Click on words to see what they mean.

विज्ञाय तु मनस्तस्य राघवस्य महात्मनः ।संनिवृत्याहवात्तस्मात्प्रविवेश पुरं ततः ॥ १ ॥
सोऽनुस्मृत्य वधं तेषां राक्षसानां तरस्विनाम् ।क्रोधताम्रेक्षणः शूरो निर्जगाम महाद्युतिः ॥ २ ॥
स पश्चिमेन द्वारेण निर्ययौ राक्षसैर्वृतः ।इन्द्रजित्तु महावीर्यः पौलस्त्यो देवकण्टकः ॥ ३ ॥
इन्द्रजित्तु ततो दृष्ट्वा भ्रातरौ रामलक्ष्मणौ ।रणायाभ्युद्यतौ वीरौ मायां प्रादुष्करोत्तदा ॥ ४ ॥
इन्द्रजित्तु रथे स्थाप्य सीतां मायामयीं तदा ।बलेन महतावृत्य तस्या वधमरोचयत् ॥ ५ ॥
मोहनार्थं तु सर्वेषां बुद्धिं कृत्वा सुदुर्मतिः ।हन्तुं सीतां व्यवसितो वानराभिमुखो ययौ ॥ ६ ॥
तं दृष्ट्वा त्वभिनिर्यान्तं नगर्याः काननौकसः ।उत्पेतुरभिसंक्रुद्धाः शिलाहस्ता युयुत्सवः ॥ ७ ॥
हनूमान्पुरतस्तेषां जगाम कपिकुञ्जरः ।प्रगृह्य सुमहच्छृङ्गं पर्वतस्य दुरासदम् ॥ ८ ॥
स ददर्श हतानन्दां सीतामिन्द्रजितो रथे ।एकवेणीधरां दीनामुपवासकृशाननाम् ॥ ९ ॥
परिक्लिष्टैकवसनाममृजां राघवप्रियाम् ।रजोमलाभ्यामालिप्तैः सर्वगात्रैर्वरस्त्रियम् ॥ १० ॥
तां निरीक्ष्य मुहूर्तं तु मैथिलीमध्यवस्य च ।बाष्पपर्याकुलमुखो हनूमान्व्यथितोऽभवत् ॥ ११ ॥
अब्रवीत्तां तु शोकार्तां निरानन्दां तपस्विनाम् ।दृष्ट्वा रथे स्तितां सीतां राक्षसेन्द्रसुताश्रिताम् ॥ १२ ॥
किं समर्थितमस्येति चिन्तयन्स महाकपिः ।सह तैर्वानरश्रेष्ठैरभ्यधावत रावणिम् ॥ १३ ॥
तद्वानरबलं दृष्ट्वा रावणिः क्रोधमूर्छितः ।कृत्वा विशोकं निस्त्रिंशं मूर्ध्नि सीतां परामृशत् ॥ १४ ॥
तं स्त्रियं पश्यतां तेषां ताडयामास रावणिः ।क्रोशन्तीं राम रामेति मायया योजितां रथे ॥ १५ ॥
गृहीतमूर्धजां दृष्ट्वा हनूमान्दैन्यमागतः ।दुःखजं वारिनेत्राभ्यामुत्सृजन्मारुतात्मजः ।अब्रवीत्परुषं वाक्यं क्रोधाद्रक्षोऽधिपात्मजम् ॥ १६ ॥
दुरात्मन्नात्मनाशाय केशपक्षे परामृशः ।ब्रह्मर्षीणां कुले जातो राक्षसीं योनिमाश्रितः ।धिक्त्वां पापसमाचारं यस्य ते मतिरीदृशी ॥ १७ ॥
नृशंसानार्य दुर्वृत्त क्षुद्र पापपराक्रम ।अनार्यस्येदृशं कर्म घृणा ते नास्ति निर्घृण ॥ १८ ॥
च्युता गृहाच्च राज्याच्च रामहस्ताच्च मैथिली ।किं तवैषापराद्धा हि यदेनां हन्तुमिच्छसि ॥ १९ ॥
सीतां च हत्वा न चिरं जीविष्यसि कथंचन ।वधार्हकर्मणानेन मम हस्तगतो ह्यसि ॥ २० ॥
ये च स्त्रीघातिनां लोका लोकवध्यैश्च कुत्सिताः ।इह जीवितमुत्सृज्य प्रेत्य तान्प्रतिलप्स्यसे ॥ २१ ॥
इति ब्रुवाणो हनुमान्सायुधैर्हरिभिर्वृतः ।अभ्यधावत संक्रुद्धो राक्षसेन्द्रसुतं प्रति ॥ २२ ॥
आपतन्तं महावीर्यं तदनीकं वनौकसाम् ।रक्षसां भीमवेगानामनीकेन न्यवारयत् ॥ २३ ॥
स तां बाणसहस्रेण विक्षोभ्य हरिवाहिनीम् ।हरिश्रेष्ठं हनूमन्तमिन्द्रजित्प्रत्युवाच ह ॥ २४ ॥
सुग्रीवस्त्वं च रामश्च यन्निमित्तमिहागताः ।तां हनिष्यामि वैदेहीमद्यैव तव पश्यतः ॥ २५ ॥
इमां हत्वा ततो रामं लक्ष्मणं त्वां च वानर ।सुग्रीवं च वधिष्यामि तं चानार्यं विभीषणम् ॥ २६ ॥
न हन्तव्याः स्त्रियश्चेति यद्ब्रवीषि प्लवंगम ।पीडा करममित्राणां यत्स्यात्कर्तव्यमेत तत् ॥ २७ ॥
तमेवमुक्त्वा रुदतीं सीतां मायामयीं ततः ।शितधारेण खड्गेन निजघानेन्द्रजित्स्वयम् ॥ २८ ॥
यज्ञोपवीतमार्गेण छिन्ना तेन तपस्विनी ।सा पृथिव्यां पृथुश्रोणी पपात प्रियदर्शना ॥ २९ ॥
तामिन्द्रजित्स्त्रियं हत्वा हनूमन्तमुवाच ह ।मया रामस्य पश्येमां कोपेन च निषूदिताम् ॥ ३० ॥
ततः खड्गेन महता हत्वा तामिन्द्रजित्स्वयम् ।हृष्टः स रथमास्थाय विननाद महास्वनम् ॥ ३१ ॥
वानराः शुश्रुवुः शब्दमदूरे प्रत्यवस्थिताः ।व्यादितास्यस्य नदतस्तद्दुर्गं संश्रितस्य तु ॥ ३२ ॥
तथा तु सीतां विनिहत्य दुर्मतिः प्रहृष्टचेताः स बभूव रावणिः ।तं हृष्टरूपं समुदीक्ष्य वानरा विषण्णरूपाः समभिप्रदुद्रुवुः ॥ ३३ ॥
« »