Click on words to see what they mean.

तच्छ्रुत्वा लक्ष्मणेनोक्तं वाक्यं वाक्यविशारदः ।प्रत्युवाच महातेजाः प्रहसन्राघवो वचः ॥ १ ॥
एवमेतन्नरश्रेष्ठ यथा वदसि लक्ष्मण ।वृत्रघातमशेषेण वाजिमेधफलं च यत् ॥ २ ॥
श्रूयते हि पुरा सौम्य कर्दमस्य प्रजापतेः ।पुत्रो बाह्लीश्वरः श्रीमानिलो नाम सुधार्मिकः ॥ ३ ॥
स राजा पृथिवीं सर्वां वशे कृत्वा महायशाः ।राज्यं चैव नरव्याघ्र पुत्रवत्पर्यपालयत् ॥ ४ ॥
सुरैश्च परमोदारैर्दैतेयैश्च महासुरैः ।नागराक्षसगन्धर्वैर्यक्षैश्च सुमहात्मभिः ॥ ५ ॥
पूज्यते नित्यशः सौम्य भयार्तै रघुनन्दन ।अबिभ्यंश्च त्रयो लोकाः सरोषस्य महात्मनः ॥ ६ ॥
स राजा तादृशो ह्यासीद्धर्मे वीर्ये च निष्ठितः ।बुद्ध्या च परमोदारो बाह्लीकानां महायशाः ॥ ७ ॥
स प्रचक्रे महाबाहुर्मृगयां रुचिरे वने ।चैत्रे मनोरमे मासि सभृत्यबलवाहनः ॥ ८ ॥
प्रजघ्ने स नृपोऽरण्ये मृगाञ्शतसहस्रशः ।हत्वैव तृप्तिर्नाभूच्च राज्ञस्तस्य महात्मनः ॥ ९ ॥
नानामृगाणामयुतं वध्यमानं महात्मना ।यत्र जातो महासेनस्तं देशमुपचक्रमे ॥ १० ॥
तस्मिंस्तु देवदेवेशः शैलराजसुतां हरः ।रमयामास दुर्धर्षैः सर्वैरनुचरैः सह ॥ ११ ॥
कृत्वा स्त्रीभूतमात्मानमुमेशो गोपतिध्वजः ।देव्याः प्रियचिकीर्षुः स तस्मिन्पर्वतनिर्झरे ॥ १२ ॥
ये च तत्र वनोद्देशे सत्त्वाः पुरुषवादिनः ।यच्च किंचन तत्सर्वं नारीसंज्ञं बभूव ह ॥ १३ ॥
एतस्मिन्नन्तरे राजा स इलः कर्दमात्मजः ।निघ्नन्मृगसहस्राणि तं देशमुपचक्रमे ॥ १४ ॥
स दृष्ट्वा स्त्रीकृतं सर्वं सव्यालमृगपक्षिणम् ।आत्मानं सानुगं चैव स्त्रीभूतं रघुनन्दन ॥ १५ ॥
तस्य दुःखं महत्त्वासीद्दृष्ट्वात्मानं तथा गतम् ।उमापतेश्च तत्कर्म ज्ञात्वा त्रासमुपागमत् ॥ १६ ॥
ततो देवं महात्मानं शितिकण्ठं कपर्दिनम् ।जगाम शरणं राजा सभृत्यबलवाहनः ॥ १७ ॥
ततः प्रहस्य वरदः सह देव्या महायशाः ।प्रजापतिसुतं वाक्यमुवाच वरदः स्वयम् ॥ १८ ॥
उत्तिष्ठोत्तिष्ठ राजर्षे कार्दमेय महाबल ।पुरुषत्वमृते सौम्य वरं वरय सुव्रत ॥ १९ ॥
ततः स राजा शोकार्ताः प्रत्याख्यातो महात्मना ।न स जग्राह स्त्रीभूतो वरमन्यं सुरोत्तमात् ॥ २० ॥
ततः शोकेन महता शैलराजसुतां नृपः ।प्रणिपत्य महादेवीं सर्वेणैवान्तरात्मना ॥ २१ ॥
ईशे वराणां वरदे लोकानामसि भामिनि ।अमोघदर्शने देवि भजे सौम्ये नमोऽस्तु ते ॥ २२ ॥
हृद्गतं तस्य राजर्षेर्विज्ञाय हरसंनिधौ ।प्रत्युवाच शुभं वाक्यं देवी रुद्रस्य संमता ॥ २३ ॥
अर्धस्य देवो वरदो वरार्धस्य तथा ह्यहम् ।तस्मादर्धं गृहाण त्वं स्त्रीपुंसोर्यावदिच्छसि ॥ २४ ॥
तदद्भुततमं श्रुत्वा देव्या वरमनुत्तमम् ।संप्रहृष्टमना भूत्वा राजा वाक्यमथाब्रवीत् ॥ २५ ॥
यदि देवि प्रसन्ना मे रूपेणाप्रतिमा भुवि ।मासं स्त्रीत्वमुपासित्वा मासं स्यां पुरुषः पुनः ॥ २६ ॥
ईप्सितं तस्य विज्ञाय देवी सुरुचिरानना ।प्रत्युवाच शुभं वाक्यमेवमेतद्भविष्यति ॥ २७ ॥
राजन्पुरुषभूतस्त्वं स्त्रीभावं न स्मरिष्यसि ।स्त्रीभूतश्चापरं मासं न स्मरिष्यसि पौरुषम् ॥ २८ ॥
एवं स राजा पुरुषो मासं भूत्वाथ कार्दमिः ।त्रैलोक्यसुन्दरी नारी मासमेकमिलाभवत् ॥ २९ ॥
« »