Click on words to see what they mean.

ततो द्यां पृथिवीं चैव वीक्षमाणा वनौकसः ।ददृशुः संततौ बाणैर्भ्रातरौ रामलक्ष्मणौ ॥ १ ॥
वृष्ट्वेवोपरते देवे कृतकर्मणि राक्षसे ।आजगामाथ तं देशं ससुग्रीवो विभीषणः ॥ २ ॥
नीलद्विविदमैन्दाश्च सुषेणसुमुखाङ्गदाः ।तूर्णं हनुमता सार्धमन्वशोचन्त राघवौ ॥ ३ ॥
निश्चेष्टौ मन्दनिःश्वासौ शोणितौघपरिप्लुतौ ।शरजालाचितौ स्तब्धौ शयानौ शरतल्पयोः ॥ ४ ॥
निःश्वसन्तौ यथा सर्पौ निश्चेष्टौ मन्दविक्रमौ ।रुधिरस्रावदिग्धाङ्गौ तापनीयाविव ध्वजौ ॥ ५ ॥
तौ वीरशयने वीरौ शयानौ मन्दचेष्टितौ ।यूथपैस्तैः परिवृतौ बाष्पव्याकुललोचनैः ॥ ६ ॥
राघवौ पतितौ दृष्ट्वा शरजालसमावृतौ ।बभूवुर्व्यथिताः सर्वे वानराः सविभीषणाः ॥ ७ ॥
अन्तरिक्षं निरीक्षन्तो दिशः सर्वाश्च वानराः ।न चैनं मायया छन्नं ददृशू रावणिं रणे ॥ ८ ॥
तं तु मायाप्रतिच्छिन्नं माययैव विभीषणः ।वीक्षमाणो ददर्शाथ भ्रातुः पुत्रमवस्थितम् ॥ ९ ॥
तमप्रतिम कर्माणमप्रतिद्वन्द्वमाहवे ।ददर्शान्तर्हितं वीरं वरदानाद्विभीषणः ॥ १० ॥
इन्द्रजित्त्वात्मनः कर्म तौ शयानौ समीक्ष्य च ।उवाच परमप्रीतो हर्षयन्सर्वनैरृतान् ॥ ११ ॥
दूषणस्य च हन्तारौ खरस्य च महाबलौ ।सादितौ मामकैर्बाणैर्भ्रातरौ रामलक्ष्मणौ ॥ १२ ॥
नेमौ मोक्षयितुं शक्यावेतस्मादिषुबन्धनात् ।सर्वैरपि समागम्य सर्षिसङ्घैः सुरासुरैः ॥ १३ ॥
यत्कृते चिन्तयानस्य शोकार्तस्य पितुर्मम ।अस्पृष्ट्वा शयनं गात्रैस्त्रियामा याति शर्वती ॥ १४ ॥
कृत्स्नेयं यत्कृते लङ्का नदी वर्षास्विवाकुला ।सोऽयं मूलहरोऽनर्थः सर्वेषां निहतो मया ॥ १५ ॥
रामस्य लक्ष्मणस्यैव सर्वेषां च वनौकसाम् ।विक्रमा निष्फलाः सर्वे यथा शरदि तोयदाः ॥ १६ ॥
एवमुक्त्वा तु तान्सर्वान्राक्षसान्परिपार्श्वगान् ।यूथपानपि तान्सर्वांस्ताडयामास रावणिः ॥ १७ ॥
तानर्दयित्वा बाणौघैस्त्रासयित्वा च वानरान् ।प्रजहास महाबाहुर्वचनं चेदमब्रवीत् ॥ १८ ॥
शरबन्धेन घोरेण मया बद्धौ चमूमुखे ।सहितौ भ्रातरावेतौ निशामयत राक्षसाः ॥ १९ ॥
एवमुक्तास्तु ते सर्वे राक्षसाः कूटयोधिनः ।परं विस्मयमाजग्मुः कर्मणा तेन तोषिताः ॥ २० ॥
विनेदुश्च महानादान्सर्वे ते जलदोपमाः ।हतो राम इति ज्ञात्वा रावणिं समपूजयन् ॥ २१ ॥
निष्पन्दौ तु तदा दृष्ट्वा तावुभौ रामलक्ष्मणौ ।वसुधायां निरुच्छ्वासौ हतावित्यन्वमन्यत ॥ २२ ॥
