Click on words to see what they mean.

ततः प्रहस्तं निर्यान्तं भीमं भीमपराक्रमम् ।गर्जन्तं सुमहाकायं राक्षसैरभिसंवृतम् ॥ १ ॥
ददर्श महती सेना वानराणां बलीयसाम् ।अतिसंजातरोषाणां प्रहस्तमभिगर्जताम् ॥ २ ॥
खड्गशक्त्यष्टिबाणाश्च शूलानि मुसलानि च ।गदाश्च परिघाः प्रासा विविधाश्च परश्वधाः ॥ ३ ॥
धनूंषि च विचित्राणि राक्षसानां जयैषिणाम् ।प्रगृहीतान्यशोभन्त वानरानभिधावताम् ॥ ४ ॥
जगृहुः पादपांश्चापि पुष्पितान्वानरर्षभाः ।शिलाश्च विपुला दीर्घा योद्धुकामाः प्लवंगमाः ॥ ५ ॥
तेषामन्योन्यमासाद्य संग्रामः सुमहानभूत् ।बहूनामश्मवृष्टिं च शरवृष्टिं च वर्षताम् ॥ ६ ॥
बहवो राक्षसा युद्धे बहून्वानरयूथपान् ।वानरा राक्षसांश्चापि निजघ्नुर्बहवो बहून् ॥ ७ ॥
शूलैः प्रमथिताः केचित्केचित्तु परमायुधैः ।परिघैराहताः केचित्केचिच्छिन्नाः परश्वधैः ॥ ८ ॥
निरुच्छ्वासाः पुनः केचित्पतिता धरणीतले ।विभिन्नहृदयाः केचिदिषुसंतानसंदिताः ॥ ९ ॥
केचिद्द्विधाकृताः खड्गैः स्फुरन्तः पतिता भुवि ।वानरा राक्षसैः शूलैः पार्श्वतश्च विदारिताः ॥ १० ॥
वानरैश्चापि संक्रुद्धै राक्षसौघाः समन्ततः ।पादपैर्गिरिशृङ्गैश्च संपिष्टा वसुधातले ॥ ११ ॥
वज्रस्पर्शतलैर्हस्तैर्मुष्टिभिश्च हता भृशम् ।वेमुः शोणितमास्येभ्यो विशीर्णदशनेक्षणः ॥ १२ ॥
आर्तस्वरं च स्वनतां सिंहनादं च नर्दताम् ।बभूव तुमुलः शब्दो हरीणां रक्षसां युधि ॥ १३ ॥
वानरा राक्षसाः क्रुद्धा वीरमार्गमनुव्रताः ।विवृत्तनयनाः क्रूराश्चक्रुः कर्माण्यभीतवत् ॥ १४ ॥
नरान्तकः कुम्भहनुर्महानादः समुन्नतः ।एते प्रहस्तसचिवाः सर्वे जघ्नुर्वनौकसः ॥ १५ ॥
तेषामापततां शीघ्रं निघ्नतां चापि वानरान् ।द्विविदो गिरिशृङ्गेण जघानैकं नरान्तकम् ॥ १६ ॥
दुर्मुखः पुनरुत्पाट्य कपिः स विपुलद्रुमम् ।राक्षसं क्षिप्रहस्तस्तु समुन्नतमपोथयत् ॥ १७ ॥
जाम्बवांस्तु सुसंक्रुद्धः प्रगृह्य महतीं शिलाम् ।पातयामास तेजस्वी महानादस्य वक्षसि ॥ १८ ॥
अथ कुम्भहनुस्तत्र तारेणासाद्य वीर्यवान् ।वृक्षेणाभिहतो मूर्ध्नि प्राणांस्तत्याज राक्षसः ॥ १९ ॥
अमृष्यमाणस्तत्कर्म प्रहस्तो रथमास्थितः ।चकार कदनं घोरं धनुष्पाणिर्वनौकसाम् ॥ २० ॥
आवर्त इव संजज्ञे उभयोः सेनयोस्तदा ।क्षुभितस्याप्रमेयस्य सागरस्येव निस्वनः ॥ २१ ॥
महता हि शरौघेण प्रहस्तो युद्धकोविदः ।अर्दयामास संक्रुद्धो वानरान्परमाहवे ॥ २२ ॥
वानराणां शरीरैस्तु राक्षसानां च मेदिनी ।बभूव निचिता घोरा पतितैरिव पर्वतैः ॥ २३ ॥
सा महीरुधिरौघेण प्रच्छन्ना संप्रकाशते ।संछन्ना माधवे मासि पलाशैरिव पुष्पितैः ॥ २४ ॥
हतवीरौघवप्रां तु भग्नायुधमहाद्रुमाम् ।शोणितौघमहातोयां यमसागरगामिनीम् ॥ २५ ॥
