Click on words to see what they mean.

स तस्य गतिमन्विच्छन्राजपुत्रः प्रतापवान् ।दिदेशातिबलो रामो दशवानरयूथपान् ॥ १ ॥
द्वौ सुषेणस्य दायादौ नीलं च प्लवगर्षभम् ।अङ्गदं वालिपुत्रं च शरभं च तरस्विनम् ॥ २ ॥
विनतं जाम्बवन्तं च सानुप्रस्थं महाबलम् ।ऋषभं चर्षभस्कन्धमादिदेश परंतपः ॥ ३ ॥
ते संप्रहृष्टा हरयो भीमानुद्यम्य पादपान् ।आकाशं विविशुः सर्वे मार्गामाणा दिशो दश ॥ ४ ॥
तेषां वेगवतां वेगमिषुभिर्वेगवत्तरैः ।अस्त्रवित्परमास्त्रेण वारयामास रावणिः ॥ ५ ॥
तं भीमवेगा हरयो नाराचैः क्षतविक्षताः ।अन्धकारे न ददृशुर्मेघैः सूर्यमिवावृतम् ॥ ६ ॥
रामलक्ष्मणयोरेव सर्वमर्मभिदः शरान् ।भृशमावेशयामास रावणिः समितिंजयः ॥ ७ ॥
निरन्तरशरीरौ तु भ्रातरौ रामलक्ष्मणौ ।क्रुद्धेनेन्द्रजिता वीरौ पन्नगैः शरतां गतैः ॥ ८ ॥
तयोः क्षतजमार्गेण सुस्राव रुधिरं बहु ।तावुभौ च प्रकाशेते पुष्पिताविव किंशुकौ ॥ ९ ॥
ततः पर्यन्तरक्ताक्षो भिन्नाञ्जनचयोपमः ।रावणिर्भ्रातरौ वाक्यमन्तर्धानगतोऽब्रवीत् ॥ १० ॥
युध्यमानमनालक्ष्यं शक्रोऽपि त्रिदशेश्वरः ।द्रष्टुमासादितुं वापि न शक्तः किं पुनर्युवाम् ॥ ११ ॥
प्रावृताविषुजालेन राघवौ कङ्कपत्रिणा ।एष रोषपरीतात्मा नयामि यमसादनम् ॥ १२ ॥
एवमुक्त्वा तु धर्मज्ञौ भ्रातरौ रामलक्ष्मणौ ।निर्बिभेद शितैर्बाणैः प्रजहर्ष ननाद च ॥ १३ ॥
भिन्नाञ्जनचयश्यामो विस्फार्य विपुलं धनुः ।भूयो भूयः शरान्घोरान्विससर्ज महामृधे ॥ १४ ॥
ततो मर्मसु मर्मज्ञो मज्जयन्निशिताञ्शरान् ।रामलक्ष्मणयोर्वीरो ननाद च मुहुर्मुहुः ॥ १५ ॥
बद्धौ तु शरबन्धेन तावुभौ रणमूर्धनि ।निमेषान्तरमात्रेण न शेकतुरुदीक्षितुम् ॥ १६ ॥
ततो विभिन्नसर्वाङ्गौ शरशल्याचितावुभौ ।ध्वजाविव महेन्द्रस्य रज्जुमुक्तौ प्रकम्पितौ ॥ १७ ॥
तौ संप्रचलितौ वीरौ मर्मभेदेन कर्शितौ ।निपेततुर्महेष्वासौ जगत्यां जगतीपती ॥ १८ ॥
तौ वीरशयने वीरौ शयानौ रुधिरोक्षितौ ।शरवेष्टितसर्वाङ्गावार्तौ परमपीडितौ ॥ १९ ॥
न ह्यविद्धं तयोर्गात्रं बभूवाङ्गुलमन्तरम् ।नानिर्भिन्नं न चास्तब्धमा कराग्रादजिह्मगैः ॥ २० ॥
तौ तु क्रूरेण निहतौ रक्षसा कामरूपिणा ।असृक्सुस्रुवतुस्तीव्रं जलं प्रस्रवणाविव ॥ २१ ॥
पपात प्रथमं रामो विद्धो मर्मसु मार्गणैः ।क्रोधादिन्द्रजिता येन पुरा शक्रो विनिर्जितः ॥ २२ ॥
नारचैरर्धनाराचैर्भल्लैरञ्जलिकैरपि ।विव्याध वत्सदन्तैश्च सिंहदंष्ट्रैः क्षुरैस्तथा ॥ २३ ॥
स वीरशयने शिश्ये विज्यमादाय कार्मुकम् ।भिन्नमुष्टिपरीणाहं त्रिणतं रुक्मभूषितम् ॥ २४ ॥
बाणपातान्तरे रामं पतितं पुरुषर्षभम् ।स तत्र लक्ष्मणो दृष्ट्वा निराशो जीवितेऽभवत् ॥ २५ ॥
बद्धौ तु वीरौ पतितौ शयानौ तौ वानराः संपरिवार्य तस्थुः ।समागता वायुसुतप्रमुख्या विषदमार्ताः परमं च जग्मुः ॥ २६ ॥
« »