Click on words to see what they mean.

ततोऽब्रवीन्महातेजाः सुग्रीवो वानराधिपः ।अर्थ्यं विजापयंश्चापि हनूमन्तं महाबलम् ॥ १ ॥
यतो हतः कुम्भकर्णः कुमाराश्च निषूदिताः ।नेदानीमुपनिर्हारं रावणो दातुमर्हति ॥ २ ॥
ये ये महाबलाः सन्ति लघवश्च प्लवंगमाः ।लङ्कामभ्युत्पतन्त्वाशु गृह्योल्काः प्लवगर्षभाः ॥ ३ ॥
ततोऽस्तं गत आदित्ये रौद्रे तस्मिन्निशामुखे ।लङ्कामभिमुखाः सोल्का जग्मुस्ते प्लवगर्षभाः ॥ ४ ॥
उल्काहस्तैर्हरिगणैः सर्वतः समभिद्रुताः ।आरक्षस्था विरूपाक्षाः सहसा विप्रदुद्रुवुः ॥ ५ ॥
गोपुराट्ट प्रतोलीषु चर्यासु विविधासु च ।प्रासादेषु च संहृष्टाः ससृजुस्ते हुताशनम् ॥ ६ ॥
तेषां गृहसहस्राणि ददाह हुतभुक्तदा ।आवासान्राक्षसानां च सर्वेषां गृहमेधिनाम् ॥ ७ ॥
हेमचित्रतनुत्राणां स्रग्दामाम्बरधारिणाम् ।सीधुपानचलाक्षाणां मदविह्वलगामिनाम् ॥ ८ ॥
कान्तालम्बितवस्त्राणां शत्रुसंजातमन्युनाम् ।गदाशूलासि हस्तानां खादतां पिबतामपि ॥ ९ ॥
शयनेषु महार्हेषु प्रसुप्तानां प्रियैः सह ।त्रस्तानां गच्छतां तूर्णं पुत्रानादाय सर्वतः ॥ १० ॥
तेषां गृहसहस्राणि तदा लङ्कानिवासिनाम् ।अदहत्पावकस्तत्र जज्वाल च पुनः पुनः ॥ ११ ॥
सारवन्ति महार्हाणि गम्भीरगुणवन्ति च ।हेमचन्द्रार्धचन्द्राणि चन्द्रशालोन्नतानि च ॥ १२ ॥
रत्नचित्रगवाक्षाणि साधिष्ठानानि सर्वशः ।मणिविद्रुमचित्राणि स्पृशन्तीव च भास्करम् ॥ १३ ॥
क्रौञ्चबर्हिणवीणानां भूषणानां च निस्वनैः ।नादितान्यचलाभानि वेश्मान्यग्निर्ददाह सः ॥ १४ ॥
ज्वलनेन परीतानि तोरणानि चकाशिरे ।विद्युद्भिरिव नद्धानि मेघजालानि घर्मगे ॥ १५ ॥
विमानेषु प्रसुप्ताश्च दह्यमाना वराङ्गनाः ।त्यक्ताभरणसंयोगा हाहेत्युच्चैर्विचुक्रुशः ॥ १६ ॥
तत्र चाग्निपरीतानि निपेतुर्भवनान्यपि ।वज्रिवज्रहतानीव शिखराणि महागिरेः ॥ १७ ॥
तानि निर्दह्यमानानि दूरतः प्रचकाशिरे ।हिमवच्छिखराणीव दीप्तौषधिवनानि च ॥ १८ ॥
हर्म्याग्रैर्दह्यमानैश्च ज्वालाप्रज्वलितैरपि ।रात्रौ सा दृश्यते लङ्का पुष्पितैरिव किंशुकैः ॥ १९ ॥
हस्त्यध्यक्षैर्गजैर्मुक्तैर्मुक्तैश्च तुरगैरपि ।बभूव लङ्का लोकान्ते भ्रान्तग्राह इवार्णवः ॥ २० ॥
अश्वं मुक्तं गजो दृष्ट्वा कच्चिद्भीतोऽपसर्पति ।भीतो भीतं गजं दृष्ट्वा क्वचिदश्वो निवर्तते ॥ २१ ॥
सा बभूव मुहूर्तेन हरिभिर्दीपिता पुरी ।लोकस्यास्य क्षये घोरे प्रदीप्तेव वसुंधरा ॥ २२ ॥
नारी जनस्य धूमेन व्याप्तस्योच्चैर्विनेदुषः ।स्वनो ज्वलनतप्तस्य शुश्रुवे दशयोजनम् ॥ २३ ॥
प्रदग्धकायानपरान्राक्षसान्निर्गतान्बहिः ।सहसाभ्युत्पतन्ति स्म हरयोऽथ युयुत्सवः ॥ २४ ॥
उद्घुष्टं वानराणां च राक्षसानां च निस्वनः ।दिशो दश समुद्रं च पृथिवीं चान्वनादयत् ॥ २५ ॥
