Click on words to see what they mean.

स्वबलं व्यथितं दृष्ट्वा तुमुलं लोमहर्षणम् ।भ्रातॄंश्च निहतान्दृष्ट्वा शक्रतुल्यपराक्रमान् ॥ १ ॥
पितृव्यौ चापि संदृश्य समरे संनिषूदितौ ।महोदरमहापार्श्वौ भ्रातरौ राक्षसर्षभौ ॥ २ ॥
चुकोप च महातेजा ब्रह्मदत्तवरो युधि ।अतिकायोऽद्रिसंकाशो देवदानवदर्पहा ॥ ३ ॥
स भास्करसहस्रस्य संघातमिव भास्वरम् ।रथमास्थाय शक्रारिरभिदुद्राव वानरान् ॥ ४ ॥
स विस्फार्य महच्चापं किरीटी मृष्टकुण्डलः ।नाम विश्रावयामास ननाद च महास्वनम् ॥ ५ ॥
तेन सिंहप्रणादेन नामविश्रावणेन च ।ज्याशब्देन च भीमेन त्रासयामास वानरान् ॥ ६ ॥
ते तस्य रूपमालोक्य यथा विष्णोस्त्रिविक्रमे ।भयार्ता वानराः सर्वे विद्रवन्ति दिशो दश ॥ ७ ॥
तेऽतिकायं समासाद्य वानरा मूढचेतसः ।शरण्यं शरणं जग्मुर्लक्ष्मणाग्रजमाहवे ॥ ८ ॥
ततोऽतिकायं काकुत्स्थो रथस्थं पर्वतोपमम् ।ददर्श धन्विनं दूराद्गर्जन्तं कालमेघवत् ॥ ९ ॥
स तं दृष्ट्वा महात्मानं राघवस्तु सुविस्मितः ।वानरान्सान्त्वयित्वा तु विभीषणमुवाच ह ॥ १० ॥
कोऽसौ पर्वतसंकाशो धनुष्मान्हरिलोचनः ।युक्ते हयसहस्रेण विशाले स्यन्दने स्थितः ॥ ११ ॥
य एष निशितैः शूलैः सुतीक्ष्णैः प्रासतोमरैः ।अर्चिष्मद्भिर्वृतो भाति भूतैरिव महेश्वरः ॥ १२ ॥
कालजिह्वाप्रकाशाभिर्य एषोऽभिविराजते ।आवृतो रथशक्तीभिर्विद्युद्भिरिव तोयदः ॥ १३ ॥
धनूंसि चास्य सज्यानि हेमपृष्ठानि सर्वशः ।शोभयन्ति रथश्रेष्ठं शक्रपातमिवाम्बरम् ॥ १४ ॥
क एष रक्षः शार्दूलो रणभूमिं विराजयन् ।अभ्येति रथिनां श्रेष्ठो रथेनादित्यतेजसा ॥ १५ ॥
ध्वजशृङ्गप्रतिष्ठेन राहुणाभिविराजते ।सूर्यरश्मिप्रभैर्बाणैर्दिशो दश विराजयन् ॥ १६ ॥
त्रिणतं मेघनिर्ह्रादं हेमपृष्ठमलंकृतम् ।शतक्रतुधनुःप्रख्यं धनुश्चास्य विराजते ॥ १७ ॥
सध्वजः सपताकश्च सानुकर्षो महारथः ।चतुःसादिसमायुक्तो मेघस्तनितनिस्वनः ॥ १८ ॥
विंशतिर्दश चाष्टौ च तूणीररथमास्थिताः ।कार्मुकाणि च भीमानि ज्याश्च काञ्चनपिङ्गलाः ॥ १९ ॥
द्वौ च खड्गौ रथगतौ पार्श्वस्थौ पार्श्वशोभिनौ ।चतुर्हस्तत्सरुचितौ व्यक्तहस्तदशायतौ ॥ २० ॥
रक्तकण्ठगुणो धीरो महापर्वतसंनिभः ।कालः कालमहावक्त्रो मेघस्थ इव भास्करः ॥ २१ ॥
काञ्चनाङ्गदनद्धाभ्यां भुजाभ्यामेष शोभते ।शृङ्गाभ्यामिव तुङ्गाभ्यां हिमवान्पर्वतोत्तमः ॥ २२ ॥
