Click on words to see what they mean.

आर्तानां राक्षसीनां तु लङ्कायां वै कुले कुले ।रावणः करुणं शब्दं शुश्राव परिवेदितम् ॥ १ ॥
स तु दीर्घं विनिश्वस्य मुहूर्तं ध्यानमास्थितः ।बभूव परमक्रुद्धो रावणो भीमदर्शनः ॥ २ ॥
संदश्य दशनैरोष्ठं क्रोधसंरक्तलोचनः ।राक्षसैरपि दुर्दर्शः कालाग्निरिव मूर्छितः ॥ ३ ॥
उवाच च समीपस्थान्राक्षसान्राक्षसेश्वरः ।भयाव्यक्तकथांस्तत्र निर्दहन्निव चक्षुषा ॥ ४ ॥
महोदरं महापार्श्वं विरूपाक्षं च राक्षसं ।शीघ्रं वदत सैन्यानि निर्यातेति ममाज्ञया ॥ ५ ॥
तस्य तद्वचनं श्रुत्वा राक्षसास्ते भयार्दिताः ।चोदयामासुरव्यग्रान्राक्षसांस्तान्नृपाज्ञया ॥ ६ ॥
ते तु सर्वे तथेत्युक्त्वा राक्षसा घोरदर्शनाः ।कृतस्वस्त्ययनाः सर्वे रावणाभिमुखा ययुः ॥ ७ ॥
प्रतिपूज्य यथान्यायं रावणं ते महारथाः ।तस्थुः प्राञ्जलयः सर्वे भर्तुर्विजयकाङ्क्षिणः ॥ ८ ॥
अथोवाच प्रहस्यैतान्रावणः क्रोधमूर्छितः ।महोदरमहापार्श्वौ विरूपाक्षं च राक्षसं ॥ ९ ॥
अद्य बाणैर्धनुर्मुक्तैर्युगान्तादित्यसंनिभैः ।राघवं लक्ष्मणं चैव नेष्यामि यमसाधनम् ॥ १० ॥
खरस्य कुम्भकर्णस्य प्रहस्तेन्द्रजितोस्तथा ।करिष्यामि प्रतीकारमद्य शत्रुवधादहम् ॥ ११ ॥
नैवान्तरिक्षं न दिशो न नद्यो नापि सागरः ।प्रकाशत्वं गमिष्यन्ति मद्बाणजलदावृताः ॥ १२ ॥
अद्य वानरयूथानां तानि यूथानि भागशः ।धनुःसमुद्रादुद्भूतैर्मथिष्यामि शरोर्मिभिः ॥ १३ ॥
व्याकोशपद्मचक्राणि पद्मकेसरवर्चसाम् ।अद्य यूथतटाकानि गजवत्प्रमथाम्यहम् ॥ १४ ॥
सशरैरद्य वदनैः संख्ये वानरयूथपाः ।मण्डयिष्यन्ति वसुधां सनालैरिव पङ्कलैः ॥ १५ ॥
अद्य युद्धप्रचण्डानां हरीणां द्रुमयोधिनाम् ।मुक्तेनैकेषुणा युद्धे भेत्स्यामि च शतंशतम् ॥ १६ ॥
हतो भर्ता हतो भ्राता यासां च तनया हताः ।वधेनाद्य रिपोस्तासां कर्मोम्यस्रप्रमार्जनम् ॥ १७ ॥
अद्य मद्बाणनिर्भिन्नैः प्रकीर्णैर्गतचेतनैः ।करोमि वानरैर्युद्धे यत्नावेक्ष्यतलां महीम् ॥ १८ ॥
अद्य गोमायवो गृध्रा ये च मांसाशिनोऽपरे ।सर्वांस्तांस्तर्पयिष्यामि शत्रुमांसैः शरार्दितैः ॥ १९ ॥
कल्प्यतां मे रथशीघ्रं क्षिप्रमानीयतां धनुः ।अनुप्रयान्तु मां युद्धे येऽवशिष्टा निशाचराः ॥ २० ॥
तस्य तद्वचनं श्रुत्वा महापार्श्वोऽब्रवीद्वचः ।बलाध्यक्षान्स्थितांस्तत्र बलं संत्वर्यतामिति ॥ २१ ॥
