Click on words to see what they mean.

महोदरमहापार्श्वौ हतौ दृष्ट्वा तु राक्षसौ ।तस्मिंश्च निहते वीरे विरूपाक्षे महाबले ॥ १ ॥
आविवेश महान्क्रोधो रावणं तु महामृधे ।सूतं संचोदयामास वाक्यं चेदमुवाच ह ॥ २ ॥
निहतानाममात्यानां रुद्धस्य नगरस्य च ।दुःखमेषोऽपनेष्यामि हत्वा तौ रामलक्ष्मणौ ॥ ३ ॥
रामवृक्षं रणे हन्मि सीतापुष्पफलप्रदम् ।प्रशाखा यस्य सुग्रीवो जाम्बवान्कुमुदो नलः ॥ ४ ॥
स दिशो दश घोषेण रथस्यातिरथो महान् ।नादयन्प्रययौ तूर्णं राघवं चाभ्यवर्तत ॥ ५ ॥
पूरिता तेन शब्देन सनदीगिरिकानना ।संचचाल मही सर्वा सवराहमृगद्विपा ॥ ६ ॥
तामसं सुमहाघोरं चकारास्त्रं सुदारुणम् ।निर्ददाह कपीन्सर्वांस्ते प्रपेतुः समन्ततः ॥ ७ ॥
तान्यनीकान्यनेकानि रावणस्य शरोत्तमैः ।दृष्ट्वा भग्नानि शतशो राघवः पर्यवस्थितः ॥ ८ ॥
स ददर्श ततो रामं तिष्ठन्तमपराजितम् ।लक्ष्मणेन सह भ्रात्रा विष्णुना वासवं यथा ॥ ९ ॥
आलिखन्तमिवाकाशमवष्टभ्य महद्धनुः ।पद्मपत्रविशालाक्षं दीर्घबाहुमरिंदमम् ॥ १० ॥
वानरांश्च रणे भग्नानापतन्तं च रावणम् ।समीक्ष्य राघवो हृष्टो मध्ये जग्राह कार्मुकम् ॥ ११ ॥
विस्फारयितुमारेभे ततः स धनुरुत्तमम् ।महावेगं महानादं निर्भिन्दन्निव मेदिनीम् ॥ १२ ॥
तयोः शरपथं प्राप्य रावणो राजपुत्रयोः ।स बभूव यथा राहुः समीपे शशिसूर्ययोः ॥ १३ ॥
रावणस्य च बाणौघै रामविस्फरितेन च ।शब्देन राक्षसास्तेन पेतुश्च शतशस्तदा ॥ १४ ॥
तमिच्छन्प्रथमं योद्धुं लक्ष्मणो निशितैः शरैः ।मुमोच धनुरायम्य शरानग्निशिखोपमान् ॥ १५ ॥
तान्मुक्तमात्रानाकाशे लक्ष्मणेन धनुष्मता ।बाणान्बाणैर्महातेजा रावणः प्रत्यवारयत् ॥ १६ ॥
एकमेकेन बाणेन त्रिभिस्त्रीन्दशभिर्दश ।लक्ष्मणस्य प्रचिच्छेद दर्शयन्पाणिलाघवम् ॥ १७ ॥
अभ्यतिक्रम्य सौमित्रिं रावणः समितिंजयः ।आससाद ततो रामं स्थितं शैलमिवाचलम् ॥ १८ ॥
स संख्ये राममासाद्य क्रोधसंरक्तलोचनः ।व्यसृजच्छरवर्षानि रावणो राघवोपरि ॥ १९ ॥
शरधारास्ततो रामो रावणस्य धनुश्च्युताः ।दृष्ट्वैवापतिताः शीघ्रं भल्लाञ्जग्राह सत्वरम् ॥ २० ॥
ताञ्शरौघांस्ततो भल्लैस्तीक्ष्णैश्चिच्छेद राघवः ।दीप्यमानान्महावेगान्क्रुद्धानाशीविषानिव ॥ २१ ॥
राघवो रावणं तूर्णं रावणो राघवं तथा ।अन्योन्यं विविधैस्तीक्ष्णैः शरैरभिववर्षतुः ॥ २२ ॥
चेरतुश्च चिरं चित्रं मण्डलं सव्यदक्षिणम् ।बाणवेगान्समुदीक्ष्य समरेष्वपराजितौ ॥ २३ ॥
तयोर्भूतानि वित्रेषुर्युगपत्संप्रयुध्यतोः ।रौद्रयोः सायकमुचोर्यमान्तकनिकाशयोः ॥ २४ ॥
