Click on words to see what they mean.

तस्मिन्प्रतिहतेऽस्त्रे तु रावणो राक्षसाधिपः ।क्रोधं च द्विगुणं चक्रे क्रोधाच्चास्त्रमनन्तरम् ॥ १ ॥
मयेन विहितं रौद्रमन्यदस्त्रं महाद्युतिः ।उत्स्रष्टुं रावणो घोरं राघवाय प्रचक्रमे ॥ २ ॥
ततः शूलानि निश्चेरुर्गदाश्च मुसलानि च ।कार्मुकाद्दीप्यमानानि वज्रसाराणि सर्वशः ॥ ३ ॥
कूटमुद्गरपाशाश्च दीप्ताश्चाशनयस्तथा ।निष्पेतुर्विविधास्तीक्ष्णा वाता इव युगक्षये ॥ ४ ॥
तदस्त्रं राघवः श्रीमानुत्तमास्त्रविदां वरः ।जघान परमास्त्रेण गन्धर्वेण महाद्युतिः ॥ ५ ॥
तस्मिन्प्रतिहतेऽस्त्रे तु राघवेण महात्मना ।रावणः क्रोधताम्राक्षः सौरमस्त्रमुदीरयत् ॥ ६ ॥
ततश्चक्राणि निष्पेतुर्भास्वराणि महान्ति च ।कार्मुकाद्भीमवेगस्य दशग्रीवस्य धीमतः ॥ ७ ॥
तैरासीद्गगनं दीप्तं संपतद्भिरितस्ततः ।पतद्भिश्च दिशो दीप्तैश्चन्द्रसूर्यग्रहैरिव ॥ ८ ॥
तानि चिच्छेद बाणौघैश्चक्राणि तु स राघवः ।आयुधानि विचित्राणि रावणस्य चमूमुखे ॥ ९ ॥
तदस्त्रं तु हतं दृष्ट्वा रावणो राक्षसाधिपः ।विव्याध दशभिर्बाणै रामं सर्वेषु मर्मसु ॥ १० ॥
स विद्धो दशभिर्बाणैर्महाकार्मुकनिःसृतैः ।रावणेन महातेजा न प्राकम्पत राघवः ॥ ११ ॥
ततो विव्याध गात्रेषु सर्वेषु समितिंजयः ।राघवस्तु सुसंक्रुद्धो रावणं बहुभिः शरैः ॥ १२ ॥
एतस्मिन्नन्तरे क्रुद्धो राघवस्यानुजो बली ।लक्ष्मणः सायकान्सप्त जग्राह परवीरहा ॥ १३ ॥
तैः सायकैर्महावेगै रावणस्य महाद्युतिः ।ध्वजं मनुष्यशीर्षं तु तस्य चिच्छेद नैकधा ॥ १४ ॥
सारथेश्चापि बाणेन शिरो ज्वलितकुण्डलम् ।जहार लक्ष्मणः श्रीमान्नैरृतस्य महाबलः ॥ १५ ॥
तस्य बाणैश्च चिच्छेद धनुर्गजकरोपमम् ।लक्ष्मणो राक्षसेन्द्रस्य पञ्चभिर्निशितैः शरैः ॥ १६ ॥
नीलमेघनिभांश्चास्य सदश्वान्पर्वतोपमान् ।जघानाप्लुत्य गदया रावणस्य विभीषणः ॥ १७ ॥
हताश्वाद्वेगवान्वेगादवप्लुत्य महारथात् ।क्रोधमाहारयत्तीव्रं भ्रातरं प्रति रावणः ॥ १८ ॥
ततः शक्तिं महाशक्तिर्दीप्तां दीप्ताशनीमिव ।विभीषणाय चिक्षेप राक्षसेन्द्रः प्रतापवान् ॥ १९ ॥
अप्राप्तामेव तां बाणैस्त्रिभिश्चिच्छेद लक्ष्मणः ।अथोदतिष्ठत्संनादो वानराणां तदा रणे ॥ २० ॥
