Click on words to see what they mean.

अर्जुनेन विमुक्तस्तु रावणो राक्षसाधिपः ।चचार पृथिवीं सर्वामनिर्विण्णस्तथा कृतः ॥ १ ॥
राक्षसं वा मनुष्यं वा शृणुते यं बलाधिकम् ।रावणस्तं समासाद्य युद्धे ह्वयति दर्पितः ॥ २ ॥
ततः कदाचित्किष्किन्धां नगरीं वालिपालिताम् ।गत्वाह्वयति युद्धाय वालिनं हेममालिनम् ॥ ३ ॥
ततस्तं वानरामात्यस्तारस्तारापिता प्रभुः ।उवाच रावणं वाक्यं युद्धप्रेप्सुमुपागतम् ॥ ४ ॥
राक्षसेन्द्र गतो वाली यस्ते प्रतिबलो भवेत् ।नान्यः प्रमुखतः स्थातुं तव शक्तः प्लवंगमः ॥ ५ ॥
चतुर्भ्योऽपि समुद्रेभ्यः संध्यामन्वास्य रावण ।इमं मुहूर्तमायाति वाली तिष्ठ मुहूर्तकम् ॥ ६ ॥
एतानस्थिचयान्पश्य य एते शङ्खपाण्डुराः ।युद्धार्थिनामिमे राजन्वानराधिपतेजसा ॥ ७ ॥
यद्वामृतरसः पीतस्त्वया रावणराक्षस ।तथा वालिनमासाद्य तदन्तं तव जीवितम् ॥ ८ ॥
अथ वा त्वरसे मर्तुं गच्छ दक्षिणसागरम् ।वालिनं द्रक्ष्यसे तत्र भूमिष्ठमिव भास्करम् ॥ ९ ॥
स तु तारं विनिर्भर्त्स्य रावणो राक्षसेश्वरः ।पुष्पकं तत्समारुह्य प्रययौ दक्षिणार्णवम् ॥ १० ॥
तत्र हेमगिरिप्रख्यं तरुणार्कनिभाननम् ।रावणो वालिनं दृष्ट्वा संध्योपासनतत्परम् ॥ ११ ॥
पुष्पकादवरुह्याथ रावणोऽञ्जनसंनिभः ।ग्रहीतुं वालिनं तूर्णं निःशब्दपदमाद्रवत् ॥ १२ ॥
यदृच्छयोन्मीलयता वालिनापि स रावणः ।पापाभिप्रायवान्दृष्टश्चकार न च संभ्रमम् ॥ १३ ॥
शशमालक्ष्य सिंहो वा पन्नगं गरुडो यथा ।न चिन्तयति तं वाली रावणं पापनिश्चयम् ॥ १४ ॥
जिघृक्षमाणमद्यैनं रावणं पापबुद्धिनम् ।कक्षावलम्बिनं कृत्वा गमिष्यामि महार्णवान् ॥ १५ ॥
द्रक्ष्यन्त्यरिं ममाङ्कस्थं स्रंसितोरुकराम्बरम् ।लम्बमानं दशग्रीवं गरुडस्येव पन्नगम् ॥ १६ ॥
इत्येवं मतिमास्थाय वाली कर्णमुपाश्रितः ।जपन्वै नैगमान्मन्त्रांस्तस्थौ पर्वतराडिव ॥ १७ ॥
तावन्योन्यं जिघृक्षन्तौ हरिराक्षसपार्थिवौ ।प्रयत्नवन्तौ तत्कर्म ईहतुर्बलदर्पितौ ॥ १८ ॥
हस्तग्राह्यं तु तं मत्वा पादशब्देन रावणम् ।पराङ्मुखोऽपि जग्राह वाली सर्पमिवाण्डजः ॥ १९ ॥
ग्रहीतुकामं तं गृह्य रक्षसामीश्वरं हरिः ।खमुत्पपात वेगेन कृत्वा कक्षावलम्बिनम् ॥ २० ॥
स तं पीड्दयमानस्तु वितुदन्तं नखैर्मुहुः ।जहार रावणं वाली पवनस्तोयदं यथा ॥ २१ ॥
अथ ते राक्षसामात्या ह्रियमाणे दशानने ।मुमोक्षयिषवो घोरा रवमाणा ह्यभिद्रवन् ॥ २२ ॥