कुण्डलाभ्यां तु यस्यैतद्भाति वक्त्रं शुभेक्षणम् ।पुनर्वस्वन्तरगतं पूर्णबिम्बमिवैन्दवम् ॥ २३ ॥
आचक्ष्व मे महाबाहो त्वमेनं राक्षसोत्तमम् ।यं दृष्ट्वा वानराः सर्वे भयार्ता विद्रुता दिशः ॥ २४ ॥
स पृष्ठो राजपुत्रेण रामेणामिततेजसा ।आचचक्षे महातेजा राघवाय विभीषणः ॥ २५ ॥
दशग्रीवो महातेजा राजा वैश्रवणानुजः ।भीमकर्मा महोत्साहो रावणो राक्षसाधिपः ॥ २६ ॥
तस्यासीद्वीर्यवान्पुत्रो रावणप्रतिमो रणे ।वृद्धसेवी श्रुतधरः सर्वास्त्रविदुषां वरः ॥ २७ ॥
अश्वपृष्ठे रथे नागे खड्गे धनुषि कर्षणे ।भेदे सान्त्वे च दाने च नये मन्त्रे च संमतः ॥ २८ ॥
यस्य बाहुं समाश्रित्य लङ्का भवति निर्भया ।तनयं धान्यमालिन्या अतिकायमिमं विदुः ॥ २९ ॥
एतेनाराधितो ब्रह्मा तपसा भावितात्मना ।अस्त्राणि चाप्यवाप्तानि रिपवश्च पराजिताः ॥ ३० ॥
सुरासुरैरवध्यत्वं दत्तमस्मै स्वयम्भुवा ।एतच्च कवचं दिव्यं रथश्चैषोऽर्कभास्करः ॥ ३१ ॥
एतेन शतशो देवा दानवाश्च पराजिताः ।रक्षितानि च रक्षामि यक्षाश्चापि निषूदिताः ॥ ३२ ॥
वज्रं विष्टम्भितं येन बाणैरिन्द्रस्य धीमतः ।पाशः सलिलराजस्य युद्धे प्रतिहतस्तथा ॥ ३३ ॥
एषोऽतिकायो बलवान्राक्षसानामथर्षभः ।रावणस्य सुतो धीमान्देवदनव दर्पहा ॥ ३४ ॥
तदस्मिन्क्रियतां यत्नः क्षिप्रं पुरुषपुंगव ।पुरा वानरसैन्यानि क्षयं नयति सायकैः ॥ ३५ ॥
ततोऽतिकायो बलवान्प्रविश्य हरिवाहिनीम् ।विस्फारयामास धनुर्ननाद च पुनः पुनः ॥ ३६ ॥
तं भीमवपुषं दृष्ट्वा रथस्थं रथिनां वरम् ।अभिपेतुर्महात्मानो ये प्रधानाः प्लवंगमाः ॥ ३७ ॥
कुमुदो द्विविदो मैन्दो नीलः शरभ एव च ।पादपैर्गिरिशृङ्गैश्च युगपत्समभिद्रवन् ॥ ३८ ॥
तेषां वृक्षांश्च शैलांश्च शरैः काञ्चनभूषणैः ।अतिकायो महातेजाश्चिच्छेदास्त्रविदां वरः ॥ ३९ ॥
तांश्चैव सरान्स हरीञ्शरैः सर्वायसैर्बली ।विव्याधाभिमुखः संख्ये भीमकायो निशाचरः ॥ ४० ॥
तेऽर्दिता बाणबर्षेण भिन्नगात्राः प्लवंगमाः ।न शेकुरतिकायस्य प्रतिकर्तुं महारणे ॥ ४१ ॥
तत्सैन्यं हरिवीराणां त्रासयामास राक्षसः ।मृगयूथमिव क्रुद्धो हरिर्यौवनमास्थितः ॥ ४२ ॥
स राषसेन्द्रो हरिसैन्यमध्ये नायुध्यमानं निजघान कंचित् ।उपेत्य रामं सधनुः कलापी सगर्वितं वाक्यमिदं बभाषे ॥ ४३ ॥
रथे स्थितोऽहं शरचापपाणिर्न प्राकृतं कंचन योधयामि ।यस्यास्ति शक्तिर्व्यवसाय युक्ता ददातुं मे क्षिप्रमिहाद्य युद्धम् ॥ ४४ ॥
