Click on words to see what they mean.

एवं विलपमानस्य रावणस्य दुरात्मनः ।श्रुत्वा शोकाभितप्तस्य त्रिशिरा वाक्यमब्रवीत् ॥ १ ॥
एवमेव महावीर्यो हतो नस्तात मध्यमः ।न तु सत्पुरुषा राजन्विलपन्ति यथा भवान् ॥ २ ॥
नूनं त्रिभुवणस्यापि पर्याप्तस्त्वमसि प्रभो ।स कस्मात्प्राकृत इव शोकस्यात्मानमीदृशम् ॥ ३ ॥
ब्रह्मदत्तास्ति ते शक्तिः कवचः सायको धनुः ।सहस्रखरसंयुक्तो रथो मेघसमस्वनः ॥ ४ ॥
त्वयासकृद्विशस्त्रेण विशस्ता देवदानवाः ।स सर्वायुधसंपन्नो राघवं शास्तुमर्हसि ॥ ५ ॥
कामं तिष्ठ महाराजनिर्गमिष्याम्यहं रणम् ।उद्धरिष्यामि ते शत्रून्गरुडः पन्नगानिह ॥ ६ ॥
शम्बरो देवराजेन नरको विष्णुना यथा ।तथाद्य शयिता रामो मया युधि निपातितः ॥ ७ ॥
श्रुत्वा त्रिशिरसो वाक्यं रावणो राक्षसाधिपः ।पुनर्जातमिवात्मानं मन्यते कालचोदितः ॥ ८ ॥
श्रुत्वा त्रिशिरसो वाक्यं देवान्तकनरान्तकौ ।अतिकायश्च तेजस्वी बभूवुर्युद्धहर्षिताः ॥ ९ ॥
ततोऽहमहमित्येवं गर्जन्तो नैरृतर्षभाः ।रावणस्य सुता वीराः शक्रतुल्यपराक्रमाः ॥ १० ॥
अन्तरिक्षचराः सर्वे सर्वे माया विशारदाः ।सर्वे त्रिदशदर्पघ्नाः सर्वे च रणदुर्मदाः ॥ ११ ॥
सर्वेऽस्त्रबलसंपन्नाः सर्वे विस्तीर्ण कीर्तयः ।सर्वे समरमासाद्य न श्रूयन्ते स्म निर्जिताः ॥ १२ ॥
सर्वेऽस्त्रविदुषो वीराः सर्वे युद्धविशारदाः ।सर्वे प्रवरजिज्ञानाः सर्वे लब्धवरास्तथा ॥ १३ ॥
स तैस्तथा भास्करतुल्यवर्चसैः सुतैर्वृतः शत्रुबलप्रमर्दनैः ।रराज राजा मघवान्यथामरैर्वृतो महादानवदर्पनाशनैः ॥ १४ ॥
स पुत्रान्संपरिष्वज्य भूषयित्वा च भूषणैः ।आशीर्भिश्च प्रशस्ताभिः प्रेषयामास संयुगे ॥ १५ ॥
महोदरमहापार्श्वौ भ्रातरौ चापि रावणः ।रक्षणार्थं कुमाराणां प्रेषयामास संयुगे ॥ १६ ॥
तेऽभिवाद्य महात्मानं रावणं रिपुरावणम् ।कृत्वा प्रदक्षिणं चैव महाकायाः प्रतस्थिरे ॥ १७ ॥
सर्वौषधीभिर्गन्धैश्च समालभ्य महाबलाः ।निर्जग्मुर्नैरृतश्रेष्ठाः षडेते युद्धकाङ्क्षिणः ॥ १८ ॥
ततः सुदर्शनं नाम नीलजीमूतसंनिभम् ।ऐरावतकुले जातमारुरोह महोदरः ॥ १९ ॥
सर्वायुधसमायुक्तं तूणीभिश्च स्वलंकृतम् ।रराज गजमास्थाय सवितेवास्तमूर्धनि ॥ २० ॥
हयोत्तमसमायुक्तं सर्वायुधसमाकुलम् ।आरुरोह रथश्रेष्ठं त्रिशिरा रावणात्मजः ॥ २१ ॥
त्रिशिरा रथमास्थाय विरराज धनुर्धरः ।सविद्युदुल्कः सज्वालः सेन्द्रचाप इवाम्बुदः ॥ २२ ॥
त्रिभिः किरीटैस्त्रिशिराः शुशुभे स रथोत्तमे ।हिमवानिव शैलेन्द्रस्त्रिभिः काञ्चनपर्वतैः ॥ २३ ॥
