं दृशं सु[^१]रचितां शक्नोमि न ब्व्रीडया ।
लोकोऽप्येष परोपहासचतुरः सूक्ष्मेङ्गितज्ञोऽप्यलं
मातः कं शरणं व्रजामि हृदये जीर्णोऽनुरागानलः ॥ ६३ ॥
 
हे मातः, कं शरणं व्रजामि । अपि तु न कमपि । तस्माद्धृदय एव केवलं संतापहेतु-
त्वेनानुराग एवानलो जरां प्राप्तः । तत्फलं किमपि नासादितमित्यर्थः । कथमित्याह-
आस्वातामित्यादि । प्रियं जनं प्रति प्रेषणतदानयनादिकार्यसाधके सखीजने विश्वसनं
तावदास्ताम् । ताः कस्याप्यमेग्रे स्फुटित्वा कथयेयुरित्यर्थः । तर्हि स्वयं दूतीविलसितं कि-
मिति नारभ्यते इत्याह - इयं मयि सर्वात्मनानुरक्तेति विदितोऽभिप्रायसारो येन त-
स्मिञ्जने दृष्टिमप्यारोपयितुं लज्जया न शक्नोमि । का कथा गमनानयनादिकार्यस्य ।
तर्हि लज्जां परित्यज्य तदवलोकनरसाखास्वादेनैव किमिति कालो नातिवाह्यत इत्याह-
एष स्वपरगृहसंचारी लोकोऽमुक्यमुकेन सह वर्तत इत्यादि परोपहासकुशलोऽप्यतिशयेन
सूक्ष्मेङ्गितज्ञोऽपि । अपिशब्दः । समुच्चये । सूक्ष्मेङ्गितज्ञोऽपि यदि मनसि धृत्वा तिष्ठति
तदा कः शङ्कते । असौ परोपहासचतुरोऽपीति तात्पर्यम् । असत्समुच्चयोऽलंकारः ।
यथा राज्ञः श्रीहर्षदेवस्य – '— "दुल्लहजणाणुराओ लज्जा गरुई परव्वसो अप्पा । पिअसहि
विसमं पेम्मं मरणं सरणं णवर एकम् ॥'
 
"
 
[^
'.] "सललितां'" इति शृङ्गारदीपिका. [^२. '] "दुर्लभजनानुरागो लज्जा गुर्वी परवश
आत्मा । प्रियसखि विषमं प्रेम मरणं शरणं केवलमेकम् ॥'" इति च्छाया.