तत्तस्य वाक्यं ब्रुवतो निशम्य चुकोप सौमित्रिरमित्रहन्ता ।अमृष्यमाणश्च समुत्पपात जग्राह चापं च ततः स्मयित्वा ॥ ४५ ॥
क्रुद्धः सौमित्रिरुत्पत्य तूणादाक्षिप्य सायकम् ।पुरस्तादतिकायस्य विचकर्ष महद्धनुः ॥ ४६ ॥
पूरयन्स महीं शैलानाकाशं सागरं दिशः ।ज्याशब्दो लक्ष्मणस्योग्रस्त्रासयन्रजनीचरान् ॥ ४७ ॥
सौमित्रेश्चापनिर्घोषं श्रुत्वा प्रतिभयं तदा ।विसिष्मिये महातेजा राक्षसेन्द्रात्मजो बली ॥ ४८ ॥
अथातिकायः कुपितो दृष्ट्वा लक्ष्मणमुत्थितम् ।आदाय निशितं बाणमिदं वचनमब्रवीत् ॥ ४९ ॥
बालस्त्वमसि सौमित्रे विक्रमेष्वविचक्षणः ।गच्छ किं कालसदृशं मां योधयितुमिच्छसि ॥ ५० ॥
न हि मद्बाहुसृष्टानामस्त्राणां हिमवानपि ।सोढुमुत्सहते वेगमन्तरिक्षमथो मही ॥ ५१ ॥
सुखप्रसुप्तं कालाग्निं प्रबोधयितुमिच्छसि ।न्यस्य चापं निवर्तस्व मा प्राणाञ्जहि मद्गतः ॥ ५२ ॥
अथ वा त्वं प्रतिष्टब्धो न निवर्तितुमिच्छसि ।तिष्ठ प्राणान्परित्यज्य गमिष्यसि यमक्षयम् ॥ ५३ ॥
पश्य मे निशितान्बाणानरिदर्पनिषूदनान् ।ईश्वरायुधसंकाशांस्तप्तकाञ्चनभूषणान् ॥ ५४ ॥
एष ते सर्पसंकाशो बाणः पास्यति शोणितम् ।मृगराज इव क्रुद्धो नागराजस्य शोणितम् ॥ ५५ ॥
श्रुत्वातिकायस्य वचः सरोषं सगर्वितं संयति राजपुत्रः ।स संचुकोपातिबलो बृहच्छ्रीरुवाच वाक्यं च ततो महार्थम् ॥ ५६ ॥
न वाक्यमात्रेण भवान्प्रधानो न कत्थनात्सत्पुरुषा भवन्ति ।मयि स्थिते धन्विनि बाणपाणौ विदर्शयस्वात्मबलं दुरात्मन् ॥ ५७ ॥
कर्मणा सूचयात्मानं न विकत्थितुमर्हसि ।पौरुषेण तु यो युक्तः स तु शूर इति स्मृतः ॥ ५८ ॥
सर्वायुधसमायुक्तो धन्वी त्वं रथमास्थितः ।शरैर्वा यदि वाप्यस्त्रैर्दर्शयस्व पराक्रमम् ॥ ५९ ॥
ततः शिरस्ते निशितैः पातयिष्याम्यहं शरैः ।मारुतः कालसंपक्वं वृन्तात्तालफलं यथा ॥ ६० ॥
अद्य ते मामका बाणास्तप्तकाञ्चनभूषणाः ।पास्यन्ति रुधिरं गात्राद्बाणशल्यान्तरोत्थितम् ॥ ६१ ॥
बालोऽयमिति विज्ञाय न मावज्ञातुमर्हसि ।बालो वा यदि वा वृद्धो मृत्युं जानीहि संयुगे ॥ ६२ ॥
लक्ष्मणस्य वचः श्रुत्वा हेतुमत्परमार्थवत् ।अतिकायः प्रचुक्रोध बाणं चोत्तममाददे ॥ ६३ ॥
ततो विद्याधरा भूता देवा दैत्या महर्षयः ।गुह्यकाश्च महात्मानस्तद्युद्धं ददृशुस्तदा ॥ ६४ ॥