अतिकायोऽपि तेजस्वी राक्षसेन्द्रसुतस्तदा ।आरुरोह रथश्रेष्ठं श्रेष्ठः सर्वधनुष्मताम् ॥ २४ ॥
सुचक्राक्षं सुसंयुक्तं सानुकर्षं सकूबरम् ।तूणीबाणासनैर्दीप्तं प्रासासि परिघाकुलम् ॥ २५ ॥
स काञ्चनविचित्रेण किरीटेन विराजता ।भूषणैश्च बभौ मेरुः प्रभाभिरिव भास्वरः ॥ २६ ॥
स रराज रथे तस्मिन्राजसूनुर्महाबलः ।वृतो नैरृतशार्दूलैर्वज्रपाणिरिवामरैः ॥ २७ ॥
हयमुच्चैःश्रवः प्रख्यं श्वेतं कनकभूषणम् ।मनोजवं महाकायमारुरोह नरान्तकः ॥ २८ ॥
गृहीत्वा प्रासमुक्लाभं विरराज नरान्तकः ।शक्तिमादाय तेजस्वी गुहः शत्रुष्विवाहवे ॥ २९ ॥
देवान्तकः समादाय परिघं वज्रभूषणम् ।परिगृह्य गिरिं दोर्भ्यां वपुर्विष्णोर्विडम्बयन् ॥ ३० ॥
महापार्श्वो महातेजा गदामादाय वीर्यवान् ।विरराज गदापाणिः कुबेर इव संयुगे ॥ ३१ ॥
ते प्रतस्थुर्महात्मानो बलैरप्रतिमैर्वृताः ।सुरा इवामरावत्यां बलैरप्रतिमैर्वृताः ॥ ३२ ॥
तान्गजैश्च तुरंगैश्च रथैश्चाम्बुदनिस्वनैः ।अनुजग्मुर्महात्मानो राक्षसाः प्रवरायुधाः ॥ ३३ ॥
ते विरेजुर्महात्मानो कुमाराः सूर्यवर्चसः ।किरीटिनः श्रिया जुष्टा ग्रहा दीप्ता इवाम्बरे ॥ ३४ ॥
प्रगृहीता बभौ तेषां छत्राणामावलिः सिता ।शारदाभ्रप्रतीकाशां हंसावलिरिवाम्बरे ॥ ३५ ॥
मरणं वापि निश्चित्य शत्रूणां वा पराजयम् ।इति कृत्वा मतिं वीरा निर्जग्मुः संयुगार्थिनः ॥ ३६ ॥
जगर्जुश्च प्रणेदुश्च चिक्षिपुश्चापि सायकान् ।जहृषुश्च महात्मानो निर्यान्तो युद्धदुर्मदाः ॥ ३७ ॥
क्ष्वेडितास्फोटनिनदैः संचचालेव मेदिनी ।रक्षसां सिंहनादैश्च पुस्फोटेव तदाम्बरम् ॥ ३८ ॥
तेऽभिनिष्क्रम्य मुदिता राक्षसेन्द्रा महाबलाः ।ददृशुर्वानरानीकं समुद्यतशिलानगम् ॥ ३९ ॥
हरयोऽपि महात्मानो ददृशुर्नैरृतं बलम् ।हस्त्यश्वरथसंबाधं किङ्किणीशतनादितम् ॥ ४० ॥
नीलजीमूतसंकाशं समुद्यतमहायुधम् ।दीप्तानलरविप्रख्यैर्नैरृतैः सर्वतो वृतम् ॥ ४१ ॥
तद्दृष्ट्वा बलमायान्तं लब्धलक्ष्याः प्लवंगमाः ।समुद्यतमहाशैलाः संप्रणेदुर्मुहुर्मुहुः ॥ ४२ ॥
ततः समुद्घुष्टरवं निशम्य रक्षोगणा वानरयूथपानाम् ।अमृष्यमाणाः परहर्षमुग्रं महाबला भीमतरं विनेदुः ॥ ४३ ॥
ते राक्षसबलं घोरं प्रविश्य हरियूथपाः ।विचेरुरुद्यतैः शैलैर्नगाः शिखरिणो यथा ॥ ४४ ॥
केचिदाकाशमाविश्य केचिदुर्व्यां प्लवंगमाः ।रक्षःसैन्येषु संक्रुद्धाश्चेरुर्द्रुमशिलायुधाः ॥ ४५ ॥
ते पादपशिलाशैलैश्चक्रुर्वृष्टिमनुत्तमाम् ।बाणौघैर्वार्यमाणाश्च हरयो भीमविक्रमाः ॥ ४६ ॥
सिंहनादान्विनेदुश्च रणे राक्षसवानराः ।शिलाभिश्चूर्णयामासुर्यातुधानान्प्लवंगमाः ॥ ४७ ॥
