Click on words to see what they mean.

हन्यमाने बले तस्मिन्पद्मनाभेन पृष्ठतः ।माल्यवान्संनिवृत्तोऽथ वेलातिग इवार्णवः ॥ १ ॥
संरक्तनयनः कोपाच्चलन्मौलिर्निशाचरः ।पद्मनाभमिदं प्राह वचनं परुषं तदा ॥ २ ॥
नारायण न जानीषे क्षत्रधर्मं सनातनम् ।अयुद्धमनसो भग्नान्योऽस्मान्हंसि यथेतरः ॥ ३ ॥
पराङ्मुखवधं पापं यः करोति सुरेश्वर ।स हन्ता न गतः स्वर्गं लभते पुण्यकर्मणाम् ॥ ४ ॥
युद्धश्रद्धाथ वा तेऽस्ति शङ्खचक्रगदाधर ।अहं स्थितोऽस्मि पश्यामि बलं दर्शय यत्तव ॥ ५ ॥
उवाच राक्षसेन्द्रं तं देवराजानुजो बली ।युष्मत्तो भयभीतानां देवानां वै मयाभयम् ।राक्षसोत्सादनं दत्तं तदेतदनुपाल्यते ॥ ६ ॥
प्राणैरपि प्रियं कार्यं देवानां हि सदा मया ।सोऽहं वो निहनिष्यामि रसातलगतानपि ॥ ७ ॥
देवमेवं ब्रुवाणं तु रक्ताम्बुरुहलोचनम् ।शक्त्या बिभेद संक्रुद्धो राक्षसेन्द्रो ररास च ॥ ८ ॥
माल्यवद्भुजनिर्मुक्ता शक्तिर्घण्टाकृतस्वना ।हरेरुरसि बभ्राज मेघस्थेव शतह्रदा ॥ ९ ॥
ततस्तामेव चोत्कृष्य शक्तिं शक्तिधरप्रियः ।माल्यवन्तं समुद्दिश्य चिक्षेपाम्बुरुहेक्षणः ॥ १० ॥
स्कन्दोत्सृष्टेव सा शक्तिर्गोविन्दकरनिःसृता ।काङ्क्षन्ती राक्षसं प्रायान्महोल्केवाञ्जनाचलम् ॥ ११ ॥
सा तस्योरसि विस्तीर्णे हारभासावभासिते ।अपतद्राक्षसेन्द्रस्य गिरिकूट इवाशनिः ॥ १२ ॥
तया भिन्नतनुत्राणाः प्राविशद्विपुलं तमः ।माल्यवान्पुनराश्वस्तस्तस्थौ गिरिरिवाचलः ॥ १३ ॥
ततः कार्ष्णायसं शूलं कण्टकैर्बहुभिश्चितम् ।प्रगृह्याभ्यहनद्देवं स्तनयोरन्तरे दृढम् ॥ १४ ॥
तथैव रणरक्तस्तु मुष्टिना वासवानुजम् ।ताडयित्वा धनुर्मात्रमपक्रान्तो निशाचरः ॥ १५ ॥
ततोऽम्बरे महाञ्शब्दः साधु साध्विति चोत्थितः ।आहत्य राक्षसो विष्णुं गरुडं चाप्यताडयत् ॥ १६ ॥
वैनतेयस्ततः क्रुद्धः पक्षवातेन राक्षसं ।व्यपोहद्बलवान्वायुः शुष्कपर्णचयं यथा ॥ १७ ॥
द्विजेन्द्रपक्षवातेन द्रावितं दृश्य पूर्वजम् ।सुमाली स्वबलैः सार्धं लङ्कामभिमुखो ययौ ॥ १८ ॥
पक्षवातबलोद्धूतो माल्यवानपि राक्षसः ।स्वबलेन समागम्य ययौ लङ्कां ह्रिया वृतः ॥ १९ ॥
एवं ते राक्षसा राम हरिणा कमलेक्षण ।बहुशः संयुगे भग्ना हतप्रवरनायकाः ॥ २० ॥
अशक्नुवन्तस्ते विष्णुं प्रतियोद्धुं भयार्दिताः ।त्यक्त्वा लङ्कां गता वस्तुं पातालं सहपत्नयः ॥ २१ ॥
सुमालिनं समासाद्य राक्षसं रघुनन्दन ।स्थिताः प्रख्यातवीर्यास्ते वंशे सालकटङ्कटे ॥ २२ ॥
ये त्वया निहतास्ते वै पौलस्त्या नाम राक्षसाः ।सुमाली माल्यवान्माली ये च तेषां पुरःसराः ।सर्व एते महाभाग रावणाद्बलवत्तराः ॥ २३ ॥
न चान्यो रक्षसां हन्ता सुरेष्वपि पुरंजय ।ऋते नारायणं देवं शङ्खचक्रगदाधरम् ॥ २४ ॥
भवान्नारायणो देवश्चतुर्बाहुः सनातनः ।राक्षसान्हन्तुमुत्पन्नो अजेयः प्रभुरव्ययः ॥ २५ ॥
« »