ततोऽतिकायः कुपितश्चापमारोप्य सायकम् ।लक्ष्मणस्य प्रचिक्षेप संक्षिपन्निव चाम्बरम् ॥ ६५ ॥
तमापतन्तं निशितं शरमाशीविषोपमम् ।अर्धचन्द्रेण चिच्छेद लक्ष्मणः परवीरहा ॥ ६६ ॥
तं निकृत्तं शरं दृष्ट्वा कृत्तभोगमिवोरगम् ।अतिकायो भृशं क्रुद्धः पञ्चबाणान्समाददे ॥ ६७ ॥
ताञ्शरान्संप्रचिक्षेप लक्ष्मणाय निशाचरः ।तानप्राप्ताञ्शरैस्तीक्ष्णैश्चिच्छेद भरतानुजः ॥ ६८ ॥
स तांश्छित्त्वा शरैस्तीक्ष्णैर्लक्ष्मणः परवीरहा ।आददे निशितं बाणं ज्वलन्तमिव तेजसा ॥ ६९ ॥
तमादाय धनुः श्रेष्ठे योजयामास लक्ष्मणः ।विचकर्ष च वेगेन विससर्ज च सायकम् ॥ ७० ॥
पूर्णायतविसृष्टेन शरेणानत पर्वणा ।ललाटे राक्षसश्रेष्ठमाजघान स वीर्यवान् ॥ ७१ ॥
स ललाटे शरो मग्नस्तस्य भीमस्य रक्षसः ।ददृशे शोणितेनाक्तः पन्नगेन्द्र इवाहवे ॥ ७२ ॥
राक्षसः प्रचकम्पे च लक्ष्मणेषु प्रकम्पितः ।रुद्रबाणहतं भीमं यथा त्रिपुरगोपुरम् ॥ ७३ ॥
चिन्तयामास चाश्वस्य विमृश्य च महाबलः ।साधु बाणनिपातेन श्वाघनीयोऽसि मे रिपुः ॥ ७४ ॥
विचार्यैवं विनम्यास्यं विनम्य च भुजावुभौ ।स रथोपस्थमास्थाय रथेन प्रचचार ह ॥ ७५ ॥
एकं त्रीन्पञ्च सप्तेति सायकान्राक्षसर्षभः ।आददे संदधे चापि विचकर्षोत्ससर्ज च ॥ ७६ ॥
ते बाणाः कालसंकाशा राक्षसेन्द्रधनुश्च्युताः ।हेमपुङ्खा रविप्रख्याश्चक्रुर्दीप्तमिवाम्बरम् ॥ ७७ ॥
ततस्तान्राक्षसोत्सृष्टाञ्शरौघान्रावणानुजः ।असंभ्रान्तः प्रचिच्छेद निशितैर्बहुभिः शरैः ॥ ७८ ॥
ताञ्शरान्युधि संप्रेक्ष्य निकृत्तान्रावणात्मजः ।चुकोप त्रिदशेन्द्रारिर्जग्राह निशितं शरम् ॥ ७९ ॥
स संधाय महातेजास्तं बाणं सहसोत्सृजत् ।ततः सौमित्रिमायान्तमाजघान स्तनान्तरे ॥ ८० ॥
अतिकायेन सौमित्रिस्ताडितो युधि वक्षसि ।सुस्राव रुधिरं तीव्रं मदं मत्त इव द्विपः ॥ ८१ ॥
स चकार तदात्मानं विशल्यं सहसा विभुः ।जग्राह च शरं तीष्णमस्त्रेणापि समादधे ॥ ८२ ॥
आग्नेयेन तदास्त्रेण योजयामास सायकम् ।स जज्वाल तदा बाणो धनुश्चास्य महात्मनः ॥ ८३ ॥
अतिकायोऽतितेजस्वी सौरमस्त्रं समाददे ।तेन बाणं भुजंगाभं हेमपुङ्खमयोजयत् ॥ ८४ ॥
ततस्तं ज्वलितं घोरं लक्ष्मणः शरमाहितम् ।अतिकायाय चिक्षेप कालदण्डमिवान्तकः ॥ ८५ ॥
आग्नेयेनाभिसंयुक्तं दृष्ट्वा बाणं निशाचरः ।उत्ससर्ज तदा बाणं दीप्तं सूर्यास्त्रयोजितम् ॥ ८६ ॥
तावुभावम्बरे बाणावन्योन्यमभिजघ्नतुः ।तेजसा संप्रदीप्ताग्रौ क्रुद्धाविव भुजं गमौ ॥ ८७ ॥