यकृत्प्लीहमहापङ्कां विनिकीर्णान्त्रशैवलाम् ।भिन्नकायशिरोमीनामङ्गावयवशाड्वलाम् ॥ २६ ॥
गृध्रहंसगणाकीर्णां कङ्कसारससेविताम् ।मेधःफेनसमाकीर्णामार्तस्तनितनिस्वनाम् ॥ २७ ॥
तां कापुरुषदुस्तारां युद्धभूमिमयीं नदीम् ।नदीमिव घनापाये हंससारससेविताम् ॥ २८ ॥
राक्षसाः कपिमुख्याश्च तेरुस्तां दुस्तरां नदीम् ।यथा पद्मरजोध्वस्तां नलिनीं गजयूथपाः ॥ २९ ॥
ततः सृजन्तं बाणौघान्प्रहस्तं स्यन्दने स्थितम् ।ददर्श तरसा नीलो विनिघ्नन्तं प्लवंगमान् ॥ ३० ॥
स तं परमदुर्धर्षमापतन्तं महाकपिः ।प्रहस्तं ताडयामास वृक्षमुत्पाट्य वीर्यवान् ॥ ३१ ॥
स तेनाभिहतः क्रुद्धो नदन्राक्षसपुंगवः ।ववर्ष शरवर्षाणि प्लवगानां चमूपतौ ॥ ३२ ॥
अपारयन्वारयितुं प्रत्यगृह्णान्निमीलितः ।यथैव गोवृषो वर्षं शारदं शीघ्रमागतम् ॥ ३३ ॥
एवमेव प्रहस्तस्य शरवर्षं दुरासदम् ।निमीलिताक्षः सहसा नीलः सेहे सुदारुणम् ॥ ३४ ॥
रोषितः शरवर्षेण सालेन महता महान् ।प्रजघान हयान्नीलः प्रहस्तस्य मनोजवान् ॥ ३५ ॥
विधनुस्तु कृतस्तेन प्रहस्तो वाहिनीपतिः ।प्रगृह्य मुसलं घोरं स्यन्दनादवपुप्लुवे ॥ ३६ ॥
तावुभौ वाहिनीमुख्यौ जातरोषौ तरस्विनौ ।स्थितौ क्षतजदिग्धाङ्गौ प्रभिन्नाविव कुञ्जरौ ॥ ३७ ॥
उल्लिखन्तौ सुतीक्ष्णाभिर्दंष्ट्राभिरितरेतरम् ।सिंहशार्दूलसदृशौ सिंहशार्दूलचेष्टितौ ॥ ३८ ॥
विक्रान्तविजयौ वीरौ समरेष्वनिवर्तिनौ ।काङ्क्षमाणौ यशः प्राप्तुं वृत्रवासवयोः समौ ॥ ३९ ॥
आजघान तदा नीलं ललाटे मुसलेन सः ।प्रहस्तः परमायस्तस्तस्य सुस्राव शोणितम् ॥ ४० ॥
ततः शोणितदिग्धाङ्गः प्रगृह्य सुमहातरुम् ।प्रहस्तस्योरसि क्रुद्धो विससर्ज महाकपिः ॥ ४१ ॥
तमचिन्त्यप्रहारं स प्रगृह्य मुसलं महत् ।अभिदुद्राव बलिनं बली नीलं प्लवंगमम् ॥ ४२ ॥
तमुग्रवेगं संरब्धमापतन्तं महाकपिः ।ततः संप्रेक्ष्य जग्राह महावेगो महाशिलाम् ॥ ४३ ॥
तस्य युद्धाभिकामस्य मृधे मुसलयोधिनः ।प्रहस्तस्य शिलां नीलो मूर्ध्नि तूर्णमपातयत् ॥ ४४ ॥
सा तेन कपिमुख्येन विमुक्ता महती शिला ।बिभेद बहुधा घोरा प्रहस्तस्य शिरस्तदा ॥ ४५ ॥
स गतासुर्गतश्रीको गतसत्त्वो गतेन्द्रियः ।पपात सहसा भूमौ छिन्नमूल इव द्रुमः ॥ ४६ ॥
विभिन्नशिरसस्तस्य बहु सुस्रावशोणितम् ।शरीरादपि सुस्राव गिरेः प्रस्रवणं यथा ॥ ४७ ॥
हते प्रहस्ते नीलेन तदकम्प्यं महद्बलम् ।रक्षसामप्रहृष्टानां लङ्कामभिजगाम ह ॥ ४८ ॥
न शेकुः समवस्थातुं निहते वाहिनीपतौ ।सेतुबन्धं समासाद्य विशीर्णं सलिलं यथा ॥ ४९ ॥
हते तस्मिंश्चमूमुख्ये राक्षसस्ते निरुद्यमाः ।रक्षःपतिगृहं गत्वा ध्यानमूकत्वमागताः ॥ ५० ॥
ततस्तु नीलो विजयी महाबलः प्रशस्यमानः स्वकृतेन कर्मणा ।समेत्य रामेण सलक्ष्मणेन प्रहृष्टरूपस्तु बभूव यूथपः ॥ ५१ ॥
« »