विशल्यौ तु महात्मानौ तावुभौ रामलक्ष्मणौ ।असंभ्रान्तौ जगृहतुस्तावुभौ धनुषी वरे ॥ २६ ॥
ततो विस्फारयाणस्य रामस्य धनुरुत्तमम् ।बभूव तुमुलः शब्दो राक्षसानां भयावहः ॥ २७ ॥
अशोभत तदा रामो धनुर्विस्फारयन्महत् ।भगवानिव संक्रुद्धो भवो वेदमयं धनुः ॥ २८ ॥
वानरोद्घुष्टघोषश्च राक्षसानां च निस्वनः ।ज्याशब्दश्चापि रामस्य त्रयं व्याप दिशो दश ॥ २९ ॥
तस्य कार्मुकमुक्तैश्च शरैस्तत्पुरगोपुरम् ।कैलासशृङ्गप्रतिमं विकीर्णमपतद्भुवि ॥ ३० ॥
ततो रामशरान्दृष्ट्वा विमानेषु गृहेषु च ।संनाहो राक्षसेन्द्राणां तुमुलः समपद्यत ॥ ३१ ॥
तेषां संनह्यमानानां सिंहनादं च कुर्वताम् ।शर्वरी राक्षसेन्द्राणां रौद्रीव समपद्यत ॥ ३२ ॥
आदिष्टा वानरेन्द्रास्ते सुग्रीवेण महात्मना ।आसन्ना द्वारमासाद्य युध्यध्वं प्लवगर्षभाः ॥ ३३ ॥
यश्च वो वितथं कुर्यात्तत्र तत्र व्यवस्थितः ।स हन्तव्योऽभिसंप्लुत्य राजशासनदूषकः ॥ ३४ ॥
तेषु वानरमुख्येषु दीप्तोल्कोज्ज्वलपाणिषु ।स्थितेषु द्वारमासाद्य रावणं मन्युराविशत् ॥ ३५ ॥
तस्य जृम्भितविक्षेपाद्व्यामिश्रा वै दिशो दश ।रूपवानिव रुद्रस्य मन्युर्गात्रेष्वदृश्यत ॥ ३६ ॥
स निकुम्भं च कुम्भं च कुम्भकर्णात्मजावुभौ ।प्रेषयामास संक्रुद्धो राक्षसैर्बहुभिः सह ॥ ३७ ॥
शशास चैव तान्सर्वान्राक्षसान्राक्षसेश्वरः ।राक्षसा गच्छतात्रैव सिंहनादं च नादयन् ॥ ३८ ॥
ततस्तु चोदितास्तेन राक्षसा ज्वलितायुधाः ।लङ्काया निर्ययुर्वीराः प्रणदन्तः पुनः पुनः ॥ ३९ ॥
भीमाश्वरथमातंगं नानापत्ति समाकुलम् ।दीप्तशूलगदाखड्गप्रासतोमरकार्मुकम् ॥ ४० ॥
तद्राक्षसबलं घोरं भीमविक्रमपौरुषम् ।ददृशे ज्वलितप्रासं किङ्किणीशतनादितम् ॥ ४१ ॥
हेमजालाचितभुजं व्यावेष्टितपरश्वधम् ।व्याघूर्णितमहाशस्त्रं बाणसंसक्तकार्मुकम् ॥ ४२ ॥
गन्धमाल्यमधूत्सेकसंमोदित महानिलम् ।घोरं शूरजनाकीर्णं महाम्बुधरनिस्वनम् ॥ ४३ ॥
तं दृष्ट्वा बलमायान्तं राक्षसानां सुदारुणम् ।संचचाल प्लवंगानां बलमुच्चैर्ननाद च ॥ ४४ ॥
जवेनाप्लुत्य च पुनस्तद्राक्षसबलं महत् ।अभ्ययात्प्रत्यरिबलं पतंग इव पावकम् ॥ ४५ ॥
तेषां भुजपरामर्शव्यामृष्टपरिघाशनि ।राक्षसानां बलं श्रेष्ठं भूयस्तरमशोभत ॥ ४६ ॥
तथैवाप्यपरे तेषां कपीनामसिभिः शितैः ।प्रवीरानभितो जघ्नुर्घोररूपा निशाचराः ॥ ४७ ॥
घ्नन्तमन्यं जघानान्यः पातयन्तमपातयत् ।गर्हमाणं जगर्हान्ये दशन्तमपरेऽदशत् ॥ ४८ ॥
देहीत्यन्ये ददात्यन्यो ददामीत्यपरः पुनः ।किं क्लेशयसि तिष्ठेति तत्रान्योन्यं बभाषिरे ॥ ४९ ॥
समुद्यतमहाप्रासं मुष्टिशूलासिसंकुलम् ।प्रावर्तत महारौद्रं युद्धं वानररक्षसाम् ॥ ५० ॥
वानरान्दश सप्तेति राक्षसा अभ्यपातयन् ।राक्षसान्दशसप्तेति वानरा जघ्नुराहवे ॥ ५१ ॥
विस्रस्तकेशरसनं विमुक्तकवचध्वजम् ।बलं राक्षसमालम्ब्य वानराः पर्यवारयन् ॥ ५२ ॥
« »