Click on words to see what they mean.

प्रवृत्ते संकुले तस्मिन्घोरे वीरजनक्षये ।अङ्गदः कम्पनं वीरमाससाद रणोत्सुकः ॥ १ ॥
आहूय सोऽङ्गदं कोपात्ताडयामास वेगितः ।गदया कम्पनः पूर्वं स चचाल भृशाहतः ॥ २ ॥
स संज्ञां प्राप्य तेजस्वी चिक्षेप शिखरं गिरेः ।अर्दितश्च प्रहारेण कम्पनः पतितो भुवि ॥ ३ ॥
हतप्रवीरा व्यथिता राक्षसेन्द्रचमूस्तदा ।जगामाभिमुखी सा तु कुम्भकर्णसुतो यतः ।आपतन्तीं च वेगेन कुम्भस्तां सान्त्वयच्चमूम् ॥ ४ ॥
स धनुर्धन्विनां श्रेष्ठः प्रगृह्य सुसमाहितः ।मुमोचाशीविषप्रख्याञ्शरान्देहविदारणान् ॥ ५ ॥
तस्य तच्छुशुभे भूयः सशरं धनुरुत्तमम् ।विद्युदैरावतार्चिष्मद्द्वितीयेन्द्रधनुर्यथा ॥ ६ ॥
आकर्णकृष्टमुक्तेन जघान द्विविदं तदा ।तेन हाटकपुङ्खेन पत्रिणा पत्रवाससा ॥ ७ ॥
सहसाभिहतस्तेन विप्रमुक्तपदः स्फुरन् ।निपपाताद्रिकूटाभो विह्वलः प्लवगोत्तमः ॥ ८ ॥
मैन्दस्तु भ्रातरं दृष्ट्वा भग्नं तत्र महाहवे ।अभिदुद्राव वेगेन प्रगृह्य महतीं शिलाम् ॥ ९ ॥
तां शिलां तु प्रचिक्षेप राक्षसाय महाबलः ।बिभेद तां शिलां कुम्भः प्रसन्नैः पञ्चभिः शरैः ॥ १० ॥
संधाय चान्यं सुमुखं शरमाशीविषोपमम् ।आजघान महातेजा वक्षसि द्विविदाग्रजम् ॥ ११ ॥
स तु तेन प्रहारेण मैन्दो वानरयूथपः ।मर्मण्यभिहतस्तेन पपात भुवि मूर्छितः ॥ १२ ॥
अङ्गदो मातुलौ दृष्ट्वा पतितौ तौ महाबलौ ।अभिदुद्राव वेगेन कुम्भमुद्यतकार्मुकम् ॥ १३ ॥
तमापतन्तं विव्याध कुम्भः पञ्चभिरायसैः ।त्रिभिश्चान्यैः शितैर्बाणैर्मातंगमिव तोमरैः ॥ १४ ॥
सोऽङ्गदं विविधैर्बाणैः कुम्भो विव्याध वीर्यवान् ।अकुण्ठधारैर्निशितैस्तीक्ष्णैः कनकभूषणैः ॥ १५ ॥
अङ्गदः प्रतिविद्धाङ्गो वालिपुत्रो न कम्पते ।शिलापादपवर्षाणि तस्य मूर्ध्नि ववर्ष ह ॥ १६ ॥
स प्रचिच्छेद तान्सर्वान्बिभेद च पुनः शिलाः ।कुम्भकर्णात्मजः श्रीमान्वालिपुत्रसमीरितान् ॥ १७ ॥
आपतन्तं च संप्रेक्ष्य कुम्भो वानरयूथपम् ।भ्रुवोर्विव्याध बाणाभ्यामुल्काभ्यामिव कुञ्जरम् ॥ १८ ॥
अङ्गदः पाणिना नेत्रे पिधाय रुधिरोक्षिते ।सालमासन्नमेकेन परिजग्राह पाणिना ॥ १९ ॥
तमिन्द्रकेतुप्रतिमं वृक्षं मन्दरसंनिभम् ।समुत्सृजन्तं वेगेन पश्यतां सर्वरक्षसाम् ॥ २० ॥
स चिच्छेद शितैर्बाणैः सप्तभिः कायभेदनैः ।अङ्गदो विव्यथेऽभीक्ष्णं ससाद च मुमोह च ॥ २१ ॥
अङ्गदं व्यथितं दृष्ट्वा सीदन्तमिव सागरे ।दुरासदं हरिश्रेष्ठा राघवाय न्यवेदयन् ॥ २२ ॥
रामस्तु व्यथितं श्रुत्वा वालिपुत्रं महाहवे ।व्यादिदेश हरिश्रेष्ठाञ्जाम्बवत्प्रमुखांस्ततः ॥ २३ ॥
ते तु वानरशार्दूलाः श्रुत्वा रामस्य शासनम् ।अभिपेतुः सुसंक्रुद्धाः कुम्भमुद्यतकार्मुकम् ॥ २४ ॥
ततो द्रुमशिलाहस्ताः कोपसंरक्तलोचनाः ।रिरक्षिषन्तोऽभ्यपतन्नङ्गदं वानरर्षभाः ॥ २५ ॥
जाम्बवांश्च सुषेणश्च वेगदर्शी च वानरः ।कुम्भकर्णात्मजं वीरं क्रुद्धाः समभिदुद्रुवुः ॥ २६ ॥
