Click on words to see what they mean.

तस्य क्रुद्धस्य वदनं दृष्ट्वा रामस्य धीमतः ।सर्वभूतानि वित्रेषुः प्राकम्पत च मेदिनी ॥ १ ॥
सिंहशार्दूलवाञ्शैलः संचचालाचलद्रुमः ।बभूव चापि क्षुभितः समुद्रः सरितां पतिः ॥ २ ॥
खगाश्च खरनिर्घोषा गगने परुषस्वनाः ।औत्पातिका विनर्दन्तः समन्तात्परिचक्रमुः ॥ ३ ॥
रामं दृष्ट्वा सुसंक्रुद्धमुत्पातांश्च सुदारुणान् ।वित्रेषुः सर्वभूतानि रावणस्याविशद्भयम् ॥ ४ ॥
विमानस्थास्तदा देवा गन्धर्वाश्च महोरगाः ।ऋषिदानवदैत्याश्च गरुत्मन्तश्च खेचराः ॥ ५ ॥
ददृशुस्ते तदा युद्धं लोकसंवर्तसंस्थितम् ।नानाप्रहरणैर्भीमैः शूरयोः संप्रयुध्यतोः ॥ ६ ॥
ऊचुः सुरासुराः सर्वे तदा विग्रहमागताः ।प्रेक्षमाणा महायुद्धं वाक्यं भक्त्या प्रहृष्टवत् ॥ ७ ॥
दशग्रीवं जयेत्याहुरसुराः समवस्थिताः ।देवा राममथोचुस्ते त्वं जयेति पुनः पुनः ॥ ८ ॥
एतस्मिन्नन्तरे क्रोधाद्राघवस्य स रावणः ।प्रहर्तुकामो दुष्टात्मा स्पृशन्प्रहरणं महत् ॥ ९ ॥
वज्रसारं महानादं सर्वशत्रुनिबर्हणम् ।शैलशृङ्गनिभैः कूटैश्चितं दृष्टिभयावहम् ॥ १० ॥
सधूममिव तीक्ष्णाग्रं युगान्ताग्निचयोपमम् ।अतिरौद्रमनासाद्यं कालेनापि दुरासदम् ॥ ११ ॥
त्रासनं सर्वभूतानां दारणं भेदनं तथा ।प्रदीप्त इव रोषेण शूलं जग्राह रावणः ॥ १२ ॥
तच्छूलं परमक्रुद्धो मध्ये जग्राह वीर्यवान् ।अनेकैः समरे शूरै राक्षसैः परिवारितः ॥ १३ ॥
समुद्यम्य महाकायो ननाद युधि भैरवम् ।संरक्तनयनो रोषात्स्वसैन्यमभिहर्षयन् ॥ १४ ॥
पृथिवीं चान्तरिक्षं च दिशश्च प्रदिशस्तथा ।प्राकम्पयत्तदा शब्दो राक्षसेन्द्रस्य दारुणः ॥ १५ ॥
अतिनादस्य नादेन तेन तस्य दुरात्मनः ।सर्वभूतानि वित्रेषुः सागरश्च प्रचुक्षुभे ॥ १६ ॥
स गृहीत्वा महावीर्यः शूलं तद्रावणो महत् ।विनद्य सुमहानादं रामं परुषमब्रवीत् ॥ १७ ॥
शूलोऽयं वज्रसारस्ते राम रोषान्मयोद्यतः ।तव भ्रातृसहायस्य सद्यः प्राणान्हरिष्यति ॥ १८ ॥
रक्षसामद्य शूराणां निहतानां चमूमुखे ।त्वां निहत्य रणश्लाघिन्करोमि तरसा समम् ॥ १९ ॥
तिष्ठेदानीं निहन्मि त्वामेष शूलेन राघव ।एवमुक्त्वा स चिक्षेप तच्छूलं राक्षसाधिपः ॥ २० ॥
आपतन्तं शरौघेण वारयामास राघवः ।उत्पतन्तं युगान्ताग्निं जलौघैरिव वासवः ॥ २१ ॥
निर्ददाह स तान्बाणान्रामकार्मुकनिःसृतान् ।रावणस्य महाशूलः पतंगानिव पावकः ॥ २२ ॥
तान्दृष्ट्वा भस्मसाद्भूताञ्शूलसंस्पर्शचूर्णितान् ।सायकानन्तरिक्षस्थान्राघवः क्रोधमाहरत् ॥ २३ ॥
स तां मातलिनानीतां शक्तिं वासवनिर्मिताम् ।जग्राह परमक्रुद्धो राघवो रघुनन्दनः ॥ २४ ॥
सा तोलिता बलवता शक्तिर्घण्टाकृतस्वना ।नभः प्रज्वालयामास युगान्तोल्केव सप्रभा ॥ २५ ॥
सा क्षिप्ता राक्षसेन्द्रस्य तस्मिञ्शूले पपात ह ।भिन्नः शक्त्या महाञ्शूलो निपपात गतद्युतिः ॥ २६ ॥
निर्बिभेद ततो बाणैर्हयानस्य महाजवान् ।रामस्तीक्ष्णैर्महावेगैर्वज्रकल्पैः शितैः शरैः ॥ २७ ॥
निर्बिभेदोरसि तदा रावणं निशितैः शरैः ।राघवः परमायत्तो ललाटे पत्रिभिस्त्रिभिः ॥ २८ ॥
स शरैर्भिन्नसर्वाङ्गो गात्रप्रस्रुतशोणितः ।राक्षसेन्द्रः समूहस्थः फुल्लाशोक इवाबभौ ॥ २९ ॥
स रामबाणैरतिविद्धगात्रो निशाचरेन्द्रः क्षतजार्द्रगात्रः ।जगाम खेदं च समाजमध्ये क्रोधं च चक्रे सुभृशं तदानीम् ॥ ३० ॥
« »