शिवगीतम् Click on words to see what they mean. उद्दीप्यत् किरणं चित्रं श्रीशरणम् ।कामारेश्चरणं भूयाञन्नः शरणम् ॥ १ ॥ ▼ Edit Permalink Bookmark सत्यः कोऽपि शिवो नित्यः पालयिता ।मध्ये यो जगतां स ध्येयः सततम् ॥ २ ॥ ▼ Edit Permalink Bookmark नास्त्येतस्य वपुर्वस्त्ये क्वापि न सः ।मत्याऽभाणि बुधैः सत्याधारपदम् ॥ ३ ॥ ▼ Edit Permalink Bookmark उक्तं सूक्ष्मतमं द्वेधैकं परमम् ।रूपं रूपतया किं च स्थानतया ॥ ४ ॥ ▼ Edit Permalink Bookmark सोऽणुः स्यादणुतो धातैषां जगताम् ।तच्छक्तिर्महतो विज्ञेया महती ॥ ५ ॥ ▼ Edit Permalink Bookmark गत्वा तिष्ठति ना यत्स्वं हार्दपदम् ।अग्राह्यस्य विभोस्तस्य ध्यानमिदम् ॥ ६ ॥ ▼ Edit Permalink Bookmark आत्मानं जगतां राजानं पितरम् ।आचार्यं च मुहुः सङ्गायामि हरम् ॥ ७ ॥ ▼ Edit Permalink Bookmark दीप्यन्तं दिवि तं लोके सर्वभुजम् ।भूतेशं प्रणुमो मायाकान्तमजम् ॥ ८ ॥ ▼ Edit Permalink Bookmark दृश्ये विश्वतनुं पारे निर्वपुषम् ।गायामः परमं भञक्तज्ञानपुषम् ॥ ९ ॥ ▼ Edit Permalink Bookmark अष्टौ ते तनवः त्रातर्विश्वमिदम् ।वक्त्येतद्भवते माहात्म्यं विशदम् ॥ १० ॥ ▼ Edit Permalink Bookmark सर्वेषां जगतां माता देवनुता ।ईशान त्रिगुणा माया ते दयिता ॥ ११ ॥ ▼ Edit Permalink Bookmark शक्त्यासौ भुवनं सृष्ट्वा पातुमिदम् ।हैमं दिव्यवपुर्जग्राहाभयदम् ॥ १२ ॥ ▼ Edit Permalink Bookmark सूक्ष्मं स्यादगुणं हैमं स्यात्सगुणम् ।देवस्यादिविभोरेवं द्वे वपुषी ॥ १३ ॥ ▼ Edit Permalink Bookmark भाषामात्रवपुः पूर्वं स्यादवपुः ।अन्यद्बुद्धिमतां ध्यानग्राह्यवपुः ॥ १४ ॥ ▼ Edit Permalink Bookmark बिभ्रद्भाति जगत्साम्राज्यं गगने ।हैमोऽसौ पुरुषः सिद्धानां भुवने ॥ १५ ॥ ▼ Edit Permalink Bookmark इन्द्रो वेदविदां भाषायां सपरः ।नाथस्तन्त्रविदां व्याहारेषु हरः ॥ १६ ॥ ▼ Edit Permalink Bookmark प्रत्युष्णांशुतया तन्वा बिम्बितया ।प्रत्यण्डं प्रभुतां धत्ते सोऽद्भुतया ॥ १७ ॥ ▼ Edit Permalink Bookmark अभ्रे राजति यो बिभ्राणो भुवनम् ।शुभ्रागे च विभुः सभ्राजिष्णुयशाः ॥ १८ ॥ ▼ Edit Permalink Bookmark गौरोऽयं गगने शुक्लः शुभ्रनगे ।एकेयं तु भिदा मायारूपकृता ॥ १९ ॥ ▼ Edit Permalink Bookmark रुद्रः शुक्लगिरावग्निर्वा स पुमान् ।ईशो व्योम्नि लसन्निन्द्रो वा सुमहान् ॥ २० ॥ ▼ Edit Permalink Bookmark हैमं भूतपते शुक्लं वा शिव ते ।रूपं यः स्मरति प्राज्ञोऽयं जयति ॥ २१ ॥ ▼ Edit Permalink Bookmark अभ्रे ये मरुतः शुभ्रे भूभृति ते ।क्लेशानां दमना ईशान प्रमथाः ॥ २२ ॥ ▼ Edit Permalink Bookmark दासोऽहं मरुतः पातारो जगतः ।भूता वा भवतां स्तोता पापहृताम् ॥ २३ ॥ ▼ Edit Permalink Bookmark पायान्मामभितस्तिष्ठन्तं तपसि ।बिभ्राणः स शिवः कारुण्यं मनसि ॥ २४ ॥ ▼ Edit Permalink Bookmark गातारं गणपं गायत्रैर्मुकुलैः ।ईशो यो जयतात्सर्वैश्चापि बलैः ॥ २५ ॥ ▼ Edit Permalink Bookmark ॥ इति श्रीभगवन्महर्षिरमणान्तेवासिनो वासिष्ठस्य नरसिंहसूनो- र्गणपतेः कृतिः शिवगीतं समाप्तम् ॥ ▼ Edit Permalink Bookmark ▼ Edit Permalink Bookmark × (choose dictionary) ▼ Sanskrit-English Apte (1890) Monier-Williams (1899) Shabdasagara (1900) Sanskrit-Sanskrit Vācaspatyam (1873) Śabdakalpadrumaḥ (1886) Koshas Amarakosha Sanskrit-Hindi Apte Sanskrit-Hindi Kosh (1966) Sanskrit-Kannada Shabdarthakaustubha