अन्वीयमानस्तैर्वाली भ्राजतेऽम्बरमध्यगः ।अन्वीयमानो मेघौघैरम्बरस्थ इवांशुमान् ॥ २३ ॥
तेऽशक्नुवन्तः संप्राप्तं वालिनं राक्षसोत्तमाः ।तस्य बाहूरुवेगेन परिश्रान्तः पतन्ति च ॥ २४ ॥
वालिमार्गादपाक्रामन्पर्वतेन्द्रा हि गच्छतः ॥ २५ ॥
अपक्षिगणसंपातो वानरेन्द्रो महाजवः ।क्रमशः सागरान्सर्वान्संध्याकालमवन्दत ॥ २६ ॥
सभाज्यमानो भूतैस्तु खेचरैः खेचरो हरिः ।पश्चिमं सागरं वाली आजगाम सरावणः ॥ २७ ॥
तत्र संध्यामुपासित्वा स्नात्वा जप्त्वा च वानरः ।उत्तरं सागरं प्रायाद्वहमानो दशाननम् ॥ २८ ॥
उत्तरे सागरे संध्यामुपासित्वा दशाननम् ।वहमानोऽगमद्वाली पूर्वमम्बुमहानिधिम् ॥ २९ ॥
तत्रापि संध्यामन्वास्य वासविः स हरीश्वरः ।किष्किन्धाभिमुखो गृह्य रावणं पुनरागमत् ॥ ३० ॥
चतुर्ष्वपि समुद्रेषु संध्यामन्वास्य वानरः ।रावणोद्वहनश्रान्तः किष्किन्धोपवनेऽपतत् ॥ ३१ ॥
रावणं तु मुमोचाथ स्वकक्षात्कपिसत्तमः ।कुतस्त्वमिति चोवाच प्रहसन्रावणं प्रति ॥ ३२ ॥
विस्मयं तु महद्गत्वा श्रमलोकनिरीक्षणः ।राक्षसेशो हरीशं तमिदं वचनमब्रवीत् ॥ ३३ ॥
वानरेन्द्र महेन्द्राभ राक्षसेन्द्रोऽस्मि रावणः ।युद्धेप्सुरहं संप्राप्तः स चाद्यासादितस्त्वया ॥ ३४ ॥
अहो बलमहो वीर्यमहो गम्भीरता च ते ।येनाहं पशुवद्गृह्य भ्रामितश्चतुरोऽर्णवान् ॥ ३५ ॥
एवमश्रान्तवद्वीर शीघ्रमेव च वानर ।मां चैवोद्वहमानस्तु कोऽन्यो वीरः क्रमिष्यति ॥ ३६ ॥
त्रयाणामेव भूतानां गतिरेषा प्लवंगम ।मनोऽनिलसुपर्णानां तव वा नात्र संशयः ॥ ३७ ॥
सोऽहं दृष्टबलस्तुभ्यमिच्छामि हरिपुंगव ।त्वया सह चिरं सख्यं सुस्निग्धं पावकाग्रतः ॥ ३८ ॥
दाराः पुत्राः पुरं राष्ट्रं भोगाच्छादनभोजनम् ।सर्वमेवाविभक्तं नौ भविष्यति हरीश्वर ॥ ३९ ॥
ततः प्रज्वालयित्वाग्निं तावुभौ हरिराक्षसौ ।भ्रातृत्वमुपसंपन्नौ परिष्वज्य परस्परम् ॥ ४० ॥
अन्योन्यं लम्बितकरौ ततस्तौ हरिराक्षसौ ।किष्किन्धां विशतुर्हृष्टौ सिंहौ गिरिगुहामिव ॥ ४१ ॥
स तत्र मासमुषितः सुग्रीव इव रावणः ।अमात्यैरागतैर्नीचस्त्रैलोक्योत्सादनार्थिभिः ॥ ४२ ॥
एवमेतत्पुरावृत्तं वालिना रावणः प्रभो ।धर्षितश्च कृतश्चापि भ्राता पावकसंनिधौ ॥ ४३ ॥
बलमप्रतिमं राम वालिनोऽभवदुत्तमम् ।सोऽपि तया विनिर्दग्धः शलभो वह्निना यथा ॥ ४४ ॥
« »