हर्षेण तु समाविष्ट इन्द्रजित्समितिंजयः ।प्रविवेश पुरीं लङ्कां हर्षयन्सर्वनैरृतान् ॥ २३ ॥
रामलक्ष्मणयोर्दृष्ट्वा शरीरे सायकैश्चिते ।सर्वाणि चाङ्गोपाङ्गानि सुग्रीवं भयमाविशत् ॥ २४ ॥
तमुवाच परित्रस्तं वानरेन्द्रं विभीषणः ।सबाष्पवदनं दीनं शोकव्याकुललोचनम् ॥ २५ ॥
अलं त्रासेन सुग्रीव बाष्पवेगो निगृह्यताम् ।एवं प्रायाणि युद्धानि विजयो नास्ति नैष्ठिकः ॥ २६ ॥
सशेषभाग्यतास्माकं यदि वीर भविष्यति ।मोहमेतौ प्रहास्येते भ्रातरौ रामलक्ष्मणौ ॥ २७ ॥
पर्यवस्थापयात्मानमनाथं मां च वानर ।सत्यधर्मानुरक्तानां नास्ति मृत्युकृतं भयम् ॥ २८ ॥
एवमुक्त्वा ततस्तस्य जलक्लिन्नेन पाणिना ।सुग्रीवस्य शुभे नेत्रे प्रममार्ज विभीषणः ॥ २९ ॥
प्रमृज्य वदनं तस्य कपिराजस्य धीमतः ।अब्रवीत्कालसंप्रातमसंभ्रान्तमिदं वचः ॥ ३० ॥
न कालः कपिराजेन्द्र वैक्लव्यमनुवर्तितुम् ।अतिस्नेहोऽप्यकालेऽस्मिन्मरणायोपपद्यते ॥ ३१ ॥
तस्मादुत्सृज्य वैक्लव्यं सर्वकार्यविनाशनम् ।हितं रामपुरोगाणां सैन्यानामनुचिन्त्यताम् ॥ ३२ ॥
अथ वा रक्ष्यतां रामो यावत्संज्ञा विपर्ययः ।लब्धसंज्ञौ तु काकुत्स्थौ भयं नो व्यपनेष्यतः ॥ ३३ ॥
नैतत्किंचन रामस्य न च रामो मुमूर्षति ।न ह्येनं हास्यते लक्ष्मीर्दुर्लभा या गतायुषाम् ॥ ३४ ॥
तस्मादाश्वासयात्मानं बलं चाश्वासय स्वकम् ।यावत्सर्वाणि सैन्यानि पुनः संस्थापयाम्यहम् ॥ ३५ ॥
एते ह्युत्फुल्लनयनास्त्रासादागतसाध्वसाः ।कर्णे कर्णे प्रकथिता हरयो हरिपुंगव ॥ ३६ ॥
मां तु दृष्ट्वा प्रधावन्तमनीकं संप्रहर्षितुम् ।त्यजन्तु हरयस्त्रासं भुक्तपूर्वामिव स्रजम् ॥ ३७ ॥
समाश्वास्य तु सुग्रीवं राक्षसेन्द्रो विभीषणः ।विद्रुतं वानरानीकं तत्समाश्वासयत्पुनः ॥ ३८ ॥
इन्द्रजित्तु महामायः सर्वसैन्यसमावृतः ।विवेश नगरीं लङ्कां पितरं चाभ्युपागमत् ॥ ३९ ॥
तत्र रावणमासीनमभिवाद्य कृताञ्जलिः ।आचचक्षे प्रियं पित्रे निहतौ रामलक्ष्मणौ ॥ ४० ॥
उत्पपात ततो हृष्टः पुत्रं च परिषस्वजे ।रावणो रक्षसां मध्ये श्रुत्वा शत्रू निपातितौ ॥ ४१ ॥
उपाघ्राय स मूर्ध्न्येनं पप्रच्छ प्रीतमानसः ।पृच्छते च यथावृत्तं पित्रे सर्वं न्यवेदयत् ॥ ४२ ॥
स हर्षवेगानुगतान्तरात्मा श्रुत्वा वचस्तस्य महारथस्य ।जहौ ज्वरं दाशरथेः समुत्थितं प्रहृष्य वाचाभिननन्द पुत्रम् ॥ ४३ ॥
« »