Click on words to see what they mean.

तथा तैः कृत्तगात्रैस्तु दशग्रीवेण मार्गणैः ।बभूव वसुधा तत्र प्रकीर्णा हरिभिर्वृता ॥ १ ॥
रावणस्याप्रसह्यं तं शरसंपातमेकतः ।न शेकुः सहितुं दीप्तं पतंगा इव पावकम् ॥ २ ॥
तेऽर्दिता निशितैर्बाणैः क्रोशन्तो विप्रदुद्रुवुः ।पावकार्चिःसमाविष्टा दह्यमाना यथा गजाः ॥ ३ ॥
प्लवंगानामनीकानि महाभ्राणीव मारुतः ।स ययौ समरे तस्मिन्विधमन्रावणः शरैः ॥ ४ ॥
कदनं तरसा कृत्वा राक्षसेन्द्रो वनौकसाम् ।आससाद ततो युद्धे राघवं त्वरितस्तदा ॥ ५ ॥
सुग्रीवस्तान्कपीन्दृष्ट्वा भग्नान्विद्रवतो रणे ।गुल्मे सुषेणं निक्षिप्य चक्रे युद्धे द्रुतं मनः ॥ ६ ॥
आत्मनः सदृशं वीरं स तं निक्षिप्य वानरम् ।सुग्रीवोऽभिमुखः शत्रुं प्रतस्थे पादपायुधः ॥ ७ ॥
पार्श्वतः पृष्ठतश्चास्य सर्वे यूथाधिपाः स्वयम् ।अनुजह्रुर्महाशैलान्विविधांश्च महाद्रुमान् ॥ ८ ॥
स नदन्युधि सुग्रीवः स्वरेण महता महान् ।पातयन्विविधांश्चान्याञ्जघानोत्तमराक्षसान् ॥ ९ ॥
ममर्द च महाकायो राक्षसान्वानरेश्वरः ।युगान्तसमये वायुः प्रवृद्धानगमानिव ॥ १० ॥
राक्षसानामनीकेषु शैलवर्षं ववर्ष ह ।अश्मवर्षं यथा मेघः पक्षिसंघेषु कानने ॥ ११ ॥
कपिराजविमुक्तैस्तैः शैलवर्षैस्तु राक्षसाः ।विकीर्णशिरसः पेतुर्निकृत्ता इव पर्वताः ॥ १२ ॥
अथ संक्षीयमाणेषु राक्षसेषु समन्ततः ।सुग्रीवेण प्रभग्नेषु पतत्सु विनदत्सु च ॥ १३ ॥
विरूपाक्षः स्वकं नाम धन्वी विश्राव्य राक्षसः ।रथादाप्लुत्य दुर्धर्षो गजस्कन्धमुपारुहत् ॥ १४ ॥
स तं द्विरदमारुह्य विरूपाक्षो महारथः ।विनदन्भीमनिर्ह्रालं वानरानभ्यधावत ॥ १५ ॥
सुग्रीवे स शरान्घोरान्विससर्ज चमूमुखे ।स्थापयामासा चोद्विग्नान्राक्षसान्संप्रहर्षयन् ॥ १६ ॥
सोऽतिविद्धः शितैर्बाणैः कपीन्द्रस्तेन रक्षसा ।चुक्रोध च महाक्रोधो वधे चास्य मनो दधे ॥ १७ ॥
ततः पादपमुद्धृत्य शूरः संप्रधने हरिः ।अभिपत्य जघानास्य प्रमुखे तं महागजम् ॥ १८ ॥
स तु प्रहाराभिहतः सुग्रीवेण महागजः ।अपासर्पद्धनुर्मात्रं निषसाद ननाद च ॥ १९ ॥
गजात्तु मथितात्तूर्णमपक्रम्य स वीर्यवान् ।राक्षसोऽभिमुखः शत्रुं प्रत्युद्गम्य ततः कपिम् ॥ २० ॥
आर्षभं चर्मखड्गं च प्रगृह्य लघुविक्रमः ।भर्त्सयन्निव सुग्रीवमाससाद व्यवस्थितम् ॥ २१ ॥
स हि तस्याभिसंक्रुद्धः प्रगृह्य महतीं शिलाम् ।विरूपाक्षाय चिक्षेप सुग्रीवो जलदोपमाम् ॥ २२ ॥
स तां शिलामापतन्तीं दृष्ट्वा राक्षसपुंगवः ।अपक्रम्य सुविक्रान्तः खड्गेन प्राहरत्तदा ॥ २३ ॥
तेन खड्गेन संक्रुद्धः सुग्रीवस्य चमूमुखे ।कवचं पातयामास स खड्गाभिहतोऽपतत् ॥ २४ ॥
स समुत्थाय पतितः कपिस्तस्य व्यसर्जयत् ।तलप्रहारमशनेः समानं भीमनिस्वनम् ॥ २५ ॥
तलप्रहारं तद्रक्षः सुग्रीवेण समुद्यतम् ।नैपुण्यान्मोचयित्वैनं मुष्टिनोरस्यताडयत् ॥ २६ ॥
ततस्तु संक्रुद्धतरः सुग्रीवो वानरेश्वरः ।मोक्षितं चात्मनो दृष्ट्वा प्रहारं तेन रक्षसा ॥ २७ ॥
स ददर्शान्तरं तस्य विरूपाक्षस्य वानरः ।ततो न्यपातयत्क्रोधाच्छङ्खदेशे महातलम् ॥ २८ ॥
महेन्द्राशनिकल्पेन तलेनाभिहतः क्षितौ ।पपात रुधिरक्लिन्नः शोणितं स समुद्वमन् ॥ २९ ॥
विवृत्तनयनं क्रोधात्सफेनरुधिराप्लुतम् ।ददृशुस्ते विरूपाक्षं विरूपाक्षतरं कृतम् ॥ ३० ॥
स्फुरन्तं परिवर्जन्तं पार्श्वेन रुधिरोक्षितम् ।करुणं च विनर्दान्तं ददृशुः कपयो रिपुम् ॥ ३१ ॥
तथा तु तौ संयति संप्रयुक्तौ तरस्विनौ वानरराक्षसानाम् ।बलार्णवौ सस्वनतुः सभीमं महार्णवौ द्वाविव भिन्नवेलौ ॥ ३२ ॥
विनाशितं प्रेक्ष्य विरूपनेत्रं महाबलं तं हरिपार्थिवेन ।बलं समस्तं कपिराक्षसानामुन्मत्तगङ्गाप्रतिमं बभूव ॥ ३३ ॥
« »