निजघ्नुः संयुगे क्रुद्धाः कवचाभरणावृतान् ।केचिद्रथगतान्वीरान्गजवाजिगतानपि ॥ ४८ ॥
निजघ्नुः सहसाप्लुत्य यातुधानान्प्लवंगमाः ।शैलशृङ्गनिपातैश्च मुष्टिभिर्वान्तलोचनाः ।चेलुः पेतुश्च नेदुश्च तत्र राक्षसपुंगवाः ॥ ४९ ॥
ततः शैलैश्च खड्गैश्च विसृष्टैर्हरिराक्षसैः ।मुहूर्तेनावृता भूमिरभवच्छोणिताप्लुता ॥ ५० ॥
विकीर्णपर्वताकारै रक्षोभिररिमर्दनैः ।आक्षिप्ताः क्षिप्यमाणाश्च भग्नशूलाश्च वानरैः ॥ ५१ ॥
वानरान्वानरैरेव जग्नुस्ते रजनीचराः ।राक्षसान्राक्षसैरेव जघ्नुस्ते वानरा अपि ॥ ५२ ॥
आक्षिप्य च शिलास्तेषां निजघ्नू राक्षसा हरीन् ।तेषां चाच्छिद्य शस्त्राणि जघ्नू रक्षांसि वानराः ॥ ५३ ॥
निजघ्नुः शैलशूलास्त्रैर्विभिदुश्च परस्परम् ।सिंहनादान्विनेदुश्च रणे वानरराक्षसाः ॥ ५४ ॥
छिन्नवर्मतनुत्राणा राक्षसा वानरैर्हताः ।रुधिरं प्रस्रुतास्तत्र रससारमिव द्रुमाः ॥ ५५ ॥
रथेन च रथं चापि वारणेन च वारणम् ।हयेन च हयं केचिन्निजघ्नुर्वानरा रणे ॥ ५६ ॥
क्षुरप्रैरर्धचन्द्रैश्च भल्लैश्च निशितैः शरैः ।राक्षसा वानरेन्द्राणां चिच्छिदुः पादपाञ्शिलाः ॥ ५७ ॥
विकीर्णैः पर्वताग्रैश्च द्रुमैश्छिन्नैश्च संयुगे ।हतैश्च कपिरक्षोभिर्दुर्गमा वसुधाभवत् ॥ ५८ ॥
तस्मिन्प्रवृत्ते तुमुले विमर्दे प्रहृष्यमाणेषु वली मुखेषु ।निपात्यमानेषु च राक्षसेषु महर्षयो देवगणाश्च नेदुः ॥ ५९ ॥
ततो हयं मारुततुल्यवेगमारुह्य शक्तिं निशितां प्रगृह्य ।नरान्तको वानरराजसैन्यं महार्णवं मीन इवाविवेश ॥ ६० ॥
स वानरान्सप्तशतानि वीरः प्रासेन दीप्तेन विनिर्बिभेद ।एकः क्षणेनेन्द्ररिपुर्महात्मा जघान सैन्यं हरिपुंगवानाम् ॥ ६१ ॥
ददृशुश्च महात्मानं हयपृष्ठे प्रतिष्ठितम् ।चरन्तं हरिसैन्येषु विद्याधरमहर्षयः ॥ ६२ ॥
स तस्य ददृशे मार्गो मांसशोणितकर्दमः ।पतितैः पर्वताकारैर्वानरैरभिसंवृतः ॥ ६३ ॥
यावद्विक्रमितुं बुद्धिं चक्रुः प्लवगपुंगवाः ।तावदेतानतिक्रम्य निर्बिभेद नरान्तकः ॥ ६४ ॥
ज्वलन्तं प्रासमुद्यम्य संग्रामान्ते नरान्तकः ।ददाह हरिसैन्यानि वनानीव विभावसुः ॥ ६५ ॥
यावदुत्पाटयामासुर्वृक्षाञ्शैलान्वनौकसः ।तावत्प्रासहताः पेतुर्वज्रकृत्ता इवाचलाः ॥ ६६ ॥
दिक्षु सर्वासु बलवान्विचचार नरान्तकः ।प्रमृद्नन्सर्वतो युद्धे प्रावृट्काले यथानिलः ॥ ६७ ॥
न शेकुर्धावितुं वीरा न स्थातुं स्पन्दितुं कुतः ।उत्पतन्तं स्थितं यान्तं सर्वान्विव्याध वीर्यवान् ॥ ६८ ॥
एकेनान्तककल्पेन प्रासेनादित्यतेजसा ।भिन्नानि हरिसैन्यानि निपेतुर्धरणीतले ॥ ६९ ॥