तावन्योन्यं विनिर्दह्य पेततुर्धरणीतले ।निरर्चिषौ भस्मकृतौ न भ्राजेते शरोत्तमौ ॥ ८८ ॥
ततोऽतिकायः संक्रुद्धस्त्वस्त्रमैषीकमुत्सृजत् ।तत्प्रचिच्छेद सौमित्रिरस्त्रमैन्द्रेण वीर्यवान् ॥ ८९ ॥
ऐषीकं निहतं दृष्ट्वा कुमारो रावणात्मजः ।याम्येनास्त्रेण संक्रुद्धो योजयामास सायकम् ॥ ९० ॥
ततस्तदस्त्रं चिक्षेप लक्ष्मणाय निशाचरः ।वायव्येन तदस्त्रं तु निजघान स लक्ष्मणः ॥ ९१ ॥
अथैनं शरधाराभिर्धाराभिरिव तोयदः ।अभ्यवर्षत संक्रुद्धो लक्ष्मणो रावणात्मजम् ॥ ९२ ॥
तेऽतिकायं समासाद्य कवचे वज्रभूषिते ।भग्नाग्रशल्याः सहसा पेतुर्बाणा महीतले ॥ ९३ ॥
तान्मोघानभिसंप्रेक्ष्य लक्ष्मणः परवीरहा ।अभ्यवर्षत बाणानां सहस्रेण महायशाः ॥ ९४ ॥
स वर्ष्यमाणो बाणौघैरतिकायो महाबलः ।अवध्यकवचः संख्ये राक्षसो नैव विव्यथे ॥ ९५ ॥
न शशाक रुजं कर्तुं युधि तस्य नरोत्तमः ।अथैनमभ्युपागम्य वायुर्वाक्यमुवाच ह ॥ ९६ ॥
ब्रह्मदत्तवरो ह्येष अवध्य कवचावृतः ।ब्राह्मेणास्त्रेण भिन्ध्येनमेष वध्यो हि नान्यथा ॥ ९७ ॥
ततः स वायोर्वचनं निशम्य सौमित्रिरिन्द्रप्रतिमानवीर्यः ।समाददे बाणममोघवेगं तद्ब्राह्ममस्त्रं सहसा नियोज्य ॥ ९८ ॥
तस्मिन्वरास्त्रे तु नियुज्यमाने सौमित्रिणा बाणवरे शिताग्रे ।दिशः सचन्द्रार्कमहाग्रहाश्च नभश्च तत्रास ररास चोर्वी ॥ ९९ ॥
तं ब्रह्मणोऽस्त्रेण नियुज्य चापे शरं सुपुङ्खं यमदूतकल्पम् ।सौमित्रिरिन्द्रारिसुतस्य तस्य ससर्ज बाणं युधि वज्रकल्पम् ॥ १०० ॥
तं लक्ष्मणोत्सृष्टममोघवेगं समापतन्तं ज्वलनप्रकाशम् ।सुवर्णवज्रोत्तमचित्रपुङ्खं तदातिकायः समरे ददर्श ॥ १०१ ॥
तं प्रेक्षमाणः सहसातिकायो जघान बाणैर्निशितैरनेकैः ।स सायकस्तस्य सुपर्णवेगस्तदातिवेगेन जगाम पार्श्वम् ॥ १०२ ॥
तमागतं प्रेक्ष्य तदातिकायो बाणं प्रदीप्तान्तककालकल्पम् ।जघान शक्त्यृष्टिगदाकुठारैः शूलैर्हलैश्चाप्यविपन्नचेष्टः ॥ १०३ ॥
तान्यायुधान्यद्भुतविग्रहाणि मोघानि कृत्वा स शरोऽग्निदीप्तः ।प्रसह्य तस्यैव किरीटजुष्टं तदातिकायस्य शिरो जहार ॥ १०४ ॥
तच्छिरः सशिरस्त्राणं लक्ष्मणेषुप्रपीडितम् ।पपात सहसा भूमौ शृङ्गं हिमवतो यथा ॥ १०५ ॥
प्रहर्षयुक्ता बहवस्तु वानरा प्रबुद्धपद्मप्रतिमाननास्तदा ।अपूजयँल्लक्ष्मणमिष्टभागिनं हते रिपौ भीमबले दुरासदे ॥ १०६ ॥
« »