Click on words to see what they mean.

अकम्पनवधं श्रुत्वा क्रुद्धो वै राक्षसेश्वरः ।किंचिद्दीनमुखश्चापि सचिवांस्तानुदैक्षत ॥ १ ॥
स तु ध्यात्वा मुहूर्तं तु मन्त्रिभिः संविचार्य च ।पुरीं परिययौ लङ्कां सर्वान्गुल्मानवेक्षितुम् ॥ २ ॥
तां राक्षसगणैर्गुप्तां गुल्मैर्बहुभिरावृताम् ।ददर्श नगरीं लङ्कां पताकाध्वजमालिनीम् ॥ ३ ॥
रुद्धां तु नगरीं दृष्ट्वा रावणो राक्षसेश्वरः ।उवाचामर्षितः काले प्रहस्तं युद्धकोविदम् ॥ ४ ॥
पुरस्योपनिविष्टस्य सहसा पीडितस्य च ।नान्यं युद्धात्प्रपश्यामि मोक्षं युद्धविशारद ॥ ५ ॥
अहं वा कुम्भकर्णो वा त्वं वा सेनापतिर्मम ।इन्द्रजिद्वा निकुम्भो वा वहेयुर्भारमीदृशम् ॥ ६ ॥
स त्वं बलमितः शीघ्रमादाय परिगृह्य च ।विजयायाभिनिर्याहि यत्र सर्वे वनौकसः ॥ ७ ॥
निर्याणादेव ते नूनं चपला हरिवाहिनी ।नर्दतां राक्षसेन्द्राणां श्रुत्वा नादं द्रविष्यति ॥ ८ ॥
चपला ह्यविनीताश्च चलचित्ताश्च वानराः ।न सहिष्यन्ति ते नादं सिंहनादमिव द्विपाः ॥ ९ ॥
विद्रुते च बले तस्मिन्रामः सौमित्रिणा सह ।अवशस्ते निरालम्बः प्रहस्तवशमेष्यति ॥ १० ॥
आपत्संशयिता श्रेयो नात्र निःसंशयीकृता ।प्रतिलोमानुलोमं वा यद्वा नो मन्यसे हितम् ॥ ११ ॥
रावणेनैवमुक्तस्तु प्रहस्तो वाहिनीपतिः ।राक्षसेन्द्रमुवाचेदमसुरेन्द्रमिवोशना ॥ १२ ॥
राजन्मन्त्रितपूर्वं नः कुशलैः सह मन्त्रिभिः ।विवादश्चापि नो वृत्तः समवेक्ष्य परस्परम् ॥ १३ ॥
प्रदानेन तु सीतायाः श्रेयो व्यवसितं मया ।अप्रदाने पुनर्युद्धं दृष्टमेतत्तथैव नः ॥ १४ ॥
सोऽहं दानैश्च मानैश्च सततं पूजितस्त्वया ।सान्त्वैश्च विविधैः काले किं न कुर्यां प्रियं तव ॥ १५ ॥
न हि मे जीवितं रक्ष्यं पुत्रदारधनानि वा ।त्वं पश्य मां जुहूषन्तं त्वदर्थे जीवितं युधि ॥ १६ ॥
एवमुक्त्वा तु भर्तारं रावणं वाहिनीपतिः ।समानयत मे शीघ्रं राक्षसानां महद्बलम् ॥ १७ ॥
मद्बाणाशनिवेगेन हतानां तु रणाजिरे ।अद्य तृप्यन्तु मांसेन पक्षिणः काननौकसाम् ॥ १८ ॥
इत्युक्तास्ते प्रहस्तेन बलाध्यक्षाः कृतत्वराः ।बलमुद्योजयामासुस्तस्मिन्राक्षसमन्दिरे ॥ १९ ॥
सा बभूव मुहूर्तेन तिग्मनानाविधायुधैः ।लङ्का राक्षसवीरैस्तैर्गजैरिव समाकुला ॥ २० ॥
हुताशनं तर्पयतां ब्राह्मणांश्च नमस्यताम् ।आज्यगन्धप्रतिवहः सुरभिर्मारुतो ववौ ॥ २१ ॥