वज्रनिष्पेषसदृशं प्रासस्याभिनिपातनम् ।न शेकुर्वानराः सोढुं ते विनेदुर्महास्वनम् ॥ ७० ॥
पततां हरिवीराणां रूपाणि प्रचकाशिरे ।वज्रभिन्नाग्रकूटानां शैलानां पततामिव ॥ ७१ ॥
ये तु पूर्वं महात्मानः कुम्भकर्णेन पातिताः ।तेऽस्वस्था वानरश्रेष्ठाः सुग्रीवमुपतस्थिरे ॥ ७२ ॥
विप्रेक्षमाणः सुग्रीवो ददर्श हरिवाहिनीम् ।नरान्तकभयत्रस्तां विद्रवन्तीमितस्ततः ॥ ७३ ॥
विद्रुतां वाहिनीं दृष्ट्वा स ददर्श नरान्तकम् ।गृहीतप्रासमायान्तं हयपृष्ठे प्रतिष्ठितम् ॥ ७४ ॥
अथोवाच महातेजाः सुग्रीवो वानराधिपः ।कुमारमङ्गदं वीरं शक्रतुल्यपराक्रमम् ॥ ७५ ॥
गच्छैनं राक्षसं वीर योऽसौ तुरगमास्थितः ।क्षोभयन्तं हरिबलं क्षिप्रं प्राणैर्वियोजय ॥ ७६ ॥
स भर्तुर्वचनं श्रुत्वा निष्पपाताङ्गदस्तदा ।अनीकान्मेघसंकाशान्मेघानीकादिवांशुमान् ॥ ७७ ॥
शैलसंघातसंकाशो हरीणामुत्तमोऽङ्गदः ।रराजाङ्गदसंनद्धः सधातुरिव पर्वतः ॥ ७८ ॥
निरायुधो महातेजाः केवलं नखदंष्ट्रवान् ।नरान्तकमभिक्रम्य वालिपुत्रोऽब्रवीद्वचः ॥ ७९ ॥
तिष्ठ किं प्राकृतैरेभिर्हरिभिस्त्वं करिष्यसि ।अस्मिन्वज्रसमस्पर्शे प्रासं क्षिप ममोरसि ॥ ८० ॥
अङ्गदस्य वचः श्रुत्वा प्रचुक्रोध नरान्तकः ।संदश्य दशनैरोष्ठं निश्वस्य च भुजंगवत् ॥ ८१ ॥
स प्रासमाविध्य तदाङ्गदाय समुज्ज्वलन्तं सहसोत्ससर्ज ।स वालिपुत्रोरसि वज्रकल्पे बभूव भग्नो न्यपतच्च भूमौ ॥ ८२ ॥
तं प्रासमालोक्य तदा विभग्नं सुपर्णकृत्तोरगभोगकल्पम् ।तलं समुद्यम्य स वालिपुत्रस्तुरंगमस्याभिजघान मूर्ध्नि ॥ ८३ ॥
निमग्नपादः स्फुटिताक्षि तारो निष्क्रान्तजिह्वोऽचलसंनिकाशः ।स तस्य वाजी निपपात भूमौ तलप्रहारेण विकीर्णमूर्धा ॥ ८४ ॥
नरान्तकः क्रोधवशं जगाम हतं तुरगं पतितं निरीक्ष्य ।स मुष्टिमुद्यम्य महाप्रभावो जघान शीर्षे युधि वालिपुत्रम् ॥ ८५ ॥
अथाङ्गदो मुष्टिविभिन्नमूर्धा सुस्राव तीव्रं रुधिरं भृशोष्णम् ।मुहुर्विजज्वाल मुमोह चापि संज्ञां समासाद्य विसिष्मिये च ॥ ८६ ॥
अथाङ्गदो वज्रसमानवेगं संवर्त्य मुष्टिं गिरिशृङ्गकल्पम् ।निपातयामास तदा महात्मा नरान्तकस्योरसि वालिपुत्रः ॥ ८७ ॥
स मुष्टिनिष्पिष्टविभिन्नवक्षा ज्वालां वमञ्शोणितदिग्धगात्रः ।नरान्तको भूमितले पपात यथाचलो वज्रनिपातभग्नः ॥ ८८ ॥
अथान्तरिक्षे त्रिदशोत्तमानां वनौकसां चैव महाप्रणादः ।बभूव तस्मिन्निहतेऽग्र्यवीरे नरान्तके वालिसुतेन संख्ये ॥ ८९ ॥
अथाङ्गदो राममनः प्रहर्षणं सुदुष्करं तं कृतवान्हि विक्रमम् ।विसिष्मिये सोऽप्यतिवीर्य विक्रमः पुनश्च युद्धे स बभूव हर्षितः ॥ ९० ॥
« »