बलाध्यक्षास्तु संरब्धा राक्षसांस्तान्गृहाद्गृहात् ।चोदयन्तः परिययुर्लङ्कां लघुपराक्रमाः ॥ २२ ॥
ततो मुहूर्तान्निष्पेतू राक्षसा भीमविक्रमाः ।नर्दन्तो भीमवदना नानाप्रहरणैर्भुजैः ॥ २३ ॥
असिभिः पट्टसैः शूलैर्गलाभिर्मुसलैर्हलैः ।शक्तिभिस्तीक्ष्णधाराभिर्महद्भिः कूटमुद्गरैः ॥ २४ ॥
यष्टिभिर्विमलैश्चक्रैर्निशितैश्च परश्वधैः ।भिण्डिपालैः शतघ्नीभिरन्यैश्चापि वरायुधैः ॥ २५ ॥
अथानयन्बलाध्यक्षाश्चत्वारो रावणाज्ञया ।द्रुतं सूतसमायुक्तं युक्ताष्टतुरगं रथम् ॥ २६ ॥
आरुरोह रथं दिव्यं दीप्यमानं स्वतेजसा ।रावणः सत्त्वगाम्भीर्याद्दारयन्निव मेदिनीम् ॥ २७ ॥
रावणेनाभ्यनुज्ञातौ महापार्श्वमहोदरौ ।विरूपाक्षश्च दुर्धर्षो रथानारुरुहुस्तदा ॥ २८ ॥
ते तु हृष्टा विनर्दन्तो भिन्दन्त इव मेदिनीम् ।नादं घोरं विमुञ्चन्तो निर्ययुर्जयकाङ्क्षिणः ॥ २९ ॥
ततो युद्धाय तेजस्वी रक्षोगणबलैर्वृतः ।निर्ययावुद्यतधनुः कालान्तकयमोमपः ॥ ३० ॥
ततः प्रजवनाश्वेन रथेन स महारथः ।द्वारेण निर्ययौ तेन यत्र तौ रामलक्ष्मणौ ॥ ३१ ॥
ततो नष्टप्रभः सूर्यो दिशश्च तिमिरावृताः ।द्विजाश्च नेदुर्घोराश्च संचचाल च मेदिनी ॥ ३२ ॥
ववर्ष रुधिरं देवश्चस्खलुश्च तुरंगमाः ।ध्वजाग्रे न्यपतद्गृध्रो विनेदुश्चाशिवं शिवाः ॥ ३३ ॥
नयनं चास्फुरद्वामं सव्यो बाहुरकम्पत ।विवर्णवदनश्चासीत्किंचिदभ्रश्यत स्वरः ॥ ३४ ॥
ततो निष्पततो युद्धे दशग्रीवस्य रक्षसः ।रणे निधनशंसीनि रूपाण्येतानि जज्ञिरे ॥ ३५ ॥
अन्तरिक्षात्पपातोल्का निर्घातसमनिस्वना ।विनेदुरशिवं गृध्रा वायसैरनुनादिताः ॥ ३६ ॥
एतानचिन्तयन्घोरानुत्पातान्समुपस्थितान् ।निर्ययौ रावणो मोहाद्वधार्थी कालचोदितः ॥ ३७ ॥
तेषां तु रथघोषेण राक्षसानां महात्मनाम् ।वानराणामपि चमूर्युद्धायैवाभ्यवर्तत ॥ ३८ ॥
तेषां सुतुमुलं युद्धं बभूव कपिरक्षसाम् ।अन्योन्यमाह्वयानानां क्रुद्धानां जयमिच्छताम् ॥ ३९ ॥
ततः क्रुद्धो दशग्रीवः शरैः काञ्चनभूषणैः ।वानराणामनीकेषु चकार कदनं महत् ॥ ४० ॥
निकृत्तशिरसः केचिद्रावणेन वलीमुखाः ।निरुच्छ्वासा हताः केचित्केचित्पार्श्वेषु दारिताः ।केचिद्विभिन्नशिरसः केचिच्चक्षुर्विवर्जिताः ॥ ४१ ॥
दशाननः क्रोधविवृत्तनेत्रो यतो यतोऽभ्येति रथेन संख्ये ।ततस्ततस्तस्य शरप्रवेगं सोढुं न शेकुर्हरियूथपास्ते ॥ ४२ ॥
« »