Click on words to see what they mean.

नरान्तकं हतं दृष्ट्वा चुक्रुशुर्नैरृतर्षभाः ।देवान्तकस्त्रिमूर्धा च पौलस्त्यश्च महोदरः ॥ १ ॥
आरूढो मेघसंकाशं वारणेन्द्रं महोदरः ।वालिपुत्रं महावीर्यमभिदुद्राव वीर्यवान् ॥ २ ॥
भ्रातृव्यसनसंतप्तस्तदा देवान्तको बली ।आदाय परिघं दीप्तमङ्गदं समभिद्रवत् ॥ ३ ॥
रथमादित्यसंकाशं युक्तं परमवाजिभिः ।आस्थाय त्रिशिरा वीरो वालिपुत्रमथाभ्ययात् ॥ ४ ॥
स त्रिभिर्देवदर्पघ्नैर्नैरृतेन्द्रैरभिद्रुतः ।वृक्षमुत्पाटयामास महाविटपमङ्गदः ॥ ५ ॥
देवान्तकाय तं वीरश्चिक्षेप सहसाङ्गदः ।महावृक्षं महाशाखं शक्रो दीप्तमिवाशनिम् ॥ ६ ॥
त्रिशिरास्तं प्रचिच्छेद शरैराशीविषोपमैः ।स वृक्षं कृत्तमालोक्य उत्पपात ततोऽङ्गदः ॥ ७ ॥
स ववर्ष ततो वृक्षाञ्शिलाश्च कपिकुञ्जरः ।तान्प्रचिच्छेद संक्रुद्धस्त्रिशिरा निशितैः शरैः ॥ ८ ॥
परिघाग्रेण तान्वृक्षान्बभञ्ज च सुरान्तकः ।त्रिशिराश्चाङ्गदं वीरमभिदुद्राव सायकैः ॥ ९ ॥
गजेन समभिद्रुत्य वालिपुत्रं महोदरः ।जघानोरसि संक्रुद्धस्तोमरैर्वज्रसंनिभैः ॥ १० ॥
देवान्तकश्च संक्रुद्धः परिघेण तदाङ्गदम् ।उपगम्याभिहत्याशु व्यपचक्राम वेगवान् ॥ ११ ॥
स त्रिभिर्नैरृतश्रेष्ठैर्युगपत्समभिद्रुतः ।न विव्यथे महातेजा वालिपुत्रः प्रतापवान् ॥ १२ ॥
तलेन भृशमुत्पत्य जघानास्य महागजम् ।पेततुर्लोचने तस्य विननाद स वारणः ॥ १३ ॥
विषाणं चास्य निष्कृष्य वालिपुत्रो महाबलः ।देवान्तकमभिद्रुत्य ताडयामास संयुगे ॥ १४ ॥
स विह्वलितसर्वाङ्गो वातोद्धत इव द्रुमः ।लाक्षारससवर्णं च सुस्राव रुधिरं मुखात् ॥ १५ ॥
अथाश्वास्य महातेजाः कृच्छ्राद्देवान्तको बली ।आविध्य परिघं घोरमाजघान तदाङ्गदम् ॥ १६ ॥
परिघाभिहतश्चापि वानरेन्द्रात्मजस्तदा ।जानुभ्यां पतितो भूमौ पुनरेवोत्पपात ह ॥ १७ ॥
समुत्पतन्तं त्रिशिरास्त्रिभिराशीविषोपमैः ।घोरैर्हरिपतेः पुत्रं ललाटेऽभिजघान ह ॥ १८ ॥
ततोऽङ्गदं परिक्षिप्तं त्रिभिर्नैरृतपुंगवैः ।हनूमानपि विज्ञाय नीलश्चापि प्रतस्थतुः ॥ १९ ॥
ततश्चिक्षेप शैलाग्रं नीलस्त्रिशिरसे तदा ।तद्रावणसुतो धीमान्बिभेद निशितैः शरैः ॥ २० ॥
तद्बाणशतनिर्भिन्नं विदारितशिलातलम् ।सविस्फुलिङ्गं सज्वालं निपपात गिरेः शिरः ॥ २१ ॥
ततो जृम्भितमालोक्य हर्षाद्देवान्तकस्तदा ।परिघेणाभिदुद्राव मारुतात्मजमाहवे ॥ २२ ॥
तमापतन्तमुत्पत्य हनूमान्मारुतात्मजः ।आजघान तदा मूर्ध्नि वज्रवेगेन मुष्टिना ॥ २३ ॥
स मुष्टिनिष्पिष्टविकीर्णमूर्धा निर्वान्तदन्ताक्षिविलम्बिजिह्वः ।देवान्तको राक्षसराजसूनुर्गतासुरुर्व्यां सहसा पपात ॥ २४ ॥
तस्मिन्हते राक्षसयोधमुख्ये महाबले संयति देवशत्रौ ।क्रुद्धस्त्रिमूर्धा निशिताग्रमुग्रं ववर्ष नीलोरसि बाणवर्षम् ॥ २५ ॥
स तैः शरौघैरभिवर्ष्यमाणो विभिन्नगात्रः कपिसैन्यपालः ।नीलो बभूवाथ विसृष्टगात्रो विष्टम्भितस्तेन महाबलेन ॥ २६ ॥
ततस्तु नीलः प्रतिलभ्य संज्ञां शैलं समुत्पाट्य सवृक्षषण्डम् ।ततः समुत्पत्य भृशोग्रवेगो महोदरं तेन जघान मूर्ध्नि ॥ २७ ॥