सा पपात त्रिधा छिन्ना शक्तिः काञ्चनमालिनी ।सविस्फुलिङ्गा ज्वलिता महोल्केव दिवश्च्युता ॥ २१ ॥
ततः संभाविततरां कालेनापि दुरासदाम् ।जग्राह विपुलां शक्तिं दीप्यमानां स्वतेजसा ॥ २२ ॥
सा वेगिना बलवता रावणेन दुरात्मना ।जज्वाल सुमहाघोरा शक्राशनिसमप्रभा ॥ २३ ॥
एतस्मिन्नन्तरे वीरो लक्ष्मणस्तं विभीषणम् ।प्राणसंशयमापन्नं तूर्णमेवाभ्यपद्यत ॥ २४ ॥
तं विमोक्षयितुं वीरश्चापमायम्य लक्ष्मणः ।रावणं शक्तिहस्तं तं शरवर्षैरवाकिरत् ॥ २५ ॥
कीर्यमाणः शरौघेण विसृष्टेन महात्मना ।न प्रहर्तुं मनश्चक्रे विमुखीकृतविक्रमः ॥ २६ ॥
मोक्षितं भ्रातरं दृष्ट्वा लक्ष्मणेन स रावणः ।लक्ष्मणाभिमुखस्तिष्ठन्निदं वचनमब्रवीत् ॥ २७ ॥
मोक्षितस्ते बलश्लाघिन्यस्मादेवं विभीषणः ।विमुच्य राक्षसं शक्तिस्त्वयीयं विनिपात्यते ॥ २८ ॥
एषा ते हृदयं भित्त्वा शक्तिर्लोहितलक्षणा ।मद्बाहुपरिघोत्सृष्टा प्राणानादाय यास्यति ॥ २९ ॥
इत्येवमुक्त्वा तां शक्तिमष्टघण्टां महास्वनाम् ।मयेन मायाविहिताममोघां शत्रुघातिनीम् ॥ ३० ॥
लक्ष्मणाय समुद्दिश्य ज्वलन्तीमिव तेजसा ।रावणः परमक्रुद्धश्चिक्षेप च ननाद च ॥ ३१ ॥
सा क्षिप्ता भीमवेगेन शक्राशनिसमस्वना ।शक्तिरभ्यपतद्वेगाल्लक्ष्मणं रणमूर्धनि ॥ ३२ ॥
तामनुव्याहरच्छक्तिमापतन्तीं स राघवः ।स्वस्त्यस्तु लक्ष्मणायेति मोघा भव हतोद्यमा ॥ ३३ ॥
न्यपतत्सा महावेगा लक्ष्मणस्य महोरसि ।जिह्वेवोरगराजस्य दीप्यमाना महाद्युतिः ॥ ३४ ॥
ततो रावणवेगेन सुदूरमवगाढया ।शक्त्या निर्भिन्नहृदयः पपात भुवि लक्ष्मणः ॥ ३५ ॥
तदवस्थं समीपस्थो लक्ष्मणं प्रेक्ष्य राघवः ।भ्रातृस्नेहान्महातेजा विषण्णहृदयोऽभवत् ॥ ३६ ॥
स मुहूर्तमनुध्याय बाष्पव्याकुललोचनः ।बभूव संरब्धतरो युगान्त इव पावकः ॥ ३७ ॥
न विषादस्य कालोऽयमिति संचिन्त्य राघवः ।चक्रे सुतुमुलं युद्धं रावणस्य वधे धृतः ॥ ३८ ॥
स ददर्श ततो रामः शक्त्या भिन्नं महाहवे ।लक्ष्मणं रुधिरादिग्धं सपन्नगमिवाचलम् ॥ ३९ ॥
तामपि प्रहितां शक्तिं रावणेन बलीयसा ।यत्नतस्ते हरिश्रेष्ठा न शेकुरवमर्दितुम् ।अर्दिताश्चैव बाणौघैः क्षिप्रहस्तेन रक्षसा ॥ ४० ॥