समीक्ष्यातततस्तांस्तु वानरेन्द्रान्महाबलान् ।आववार शरौघेण नगेनेव जलाशयम् ॥ २७ ॥
तस्य बाणचयं प्राप्य न शोकेरतिवर्तितुम् ।वानरेन्द्रा महात्मानो वेलामिव महोदधिः ॥ २८ ॥
तांस्तु दृष्ट्वा हरिगणाञ्शरवृष्टिभिरर्दितान् ।अङ्गदं पृष्ठतः कृत्वा भ्रातृजं प्लवगेश्वरः ॥ २९ ॥
अभिदुद्राव वेगेन सुग्रीवः कुम्भमाहवे ।शैलसानु चरं नागं वेगवानिव केसरी ॥ ३० ॥
उत्पाट्य च महाशैलानश्वकर्णान्धवान्बहून् ।अन्यांश्च विविधान्वृक्षांश्चिक्षेप च महाबलः ॥ ३१ ॥
तां छादयन्तीमाकाशं वृक्षवृष्टिं दुरासदाम् ।कुम्भकर्णात्मजः श्रीमांश्चिच्छेद निशितैः शरैः ॥ ३२ ॥
अभिलक्ष्येण तीव्रेण कुम्भेन निशितैः शरैः ।आचितास्ते द्रुमा रेजुर्यथा घोराः शतघ्नयः ॥ ३३ ॥
द्रुमवर्षं तु तच्छिन्नं दृष्ट्वा कुम्भेन वीर्यवान् ।वानराधिपतिः श्रीमान्महासत्त्वो न विव्यथे ॥ ३४ ॥
निर्भिद्यमानः सहसा सहमानश्च ताञ्शरान् ।कुम्भस्य धनुराक्षिप्य बभञ्जेन्द्रधनुःप्रभम् ॥ ३५ ॥
अवप्लुत्य ततः शीघ्रं कृत्वा कर्म सुदुष्करम् ।अब्रवीत्कुपितः कुम्भं भग्नशृङ्गमिव द्विपम् ॥ ३६ ॥
निकुम्भाग्रज वीर्यं ते बाणवेगं तदद्भुतम् ।संनतिश्च प्रभावश्च तव वा रावणस्य वा ॥ ३७ ॥
प्रह्रादबलिवृत्रघ्नकुबेरवरुणोपम ।एकस्त्वमनुजातोऽसि पितरं बलवत्तरः ॥ ३८ ॥
त्वामेवैकं महाबाहुं शूलहस्तमरिंदमम् ।त्रिदशा नातिवर्तन्ते जितेन्द्रियमिवाधयः ॥ ३९ ॥
वरदानात्पितृव्यस्ते सहते देवदानवान् ।कुम्भकर्णस्तु वीर्येण सहते च सुरासुरान् ॥ ४० ॥
धनुषीन्द्रजितस्तुल्यः प्रतापे रावणस्य च ।त्वमद्य रक्षसां लोके श्रेष्ठोऽसि बलवीर्यतः ॥ ४१ ॥
महाविमर्दं समरे मया सह तवाद्भुतम् ।अद्य भूतानि पश्यन्तु शक्रशम्बरयोरिव ॥ ४२ ॥
कृतमप्रतिमं कर्म दर्शितं चास्त्रकौशलम् ।पातिता हरिवीराश्च त्वयैते भीमविक्रमाः ॥ ४३ ॥
उपालम्भभयाच्चापि नासि वीर मया हतः ।कृतकर्मा परिश्रान्तो विश्रान्तः पश्य मे बलम् ॥ ४४ ॥
तेन सुग्रीववाक्येन सावमानेन मानितः ।अग्नेराज्यहुतस्येव तेजस्तस्याभ्यवर्धत ॥ ४५ ॥
ततः कुम्भः समुत्पत्य सुग्रीवमभिपद्य च ।आजघानोरसि क्रुद्धो वज्रवेगेन मुष्टिना ॥ ४६ ॥
तस्य चर्म च पुस्फोट संजज्ञे चास्य शोणितम् ।स च मुष्टिर्महावेगः प्रतिजघ्नेऽस्थिमण्डले ॥ ४७ ॥
तदा वेगेन तत्रासीत्तेजः प्रज्वालितं मुहुः ।वज्रनिष्पेषसंजातज्वाला मेरौ यथा गिरौ ॥ ४८ ॥
स तत्राभिहतस्तेन सुग्रीवो वानरर्षभः ।मुष्टिं संवर्तयामास वज्रकल्पं महाबलः ॥ ४९ ॥
अर्चिःसहस्रविकचं रविमण्डलसप्रभम् ।स मुष्टिं पातयामास कुम्भस्योरसि वीर्यवान् ॥ ५० ॥
मुष्टिनाभिहतस्तेन निपपाताशु राक्षसः ।लोहिताङ्ग इवाकाशाद्दीप्तरश्मिर्यदृच्छया ॥ ५१ ॥
कुम्भस्य पततो रूपं भग्नस्योरसि मुष्टिना ।बभौ रुद्राभिपन्नस्य यथारूपं गवां पतेः ॥ ५२ ॥
तस्मिन्हते भीमपराक्रमेण प्लवंगमानामृषभेण युद्धे ।मही सशैला सवना चचाल भयं च रक्षांस्यधिकं विवेश ॥ ५३ ॥
« »