स्रजश्च विविधाकारा जगृहुस्त्वभिमन्त्रिताः ।संग्रामसज्जाः संहृष्टा धारयन्राक्षसास्तदा ॥ २२ ॥
सधनुष्काः कवचिनो वेगादाप्लुत्य राक्षसाः ।रावणं प्रेक्ष्य राजानं प्रहस्तं पर्यवारयन् ॥ २३ ॥
अथामन्त्र्य च राजानं भेरीमाहत्य भैरवाम् ।आरुरोह रथं दिव्यं प्रहस्तः सज्जकल्पितम् ॥ २४ ॥
हयैर्महाजवैर्युक्तं सम्यक्सूतसुसंयुतम् ।महाजलदनिर्घोषं साक्षाच्चन्द्रार्कभास्वरम् ॥ २५ ॥
उरगध्वजदुर्धर्षं सुवरूथं स्वपस्करम् ।सुवर्णजालसंयुक्तं प्रहसन्तमिव श्रिया ॥ २६ ॥
ततस्तं रथमास्थाय रावणार्पितशासनः ।लङ्काया निर्ययौ तूर्णं बलेन महता वृतः ॥ २७ ॥
ततो दुंदुभिनिर्घोषः पर्जन्यनिनदोपमः ।शुश्रुवे शङ्खशब्दश्च प्रयाते वाहिनीपतौ ॥ २८ ॥
निनदन्तः स्वरान्घोरान्राक्षसा जग्मुरग्रतः ।भीमरूपा महाकायाः प्रहस्तस्य पुरःसराः ॥ २९ ॥
व्यूढेनैव सुघोरेण पूर्वद्वारात्स निर्ययौ ।गजयूथनिकाशेन बलेन महता वृतः ॥ ३० ॥
सागरप्रतिमौघेन वृतस्तेन बलेन सः ।प्रहस्तो निर्ययौ तूर्णं क्रुद्धः कालान्तकोपमः ॥ ३१ ॥
तस्य निर्याण घोषेण राक्षसानां च नर्दताम् ।लङ्कायां सर्वभूतानि विनेदुर्विकृतैः स्वरैः ॥ ३२ ॥
व्यभ्रमाकाशमाविश्य मांसशोणितभोजनाः ।मण्डलान्यपसव्यानि खगाश्चक्रू रथं प्रति ॥ ३३ ॥
वमन्त्यः पावकज्वालाः शिवा घोरा ववाशिरे ॥ ३४ ॥
अन्तरिक्षात्पपातोल्का वायुश्च परुषो ववौ ।अन्योन्यमभिसंरब्धा ग्रहाश्च न चकाशिरे ॥ ३५ ॥
ववर्षू रुधिरं चास्य सिषिचुश्च पुरःसरान् ।केतुमूर्धनि गृध्रोऽस्य विलीनो दक्षिणामुखः ॥ ३६ ॥
सारथेर्बहुशश्चास्य संग्राममवगाहतः ।प्रतोदो न्यपतद्धस्तात्सूतस्य हयसादिनः ॥ ३७ ॥
निर्याण श्रीश्च यास्यासीद्भास्वरा च सुदुर्लभा ।सा ननाश मुहूर्तेन समे च स्खलिता हयाः ॥ ३८ ॥
प्रहस्तं त्वभिनिर्यान्तं प्रख्यात बलपौरुषम् ।युधि नानाप्रहरणा कपिसेनाभ्यवर्तत ॥ ३९ ॥
अथ घोषः सुतुमुलो हरीणां समजायत ।वृक्षानारुजतां चैव गुर्वीश्चागृह्णतां शिलाः ॥ ४० ॥
उभे प्रमुदिते सैन्ये रक्षोगणवनौकसाम् ।वेगितानां समर्थानामन्योन्यवधकाङ्क्षिणाम् ।परस्परं चाह्वयतां निनादः श्रूयते महान् ॥ ४१ ॥
ततः प्रहस्तः कपिराजवाहिनीमभिप्रतस्थे विजयाय दुर्मतिः ।विवृद्धवेगां च विवेश तां चमूं यथा मुमूर्षुः शलभो विभावसुम् ॥ ४२ ॥
« »