ततः स शैलाभिनिपातभग्नो महोदरस्तेन सह द्विपेन ।विपोथितो भूमितले गतासुः पपात वर्जाभिहतो यथाद्रिः ॥ २८ ॥
पितृव्यं निहतं दृष्ट्वा त्रिशिराश्चापमाददे ।हनूमन्तं च संक्रुद्धो विव्याध निशितैः शरैः ॥ २९ ॥
हनूमांस्तु समुत्पत्य हयांस्त्रिशिरसस्तदा ।विददार नखैः क्रुद्धो गजेन्द्रं मृगराडिव ॥ ३० ॥
अथ शक्तिं समादाय कालरात्रिमिवान्तकः ।चिक्षेपानिलपुत्राय त्रिशिरा रावणात्मजः ॥ ३१ ॥
दिवि क्षिप्तामिवोल्कां तां शक्तिं क्षिप्तामसंगताम् ।गृहीत्वा हरिशार्दूलो बभञ्ज च ननाद च ॥ ३२ ॥
तां दृष्ट्वा घोरसंकाशां शक्तिं भग्नां हनूमता ।प्रहृष्टा वानरगणा विनेदुर्जलदा इव ॥ ३३ ॥
ततः खड्गं समुद्यम्य त्रिशिरा राक्षसोत्तमः ।निचखान तदा रोषाद्वानरेन्द्रस्य वक्षसि ॥ ३४ ॥
खड्गप्रहाराभिहतो हनूमान्मारुतात्मजः ।आजघान त्रिमूर्धानं तलेनोरसि वीर्यवान् ॥ ३५ ॥
स तलभिहतस्तेन स्रस्तहस्ताम्बरो भुवि ।निपपात महातेजास्त्रिशिरास्त्यक्तचेतनः ॥ ३६ ॥
स तस्य पततः खड्गं समाच्छिद्य महाकपिः ।ननाद गिरिसंकाशस्त्रासयन्सर्वनैरृतान् ॥ ३७ ॥
अमृष्यमाणस्तं घोषमुत्पपात निशाचरः ।उत्पत्य च हनूमन्तं ताडयामास मुष्टिना ॥ ३८ ॥
तेन मुष्टिप्रहारेण संचुकोप महाकपिः ।कुपितश्च निजग्राह किरीटे राक्षसर्षभम् ॥ ३९ ॥
स तस्य शीर्षाण्यसिना शितेन किरीटजुष्टानि सकुण्डलानि ।क्रुद्धः प्रचिच्छेद सुतोऽनिलस्य त्वष्टुः सुतस्येव शिरांसि शक्रः ॥ ४० ॥
तान्यायताक्षाण्यगसंनिभानि प्रदीप्तवैश्वानरलोचनानि ।पेतुः शिरांसीन्द्ररिपोर्धरण्यां ज्योतींषि मुक्तानि यथार्कमार्गात् ॥ ४१ ॥
तस्मिन्हते देवरिपौ त्रिशीर्षे हनूमत शक्रपराक्रमेण ।नेदुः प्लवंगाः प्रचचाल भूमी रक्षांस्यथो दुद्रुविरे समन्तात् ॥ ४२ ॥
हतं त्रिशिरसं दृष्ट्वा तथैव च महोदरम् ।हतौ प्रेक्ष्य दुराधर्षौ देवान्तकनरान्तकौ ॥ ४३ ॥
चुकोप परमामर्षी महापार्श्वो महाबलः ।जग्राहार्चिष्मतीं चापि गदां सर्वायसीं शुभाम् ॥ ४४ ॥
हेमपट्टपरिक्षिप्तां मांसशोणितलेपनाम् ।विराजमानां वपुषा शत्रुशोणितरञ्जिताम् ॥ ४५ ॥
तेजसा संप्रदीप्ताग्रां रक्तमाल्यविभूषिताम् ।ऐरावतमहापद्मसार्वभौम भयावहाम् ॥ ४६ ॥
गदामादाय संक्रुद्धो महापार्श्वो महाबलः ।हरीन्समभिदुद्राव युगान्ताग्निरिव ज्वलन् ॥ ४७ ॥
अथर्षयः समुत्पत्य वानरो रवणानुजम् ।महापार्श्वमुपागम्य तस्थौ तस्याग्रतो बली ॥ ४८ ॥
तं पुरस्तात्स्थितं दृष्ट्वा वानरं पर्वतोपमम् ।आजघानोरसि क्रुद्धो गदया वज्रकल्पया ॥ ४९ ॥
स तयाभिहतस्तेन गदया वानरर्षभः ।भिन्नवक्षाः समाधूतः सुस्राव रुधिरं बहु ॥ ५० ॥
स संप्राप्य चिरात्संज्ञामृषभो वानरर्षभः ।क्रुद्धो विस्फुरमाणौष्ठो महापार्श्वमुदैक्षत ॥ ५१ ॥
तां गृहीत्वा गदां भीमामाविध्य च पुनः पुनः ।मत्तानीकं महापार्श्वं जघान रणमूर्धनि ॥ ५२ ॥
स स्वया गदया भिन्नो विकीर्णदशनेक्षणः ।निपपात महापार्श्वो वज्राहत इवाचलः ॥ ५३ ॥
तस्मिन्हते भ्रातरि रावणस्य तन्नैरृतानां बलमर्णवाभम् ।त्यक्तायुधं केवलजीवितार्थं दुद्राव भिन्नार्णवसंनिकाशम् ॥ ५४ ॥
« »