Click on words to see what they mean.

रावणग्रहणं तत्तु वायुग्रहणसंनिभम् ।ऋषिः पुलस्त्यः शुश्राव कथितं दिवि दैवतैः ॥ १ ॥
ततः पुत्रसुतस्नेहात्कम्प्यमानो महाधृतिः ।माहिष्मतीपतिं द्रष्टुमाजगाम महानृषिः ॥ २ ॥
स वायुमार्गमास्थाय वायुतुल्यगतिर्द्विजः ।पुरीं माहिष्मतीं प्राप्तो मनःसंतापविक्रमः ॥ ३ ॥
सोऽमरावतिसंकाशां हृष्टपुष्टजनावृताम् ।प्रविवेश पुरीं ब्रह्मा इन्द्रस्येवामरावतीम् ॥ ४ ॥
पादचारमिवादित्यं निष्पतन्तं सुदुर्दृशम् ।ततस्ते प्रत्यभिज्ञाय अर्जुनाय न्यवेदयन् ॥ ५ ॥
पुलस्त्य इति तं श्रुत्वा वचनं हैहयाधिपः ।शिरस्यञ्जलिमुद्धृत्य प्रत्युद्गच्छद्द्विजोत्तमम् ॥ ६ ॥
पुरोहितोऽस्य गृह्यार्घ्यं मधुपर्कं तथैव च ।पुरस्तात्प्रययौ राज्ञ इन्द्रस्येव बृहस्पतिः ॥ ७ ॥
ततस्तमृषिमायान्तमुद्यन्तमिव भास्करम् ।अर्जुनो दृश्य संप्राप्तं ववन्देन्द्र इवेश्वरम् ॥ ८ ॥
स तस्य मधुपर्कं च पाद्यमर्घ्यं च दापयन् ।पुलस्त्यमाह राजेन्द्रो हर्षगद्गदया गिरा ॥ ९ ॥
अद्येयममरावत्या तुल्या माहिष्मती कृता ।अद्याहं तु द्विजेन्द्रेन्द्र यस्मात्पश्यामि दुर्दृशम् ॥ १० ॥
अद्य मे कुशलं देव अद्य मे कुलमुद्धृतम् ।यत्ते देवगणैर्वन्द्यौ वन्देऽहं चरणाविमौ ॥ ११ ॥
इदं राज्यमिमे पुत्रा इमे दारा इमे वयम् ।ब्रह्मन्किं कुर्म किं कार्यमाज्ञापयतु नो भवान् ॥ १२ ॥
तं धर्मेऽग्निषु भृत्येषु शिवं पृष्ट्वाथ पार्थिवम् ।पुलस्त्योवाच राजानं हैहयानां तदार्जुनम् ॥ १३ ॥
राजेन्द्रामलपद्माक्षपूर्णचन्द्रनिभानन ।अतुलं ते बलं येन दशग्रीवस्त्वया जितः ॥ १४ ॥
भयाद्यस्यावतिष्ठेतां निष्पन्दौ सागरानिलौ ।सोऽयमद्य त्वया बद्धः पौत्रो मेऽतीवदुर्जयः ॥ १५ ॥
तत्पुत्रक यशः स्फीतं नाम विश्रावितं त्वया ।मद्वाक्याद्याच्यमानोऽद्य मुञ्च वत्स दशाननम् ॥ १६ ॥
पुलस्त्याज्ञां स गृह्याथ अकिंचनवचोऽर्जुनः ।मुमोच पार्थिवेन्द्रेन्द्रो राक्षसेन्द्रं प्रहृष्टवत् ॥ १७ ॥
स तं प्रमुक्त्वा त्रिदशारिमर्जुनः प्रपूज्य दिव्याभरणस्रगम्बरैः ।अहिंसाकं सख्यमुपेत्य साग्निकं प्रणम्य स ब्रह्मसुतं गृहं ययौ ॥ १८ ॥
पुलस्त्येनापि संगम्य राक्षसेन्द्रः प्रतापवान् ।परिष्वङ्गकृतातिथ्यो लज्जमानो विसर्जितः ॥ १९ ॥
पितामहसुतश्चापि पुलस्त्यो मुनिसत्तमः ।मोचयित्वा दशग्रीवं ब्रह्मलोकं जगाम सः ॥ २० ॥
एवं स रावणः प्राप्तः कार्तवीर्यात्तु धर्षणात् ।पुलस्त्यवचनाच्चापि पुनर्मोक्षमवाप्तवान् ॥ २१ ॥
एवं बलिभ्यो बलिनः सन्ति राघवनन्दन ।नावज्ञा परतः कार्या य इच्छेच्छ्रेय आत्मनः ॥ २२ ॥
ततः स राजा पिशिताशनानां सहस्रबाहोरुपलभ्य मैत्रीम् ।पुनर्नराणां कदनं चकार चचार सर्वां पृथिवीं च दर्पात् ॥ २३ ॥
« »