Click on words to see what they mean.

राघवश्चापि विपुलं तं राक्षसवनौकसाम् ।श्रुत्वा संग्रामनिर्घोषं जाम्बवन्तमुवाच ह ॥ १ ॥
सौम्य नूनं हनुमता कृतं कर्म सुदुष्करम् ।श्रूयते हि यथा भीमः सुमहानायुधस्वनः ॥ २ ॥
तद्गच्छ कुरु साहाय्यं स्वबलेनाभिसंवृतः ।क्षिप्रमृष्कपते तस्य कपिश्रेष्ठस्य युध्यतः ॥ ३ ॥
ऋक्षराजस्तथेत्युक्त्वा स्वेनानीकेन संवृतः ।आगच्छत्पश्चिमद्वारं हनूमान्यत्र वानरः ॥ ४ ॥
अथायान्तं हनूमन्तं ददर्शर्क्षपतिः पथि ।वानरैः कृतसंग्रामैः श्वसद्भिरभिसंवृतम् ॥ ५ ॥
दृष्ट्वा पथि हनूमांश्च तदृष्कबलमुद्यतम् ।नीलमेघनिभं भीमं संनिवार्य न्यवर्तत ॥ ६ ॥
स तेन हरिसैन्येन संनिकर्षं महायशाः ।शीघ्रमागम्य रामाय दुःखितो वाक्यमब्रवीत् ॥ ७ ॥
समरे युध्यमानानामस्माकं प्रेक्षतां च सः ।जघान रुदतीं सीतामिन्द्रजिद्रावणात्मजः ॥ ८ ॥
उद्भ्रान्तचित्तस्तां दृष्ट्वा विषण्णोऽहमरिंदम ।तदहं भवतो वृत्तं विज्ञापयितुमागतः ॥ ९ ॥
तस्य तद्वचनं श्रुत्वा राघवः शोकमूर्छितः ।निपपात तदा भूमौ छिन्नमूल इव द्रुमः ॥ १० ॥
तं भूमौ देवसंकाशं पतितं दृश्य राघवम् ।अभिपेतुः समुत्पत्य सर्वतः कपिसत्तमाः ॥ ११ ॥
असिञ्चन्सलिलैश्चैनं पद्मोत्पलसुगन्धिभिः ।प्रदहन्तमसह्यं च सहसाग्निमिवोत्थितम् ॥ १२ ॥
तं लक्ष्मणोऽथ बाहुभ्यां परिष्वज्य सुदुःखितः ।उवाच राममस्वस्थं वाक्यं हेत्वर्थसंहितम् ॥ १३ ॥
शुभे वर्त्मनि तिष्ठन्तं त्वामार्यविजितेन्द्रियम् ।अनर्थेभ्यो न शक्नोति त्रातुं धर्मो निरर्थकः ॥ १४ ॥
भूतानां स्थावराणां च जङ्गमानां च दर्शनम् ।यथास्ति न तथा धर्मस्तेन नास्तीति मे मतिः ॥ १५ ॥
यथैव स्थावरं व्यक्तं जङ्गमं च तथाविधम् ।नायमर्थस्तथा युक्तस्त्वद्विधो न विपद्यते ॥ १६ ॥
यद्यधर्मो भवेद्भूतो रावणो नरकं व्रजेत् ।भवांश्च धर्मसंयुक्तो नैवं व्यसनमाप्नुयात् ॥ १७ ॥
तस्य च व्यसनाभावाद्व्यसनं च गते त्वयि ।धर्मेणोपलभेद्धर्ममधर्मं चाप्यधर्मतः ॥ १८ ॥
यदि धर्मेण युज्येरन्नाधर्मरुचयो जनाः ।धर्मेण चरतां धर्मस्तथा चैषां फलं भवेत् ॥ १९ ॥
यस्मादर्था विवर्धन्ते येष्वधर्मः प्रतिष्ठितः ।क्लिश्यन्ते धर्मशीलाश्च तस्मादेतौ निरर्थकौ ॥ २० ॥
वध्यन्ते पापकर्माणो यद्यधर्मेण राघव ।वधकर्महतो धर्मः स हतः कं वधिष्यति ॥ २१ ॥
