Click on words to see what they mean.

तां रात्रिमुषितास्तत्र सुवेले हरिपुंगवाः ।लङ्कायां ददृशुर्वीरा वनान्युपवनानि च ॥ १ ॥
समसौम्यानि रम्याणि विशालान्यायतानि च ।दृष्टिरम्याणि ते दृष्ट्वा बभूवुर्जातविस्मयाः ॥ २ ॥
चम्पकाशोकपुंनागसालतालसमाकुला ।तमालवनसंछन्ना नागमालासमावृता ॥ ३ ॥
हिन्तालैरर्जुनैर्नीपैः सप्तपर्णैश्च पुष्पितैः ।तिलकैः कर्णिकारैश्च पटालैश्च समन्ततः ॥ ४ ॥
शुशुभे पुष्पिताग्रैश्च लतापरिगतैर्द्रुमैः ।लङ्का बहुविधैर्दिव्यैर्यथेन्द्रस्यामरावती ॥ ५ ॥
विचित्रकुसुमोपेतै रक्तकोमलपल्लवैः ।शाद्वलैश्च तथा नीलैश्चित्राभिर्वनराजिभिः ॥ ६ ॥
गन्धाढ्यान्यभिरम्याणि पुष्पाणि च फलानि च ।धारयन्त्यगमास्तत्र भूषणानीव मानवाः ॥ ७ ॥
तच्चैत्ररथसंकाशं मनोज्ञं नन्दनोपमम् ।वनं सर्वर्तुकं रम्यं शुशुभे षट्पदायुतम् ॥ ८ ॥
नत्यूहकोयष्टिभकैर्नृत्यमानैश्च बर्हिभिः ।रुतं परभृतानां च शुश्रुवे वननिर्झरे ॥ ९ ॥
नित्यमत्तविहंगानि भ्रमराचरितानि च ।कोकिलाकुलषण्डानि विहगाभिरुतानि च ॥ १० ॥
भृङ्गराजाभिगीतानि भ्रमरैः सेवितानि च ।कोणालकविघुष्टानि सारसाभिरुतानि च ॥ ११ ॥
विविशुस्ते ततस्तानि वनान्युपवनानि च ।हृष्टाः प्रमुदिता वीरा हरयः कामरूपिणः ॥ १२ ॥
तेषां प्रविशतां तत्र वानराणां महौजसाम् ।पुष्पसंसर्गसुरभिर्ववौ घ्राणसुखोऽनिलः ॥ १३ ॥
अन्ये तु हरिवीराणां यूथान्निष्क्रम्य यूथपाः ।सुग्रीवेणाभ्यनुज्ञाता लङ्कां जग्मुः पताकिनीम् ॥ १४ ॥
वित्रासयन्तो विहगांस्त्रासयन्तो मृगद्विपान् ।कम्पयन्तश्च तां लङ्कां नादैः स्वैर्नदतां वराः ॥ १५ ॥
कुर्वन्तस्ते महावेगा महीं चारणपीडिताम् ।रजश्च सहसैवोर्ध्वं जगाम चरणोद्धतम् ॥ १६ ॥
ऋक्षाः सिंहा वराहाश्च महिषा वारणा मृगाः ।तेन शब्देन वित्रस्ता जग्मुर्भीता दिशो दश ॥ १७ ॥
शिखरं तु त्रिकूटस्य प्रांशु चैकं दिविस्पृशम् ।समन्तात्पुष्पसंछन्नं महारजतसंनिभम् ॥ १८ ॥
शतयोजनविस्तीर्णं विमलं चारुदर्शनम् ।श्लक्ष्णं श्रीमन्महच्चैव दुष्प्रापं शकुनैरपि ॥ १९ ॥
मनसापि दुरारोहं किं पुनः कर्मणा जनैः ।निविष्टा तत्र शिखरे लङ्का रावणपालिता ॥ २० ॥
सा पुरी गोपुरैरुच्चैः पाण्डुराम्बुदसंनिभैः ।काञ्चनेन च सालेन राजतेन च शोभिता ॥ २१ ॥
प्रासादैश्च विमानैश्च लङ्का परमभूषिता ।घनैरिवातपापाये मध्यमं वैष्णवं पदम् ॥ २२ ॥
यस्यां स्तम्भसहस्रेण प्रासादः समलंकृतः ।कैलासशिखराकारो दृश्यते खमिवोल्लिखन् ॥ २३ ॥
चैत्यः स राक्षसेन्द्रस्य बभूव पुरभूषणम् ।शतेन रक्षसां नित्यं यः समग्रेण रक्ष्यते ॥ २४ ॥
तां समृद्धां समृद्धार्थो लक्ष्मीवाँल्लक्ष्मणाग्रजः ।रावणस्य पुरीं रामो ददर्श सह वानरैः ॥ २५ ॥
तां रत्नपूर्णां बहुसंविधानां प्रासादमालाभिरलंकृतां च ।पुरीं महायन्त्रकवाटमुख्यां ददर्श रामो महता बलेन ॥ २६ ॥
« »