Click on words to see what they mean.

श्रुत्वा तं भीमनिर्ह्रादं शक्राशनिसमस्वनम् ।वीक्षमाणा दिशः सर्वा दुद्रुवुर्वानरर्षभाः ॥ १ ॥
तानुवाच ततः सर्वान्हनूमान्मारुतात्मजः ।विषण्णवदनान्दीनांस्त्रस्तान्विद्रवतः पृथक् ॥ २ ॥
कस्माद्विषण्णवदना विद्रवध्वं प्लवंगमाः ।त्यक्तयुद्धसमुत्साहाः शूरत्वं क्व नु वो गतम् ॥ ३ ॥
पृष्ठतोऽनुव्रजध्वं मामग्रतो यान्तमाहवे ।शूरैरभिजनोपेतैरयुक्तं हि निवर्तितुम् ॥ ४ ॥
एवमुक्ताः सुसंक्रुद्धा वायुपुत्रेण धीमता ।शैलशृङ्गान्द्रुमांश्चैव जगृहुर्हृष्टमानसाः ॥ ५ ॥
अभिपेतुश्च गर्जन्तो राक्षसान्वानरर्षभाः ।परिवार्य हनूमन्तमन्वयुश्च महाहवे ॥ ६ ॥
स तैर्वानरमुख्यैस्तु हनूमान्सर्वतो वृतः ।हुताशन इवार्चिष्मानदहच्छत्रुवाहिनीम् ॥ ७ ॥
स राक्षसानां कदनं चकार सुमहाकपिः ।वृतो वानरसैन्येन कालान्तकयमोपमः ॥ ८ ॥
स तु शोकेन चाविष्टः क्रोधेन च महाकपिः ।हनूमान्रावणि रथे महतीं पातयच्छिलाम् ॥ ९ ॥
तामापतन्तीं दृष्ट्वैव रथः सारथिना तदा ।विधेयाश्व समायुक्तः सुदूरमपवाहितः ॥ १० ॥
तमिन्द्रजितमप्राप्य रथथं सहसारथिम् ।विवेश धरणीं भित्त्वा सा शिलाव्यर्थमुद्यता ॥ ११ ॥
पतितायां शिलायां तु रक्षसां व्यथिता चमूः ।तमभ्यधावञ्शतशो नदन्तः काननौकसः ॥ १२ ॥
ते द्रुमांश्च महाकाया गिरिशृङ्गाणि चोद्यताः ।चिक्षिपुर्द्विषतां मध्ये वानरा भीमविक्रमाः ॥ १३ ॥
वानरैर्तैर्महावीर्यैर्घोररूपा निशाचराः ।वीर्यादभिहता वृक्षैर्व्यवेष्टन्त रणक्षितौ ॥ १४ ॥
स्वसैन्यमभिवीक्ष्याथ वानरार्दितमिन्द्रजित् ।प्रगृहीतायुधः क्रुद्धः परानभिमुखो ययौ ॥ १५ ॥
स शरौघानवसृजन्स्वसैन्येनाभिसंवृतः ।जघान कपिशार्दूलान्सुबहून्दृष्टविक्रमः ॥ १६ ॥
शूलैरशनिभिः खड्गैः पट्टसैः कूटमुद्गरैः ।ते चाप्यनुचरांस्तस्य वानरा जघ्नुराहवे ॥ १७ ॥
सस्कन्धविटपैः सालैः शिलाभिश्च महाबलैः ।हनूमान्कदनं चक्रे रक्षसां भीमकर्मणाम् ॥ १८ ॥
स निवार्य परानीकमब्रवीत्तान्वनौकसः ।हनूमान्संनिवर्तध्वं न नः साध्यमिदं बलम् ॥ १९ ॥
त्यक्त्वा प्राणान्विचेष्टन्तो राम प्रियचिकीर्षवः ।यन्निमित्तं हि युध्यामो हता सा जनकात्मजा ॥ २० ॥
इममर्थं हि विज्ञाप्य रामं सुग्रीवमेव च ।तौ यत्प्रतिविधास्येते तत्करिष्यामहे वयम् ॥ २१ ॥
इत्युक्त्वा वानरश्रेष्ठो वारयन्सर्ववानरान् ।शनैः शनैरसंत्रस्तः सबलः स न्यवर्तत ॥ २२ ॥
स तु प्रेक्ष्य हनूमन्तं व्रजन्तं यत्र राघवः ।निकुम्भिलामधिष्ठाय पावकं जुहुवे न्द्रजित् ॥ २३ ॥
यज्ञभूम्यां तु विधिवत्पावकस्तेन रक्षसा ।हूयमानः प्रजज्वाल होमशोणितभुक्तदा ॥ २४ ॥
सोऽर्चिः पिनद्धो ददृशे होमशोणिततर्पितः ।संध्यागत इवादित्यः स तीव्राग्निः समुत्थितः ॥ २५ ॥
अथेन्द्रजिद्राक्षसभूतये तु जुहाव हव्यं विधिना विधानवत् ।दृष्ट्वा व्यतिष्ठन्त च राक्षसास्ते महासमूहेषु नयानयज्ञाः ॥ २६ ॥
« »