Click on words to see what they mean.

लक्ष्मणेन तु तद्वाक्यमुक्तं श्रुत्वा स राघवः ।रावणाय शरान्घोरान्विससर्ज चमूमुखे ॥ १ ॥
दशग्रीवो रथस्थस्तु रामं वज्रोपमैः शरैः ।आजघान महाघोरैर्धाराभिरिव तोयदः ॥ २ ॥
दीप्तपावकसंकाशैः शरैः काञ्चनभूषणैः ।निर्बिभेद रणे रामो दशग्रीवं समाहितः ॥ ३ ॥
भूमिस्थितस्य रामस्य रथस्थस्य च रक्षसः ।न समं युद्धमित्याहुर्देवगन्धर्वदानवाः ॥ ४ ॥
ततः काञ्चनचित्राङ्गः किंकिणीशतभूषितः ।तरुणादित्यसंकाशो वैदूर्यमयकूबरः ॥ ५ ॥
सदश्वैः काञ्चनापीडैर्युक्तः श्वेतप्रकीर्णकैः ।हरिभिः सूर्यसंकाशैर्हेमजालविभूषितैः ॥ ६ ॥
रुक्मवेणुध्वजः श्रीमान्देवराजरथो वरः ।अभ्यवर्तत काकुत्स्थमवतीर्य त्रिविष्टपात् ॥ ७ ॥
अब्रवीच्च तदा रामं सप्रतोदो रथे स्थितः ।प्राञ्जलिर्मातलिर्वाक्यं सहस्राक्षस्य सारथिः ॥ ८ ॥
सहस्राक्षेण काकुत्स्थ रथोऽयं विजयाय ते ।दत्तस्तव महासत्त्व श्रीमाञ्शत्रुनिबर्हणः ॥ ९ ॥
इदमैन्द्रं महच्चापं कवचं चाग्निसंनिभम् ।शराश्चादित्यसंकाशाः शक्तिश्च विमला शिताः ॥ १० ॥
आरुह्येमं रथं वीर राक्षसं जहि रावणम् ।मया सारथिना राम महेन्द्र इव दानवान् ॥ ११ ॥
इत्युक्तः स परिक्रम्य रथं तमभिवाद्य च ।आरुरोह तदा रामो लोकाँल्लक्ष्म्या विराजयन् ॥ १२ ॥
तद्बभूवाद्भुतं युद्धं द्वैरथं लोमहर्षणम् ।रामस्य च महाबाहो रावणस्य च रक्षसः ॥ १३ ॥
स गान्धर्वेण गान्धर्वं दैवं दैवेन राघवः ।अस्त्रं राक्षसराजस्य जघान परमास्त्रवित् ॥ १४ ॥
अस्त्रं तु परमं घोरं राक्षसं राकसाधिपः ।ससर्ज परमक्रुद्धः पुनरेव निशाचरः ॥ १५ ॥
ते रावणधनुर्मुक्ताः शराः काञ्चनभूषणाः ।अभ्यवर्तन्त काकुत्स्थं सर्पा भूत्वा महाविषाः ॥ १६ ॥
ते दीप्तवदना दीप्तं वमन्तो ज्वलनं मुखैः ।राममेवाभ्यवर्तन्त व्यादितास्या भयानकाः ॥ १७ ॥
तैर्वासुकिसमस्पर्शैर्दीप्तभोगैर्महाविषैः ।दिशश्च संतताः सर्वाः प्रदिशश्च समावृताः ॥ १८ ॥
तान्दृष्ट्वा पन्नगान्रामः समापतत आहवे ।अस्त्रं गारुत्मतं घोरं प्रादुश्चक्रे भयावहम् ॥ १९ ॥
ते राघवधनुर्मुक्ता रुक्मपुङ्खाः शिखिप्रभाः ।सुपर्णाः काञ्चना भूत्वा विचेरुः सर्पशत्रवः ॥ २० ॥
ते तान्सर्वाञ्शराञ्जघ्नुः सर्परूपान्महाजवान् ।सुपर्णरूपा रामस्य विशिखाः कामरूपिणः ॥ २१ ॥
अस्त्रे प्रतिहते क्रुद्धो रावणो राक्षसाधिपः ।अभ्यवर्षत्तदा रामं घोराभिः शरवृष्टिभिः ॥ २२ ॥
ततः शरसहस्रेण राममक्लिष्टकारिणम् ।अर्दयित्वा शरौघेण मातलिं प्रत्यविध्यत ॥ २३ ॥
पातयित्वा रथोपस्थे रथात्केतुं च काञ्चनम् ।ऐन्द्रानभिजघानाश्वाञ्शरजालेन रावणः ॥ २४ ॥
विषेदुर्देवगन्धर्वा दानवाश्चारणैः सह ।राममार्तं तदा दृष्ट्वा सिद्धाश्च परमर्षयः ॥ २५ ॥
व्यथिता वानरेन्द्राश्च बभूवुः सविभीषणाः ।रामचन्द्रमसं दृष्ट्वा ग्रस्तं रावणराहुणा ॥ २६ ॥
प्राजापत्यं च नक्षत्रं रोहिणीं शशिनः प्रियाम् ।समाक्रम्य बुधस्तस्थौ प्रजानामशुभावहः ॥ २७ ॥
सधूमपरिवृत्तोर्मिः प्रज्वलन्निव सागरः ।उत्पपात तदा क्रुद्धः स्पृशन्निव दिवाकरम् ॥ २८ ॥
शस्त्रवर्णः सुपरुषो मन्दरश्मिर्दिवाकरः ।अदृश्यत कबन्धाङ्गः संसक्तो धूमकेतुना ॥ २९ ॥
कोसलानां च नक्षत्रं व्यक्तमिन्द्राग्निदैवतम् ।आक्रम्याङ्गारकस्तस्थौ विशाखामपि चाम्बरे ॥ ३० ॥
दशास्यो विंशतिभुजः प्रगृहीतशरासनः ।अदृश्यत दशग्रीवो मैनाक इव पर्वतः ॥ ३१ ॥
निरस्यमानो रामस्तु दशग्रीवेण रक्षसा ।नाशकदभिसंधातुं सायकान्रणमूर्धनि ॥ ३२ ॥
स कृत्वा भ्रुकुटीं क्रुद्धः किंचित्संरक्तलोचनः ।जगाम सुमहाक्रोधं निर्दहन्निव चक्षुषा ॥ ३३ ॥
« »