संततं विविधैर्बाणैर्बभूव गगनं तदा ।घनैरिवातपापाये विद्युन्मालासमाकुलैः ॥ २५ ॥
गवाक्षितमिवाकाशं बभूव शूरवृष्टिभिः ।महावेगैः सुतीक्ष्णाग्रैर्गृध्रपत्रैः सुवाजितैः ॥ २६ ॥
शरान्धकारं तौ भीमं चक्रतुः परमं तदा ।गतेऽस्तं तपने चापि महामेघाविवोत्थितौ ॥ २७ ॥
बभूव तुमुलं युद्धमन्योन्यवधकाङ्क्षिणोः ।अनासाद्यमचिन्त्यं च वृत्रवासवयोरिव ॥ २८ ॥
उभौ हि परमेष्वासावुभौ शस्त्रविशारदौ ।उभौ चास्त्रविदां मुख्यावुभौ युद्धे विचेरतुः ॥ २९ ॥
उभौ हि येन व्रजतस्तेन तेन शरोर्मयः ।ऊर्मयो वायुना विद्धा जग्मुः सागरयोरिव ॥ ३० ॥
ततः संसक्तहस्तस्तु रावणो लोकरावणः ।नाराचमालां रामस्य ललाटे प्रत्यमुञ्चत ॥ ३१ ॥
रौद्रचापप्रयुक्तां तां नीलोत्पलदलप्रभाम् ।शिरसा धारयन्रामो न व्यथां प्रत्यपद्यत ॥ ३२ ॥
अथ मन्त्रानपि जपन्रौद्रमस्त्रमुदीरयन् ।शरान्भूयः समादाय रामः क्रोधसमन्वितः ॥ ३३ ॥
मुमोच च महातेजाश्चापमायम्य वीर्यवान् ।ताञ्शरान्राक्षसेन्द्राय चिक्षेपाच्छिन्नसायकः ॥ ३४ ॥
ते महामेघसंकाशे कवचे पतिताः शराः ।अवध्ये राक्षसेन्द्रस्य न व्यथां जनयंस्तदा ॥ ३५ ॥
पुनरेवाथ तं रामो रथस्थं राक्षसाधिपम् ।ललाटे परमास्त्रेण सर्वास्त्रकुशलोऽभिनत् ॥ ३६ ॥
ते भित्त्वा बाणरूपाणि पञ्चशीर्षा इवोरगाः ।श्वसन्तो विविशुर्भूमिं रावणप्रतिकूलताः ॥ ३७ ॥
निहत्य राघवस्यास्त्रं रावणः क्रोधमूर्छितः ।आसुरं सुमहाघोरमन्यदस्त्रं समाददे ॥ ३८ ॥
सिंहव्याघ्रमुखांश्चान्यान्कङ्ककाकमुखानपि ।गृध्रश्येनमुखांश्चापि सृगालवदनांस्तथा ॥ ३९ ॥
ईहामृगमुखांश्चान्यान्व्यादितास्यान्भयावहान् ।पञ्चास्याँल्लेलिहानांश्च ससर्ज निशिताञ्शरान् ॥ ४० ॥
शरान्खरमुखांश्चान्यान्वराहमुखसंस्थितान् ।श्वानकुक्कुटवक्त्रांश्च मकराशीविषाननान् ॥ ४१ ॥
एतांश्चान्यांश्च मायाभिः ससर्ज निशिताञ्शरान् ।रामं प्रति महातेजाः क्रुद्धः सर्प इव श्वसन् ॥ ४२ ॥
आसुरेण समाविष्टः सोऽस्त्रेण रघुनन्दनः ।ससर्जास्त्रं महोत्साहः पावकं पावकोपमः ॥ ४३ ॥
अग्निदीप्तमुखान्बाणांस्तथा सूर्यमुखानपि ।चन्द्रार्धचन्द्रवक्त्रांश्च धूमकेतुमुखानपि ॥ ४४ ॥
ग्रहनक्षत्रवर्णांश्च महोल्कामुखसंस्थितान् ।विद्युज्जिह्वोपमांश्चान्यान्ससर्ज निशिताञ्शरान् ॥ ४५ ॥
ते रावणशरा घोरा राघवास्त्रसमाहताः ।विलयं जग्मुराकाशे जग्मुश्चैव सहस्रशः ॥ ४६ ॥
तदस्त्रं निहतं दृष्ट्वा रामेणाक्लिष्टकर्मणा ।हृष्टा नेदुस्ततः सर्वे कपयः कामरूपिणः ॥ ४७ ॥
« »