अथ वा विहितेनायं हन्यते हन्ति वा परम् ।विधिरालिप्यते तेन न स पापेन कर्मणा ॥ २२ ॥
अदृष्टप्रतिकारेण अव्यक्तेनासता सता ।कथं शक्यं परं प्राप्तुं धर्मेणारिविकर्शन ॥ २३ ॥
यदि सत्स्यात्सतां मुख्य नासत्स्यात्तव किंचन ।त्वया यदीदृशं प्राप्तं तस्मात्सन्नोपपद्यते ॥ २४ ॥
अथ वा दुर्बलः क्लीबो बलं धर्मोऽनुवर्तते ।दुर्बलो हृतमर्यादो न सेव्य इति मे मतिः ॥ २५ ॥
बलस्य यदि चेद्धर्मो गुणभूतः पराक्रमे ।धर्ममुत्सृज्य वर्तस्व यथा धर्मे तथा बले ॥ २६ ॥
अथ चेत्सत्यवचनं धर्मः किल परंतप ।अनृतस्त्वय्यकरुणः किं न बद्धस्त्वया पिता ॥ २७ ॥
यदि धर्मो भवेद्भूत अधर्मो वा परंतप ।न स्म हत्वा मुनिं वज्री कुर्यादिज्यां शतक्रतुः ॥ २८ ॥
अधर्मसंश्रितो धर्मो विनाशयति राघव ।सर्वमेतद्यथाकामं काकुत्स्थ कुरुते नरः ॥ २९ ॥
मम चेदं मतं तात धर्मोऽयमिति राघव ।धर्ममूलं त्वया छिन्नं राज्यमुत्सृजता तदा ॥ ३० ॥
अर्थेभ्यो हि विवृद्धेभ्यः संवृद्धेभ्यस्ततस्ततः ।क्रियाः सर्वाः प्रवर्तन्ते पर्वतेभ्य इवापगाः ॥ ३१ ॥
अर्थेन हि वियुक्तस्य पुरुषस्याल्पतेजसः ।व्युच्छिद्यन्ते क्रियाः सर्वा ग्रीष्मे कुसरितो यथा ॥ ३२ ॥
सोऽयमर्थं परित्यज्य सुखकामः सुखैधितः ।पापमारभते कर्तुं तथा दोषः प्रवर्तते ॥ ३३ ॥
यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवः ।यस्यार्थाः स पुमाँल्लोके यस्यार्थाः स च पण्डितः ॥ ३४ ॥
यस्यार्थाः स च विक्रान्तो यस्यार्थाः स च बुद्धिमान् ।यस्यार्थाः स महाभागो यस्यार्थाः स महागुणः ॥ ३५ ॥
अर्थस्यैते परित्यागे दोषाः प्रव्याहृता मया ।राज्यमुत्सृजता वीर येन बुद्धिस्त्वया कृता ॥ ३६ ॥
यस्यार्था धर्मकामार्थास्तस्य सर्वं प्रदक्षिणम् ।अधनेनार्थकामेन नार्थः शक्यो विचिन्वता ॥ ३७ ॥
हर्षः कामश्च दर्पश्च धर्मः क्रोधः शमो दमः ।अर्थादेतानि सर्वाणि प्रवर्तन्ते नराधिप ॥ ३८ ॥
येषां नश्यत्ययं लोकश्चरतां धर्मचारिणाम् ।तेऽर्थास्त्वयि न दृश्यन्ते दुर्दिनेषु यथा ग्रहाः ॥ ३९ ॥
त्वयि प्रव्रजिते वीर गुरोश्च वचने स्थिते ।रक्षसापहृता भार्या प्राणैः प्रियतरा तव ॥ ४० ॥
तदद्य विपुलं वीर दुःखमिन्द्रजिता कृतम् ।कर्मणा व्यपनेष्यामि तस्मादुत्तिष्ठ राघव ॥ ४१ ॥
अयमनघ तवोदितः प्रियार्थं जनकसुता निधनं निरीक्ष्य रुष्टः ।सहयगजरथां सराक्षसेन्द्रां भृशमिषुभिर्विनिपातयामि लङ्काम् ॥ ४२ ॥
« »