Click on words to see what they mean.

तानि नागसहस्राणि सारोहाणां च वाजिनाम् ।रथानां चाग्निवर्णानां सध्वजानां सहस्रशः ॥ १ ॥
राक्षसानां सहस्राणि गदापरिघयोधिनाम् ।काञ्चनध्वजचित्राणां शूराणां कामरूपिणाम् ॥ २ ॥
निहतानि शरैस्तीक्ष्णैस्तप्तकाञ्चनभूषणैः ।रावणेन प्रयुक्तानि रामेणाक्लिष्टकर्मणा ॥ ३ ॥
दृष्ट्वा श्रुत्वा च संभ्रान्ता हतशेषा निशाचराः ।राक्षस्यश्च समागम्य दीनाश्चिन्तापरिप्लुताः ॥ ४ ॥
विधवा हतपुत्राश्च क्रोशन्त्यो हतबान्धवाः ।राक्षस्यः सह संगम्य दुःखार्ताः पर्यदेवयन् ॥ ५ ॥
कथं शूर्पणखा वृद्धा कराला निर्णतोदरी ।आससाद वने रामं कन्दर्पमिव रूपिणम् ॥ ६ ॥
सुकुमारं महासत्त्वं सर्वभूतहिते रतम् ।तं दृष्ट्वा लोकवध्या सा हीनरूपा प्रकामिता ॥ ७ ॥
कथं सर्वगुणैर्हीना गुणवन्तं महौजसं ।सुमुखं दुर्मुखी रामं कामयामास राक्षसी ॥ ८ ॥
जनस्यास्याल्पभाग्यत्वात्पलिनी श्वेतमूर्धजा ।अकार्यमपहास्यं च सर्वलोकविगर्हितम् ॥ ९ ॥
राक्षसानां विनाशाय दूषणस्य खरस्य च ।चकाराप्रतिरूपा सा राघवस्य प्रधर्षणम् ॥ १० ॥
तन्निमित्तमिदं वैरं रावणेन कृतं महत् ।वधाय नीता सा सीता दशग्रीवेण रक्षसा ॥ ११ ॥
न च सीतां दशग्रीवः प्राप्नोति जनकात्मजाम् ।बद्धं बलवता वैरमक्षयं राघवेण ह ॥ १२ ॥
वैदेहीं प्रार्थयानं तं विराधं प्रेक्ष्य राक्षसं ।हतमेकेन रामेण पर्याप्तं तन्निदर्शनम् ॥ १३ ॥
चतुर्दशसहस्राणि रक्षसां भीमकर्मणाम् ।निहतानि जनस्थाने शरैरग्निशिखोपमैः ॥ १४ ॥
खरश्च निहतः संख्ये दूषणस्त्रिशिरास्तथा ।शरैरादित्यसंकाशैः पर्याप्तं तन्निदर्शनम् ॥ १५ ॥
हतो योजनबाहुश्च कबन्धो रुधिराशनः ।क्रोधार्तो विनदन्सोऽथ पर्याप्तं तन्निदर्शनम् ॥ १६ ॥
जघान बलिनं रामः सहस्रनयनात्मजम् ।बालिनं मेघसंकाशं पर्याप्तं तन्निदर्शनम् ॥ १७ ॥
ऋश्यमूके वसञ्शैले दीनो भग्नमनोरथः ।सुग्रीवः स्थापितो राज्ये पर्याप्तं तन्निदर्शनम् ॥ १८ ॥
धर्मार्थसहितं वाक्यं सर्वेषां रक्षसां हितम् ।युक्तं विभीषणेनोक्तं मोहात्तस्य न रोचते ॥ १९ ॥
विभीषणवचः कुर्याद्यदि स्म धनदानुजः ।श्मशानभूता दुःखार्ता नेयं लङ्का पुरी भवेत् ॥ २० ॥
कुम्भकर्णं हतं श्रुत्वा राघवेण महाबलम् ।प्रियं चेन्द्रजितं पुत्रं रावणो नावबुध्यते ॥ २१ ॥
मम पुत्रो मम भ्राता मम भर्ता रणे हतः ।इत्येवं श्रूयते शब्दो राक्षसानां कुले कुले ॥ २२ ॥
रथाश्चाश्वाश्च नागाश्च हताः शतसहस्रशः ।रणे रामेण शूरेण राक्षसाश्च पदातयः ॥ २३ ॥
रुद्रो वा यदि वा विष्णुर्महेन्द्रो वा शतक्रतुः ।हन्ति नो रामरूपेण यदि वा स्वयमन्तकः ॥ २४ ॥
हतप्रवीरा रामेण निराशा जीविते वयम् ।अपश्यन्त्यो भयस्यान्तमनाथा विलपामहे ॥ २५ ॥
रामहस्ताद्दशग्रीवः शूरो दत्तवरो युधि ।इदं भयं महाघोरमुत्पन्नं नावबुध्यते ॥ २६ ॥
न देवा न च गन्धर्वा न पिशाचा न राक्षसाः ।उपसृष्टं परित्रातुं शक्ता रामेण संयुगे ॥ २७ ॥
उत्पाताश्चापि दृश्यन्ते रावणस्य रणे रणे ।कथयिष्यन्ति रामेण रावणस्य निबर्हणम् ॥ २८ ॥
पितामहेन प्रीतेन देवदानवराक्षसैः ।रावणस्याभयं दत्तं मानुषेभ्यो न याचितम् ॥ २९ ॥
तदिदं मानुषान्मन्ये प्राप्तं निःसंशयं भयम् ।जीवितान्तकरं घोरं रक्षसां रावणस्य च ॥ ३० ॥
पीड्यमानास्तु बलिना वरदानेन रक्षसा ।दीप्तैस्तपोभिर्विबुधाः पितामहमपूजयन् ॥ ३१ ॥
देवतानां हितार्थाय महात्मा वै पितामहः ।उवाच देवताः सर्वा इदं तुष्टो महद्वचः ॥ ३२ ॥
अद्य प्रभृति लोकांस्त्रीन्सर्वे दानवराक्षसाः ।भयेन प्रावृता नित्यं विचरिष्यन्ति शाश्वतम् ॥ ३३ ॥
दैवतैस्तु समागम्य सर्वैश्चेन्द्रपुरोगमैः ।वृषध्वजस्त्रिपुरहा महादेवः प्रसादितः ॥ ३४ ॥
प्रसन्नस्तु महादेवो देवानेतद्वचोऽब्रवीत् ।उत्पत्स्यति हितार्थं वो नारी रक्षःक्षयावहा ॥ ३५ ॥
एषा देवैः प्रयुक्ता तु क्षुद्यथा दानवान्पुरा ।भक्षयिष्यति नः सीता राक्षसघ्नी सरावणान् ॥ ३६ ॥
रावणस्यापनीतेन दुर्विनीतस्य दुर्मतेः ।अयं निष्टानको घोरः शोकेन समभिप्लुतः ॥ ३७ ॥
तं न पश्यामहे लोके यो नः शरणदो भवेत् ।राघवेणोपसृष्टानां कालेनेव युगक्षये ॥ ३८ ॥
इतीव सर्वा रजनीचरस्त्रियः परस्परं संपरिरभ्य बाहुभिः ।विषेदुरार्तातिभयाभिपीडिता विनेदुरुच्चैश्च तदा सुदारुणम् ॥ ३९ ॥
« »