सौमित्रिं सा विनिर्भिद्य प्रविष्टा धरणीतलम् ।तां कराभ्यां परामृश्य रामः शक्तिं भयावहाम् ।बभञ्ज समरे क्रुद्धो बलवद्विचकर्ष च ॥ ४१ ॥
तस्य निष्कर्षतः शक्तिं रावणेन बलीयसा ।शराः सर्वेषु गात्रेषु पातिता मर्मभेदिनः ॥ ४२ ॥
अचिन्तयित्वा तान्बाणान्समाश्लिष्य च लक्ष्मणम् ।अब्रवीच्च हनूमन्तं सुग्रीवं चैव राघवः ।लक्ष्मणं परिवार्येह तिष्ठध्वं वानरोत्तमाः ॥ ४३ ॥
पराक्रमस्य कालोऽयं संप्राप्तो मे चिरेप्सितः ।पापात्मायं दशग्रीवो वध्यतां पापनिश्चयः ।काङ्क्षितः स्तोककस्येव घर्मान्ते मेघदर्शनम् ॥ ४४ ॥
अस्मिन्मुहूर्ते नचिरात्सत्यं प्रतिशृणोमि वः ।अरावणमरामं वा जगद्द्रक्ष्यथ वानराः ॥ ४५ ॥
राज्यनाशं वने वासं दण्डके परिधावनम् ।वैदेह्याश्च परामर्शं रक्षोभिश्च समागमम् ॥ ४६ ॥
प्राप्तं दुःखं महद्घोरं क्लेशं च निरयोपमम् ।अद्य सर्वमहं त्यक्ष्ये हत्वा तं रावणं रणे ॥ ४७ ॥
यदर्थं वानरं सैन्यं समानीतमिदं मया ।सुग्रीवश्च कृतो राज्ये निहत्वा वालिनं रणे ॥ ४८ ॥
यदर्थं सागरः क्रान्तः सेतुर्बद्धश्च सागरे ।सोऽयमद्य रणे पापश्चक्षुर्विषयमागतः ॥ ४९ ॥
चक्षुर्विषयमागम्य नायं जीवितुमर्हति ।दृष्टिं दृष्टिविषस्येव सर्पस्य मम रावणः ॥ ५० ॥
स्वस्थाः पश्यत दुर्धर्षा युद्धं वानरपुंगवाः ।आसीनाः पर्वताग्रेषु ममेदं रावणस्य च ॥ ५१ ॥
अद्य रामस्य रामत्वं पश्यन्तु मम संयुगे ।त्रयो लोकाः सगन्धर्वाः सदेवाः सर्षिचारणाः ॥ ५२ ॥
अद्य कर्म करिष्यामि यल्लोकाः सचराचराः ।सदेवाः कथयिष्यन्ति यावद्भूमिर्धरिष्यति ॥ ५३ ॥
एवमुक्त्वा शितैर्बाणैस्तप्तकाञ्चनभूषणैः ।आजघान दशग्रीवं रणे रामः समाहितः ॥ ५४ ॥
अथ प्रदीप्तैर्नाराचैर्मुसलैश्चापि रावणः ।अभ्यवर्षत्तदा रामं धाराभिरिव तोयदः ॥ ५५ ॥
रामरावणमुक्तानामन्योन्यमभिनिघ्नताम् ।शराणां च शराणां च बभूव तुमुलः स्वनः ॥ ५६ ॥
ते भिन्नाश्च विकीर्णाश्च रामरावणयोः शराः ।अन्तरिक्षात्प्रदीप्ताग्रा निपेतुर्धरणीतले ॥ ५७ ॥
तयोर्ज्यातलनिर्घोषो रामरावणयोर्महान् ।त्रासनः सर्वबूतानां स बभूवाद्भुतोपमः ॥ ५८ ॥
स कीर्यमाणः शरजालवृष्टिभिर्महात्मना दीप्तधनुष्मतार्दितः ।भयात्प्रदुद्राव समेत्य रावणो यथानिलेनाभिहतो बलाहकः ॥ ५९ ॥
« »