Click on words to see what they mean.

स तु कृत्वा सुवेलस्य मतिमारोहणं प्रति ।लक्ष्मणानुगतो रामः सुग्रीवमिदमब्रवीत् ॥ १ ॥
विभीषणं च धर्मज्ञमनुरक्तं निशाचरम् ।मन्त्रज्ञं च विधिज्ञं च श्लक्ष्णया परया गिरा ॥ २ ॥
सुवेलं साधु शैलेन्द्रमिमं धातुशतैश्चितम् ।अध्यारोहामहे सर्वे वत्स्यामोऽत्र निशामिमाम् ॥ ३ ॥
लङ्कां चालोकयिष्यामो निलयं तस्य रक्षसः ।येन मे मरणान्ताय हृता भार्या दुरात्मना ॥ ४ ॥
येन धर्मो न विज्ञातो न वृत्तं न कुलं तथा ।राक्षस्या नीचया बुद्ध्या येन तद्गर्हितं कृतम् ॥ ५ ॥
यस्मिन्मे वर्धते रोषः कीर्तिते राक्षसाधमे ।यस्यापराधान्नीचस्य वधं द्रक्ष्यामि रक्षसाम् ॥ ६ ॥
एको हि कुरुते पापं कालपाशवशं गतः ।नीचेनात्मापचारेण कुलं तेन विनश्यति ॥ ७ ॥
एवं संमन्त्रयन्नेव सक्रोधो रावणं प्रति ।रामः सुवेलं वासाय चित्रसानुमुपारुहत् ॥ ८ ॥
पृष्ठतो लक्ष्मण चैनमन्वगच्छत्समाहितः ।सशरं चापमुद्यम्य सुमहद्विक्रमे रतः ॥ ९ ॥
तमन्वरोहत्सुग्रीवः सामात्यः सविभीषणः ।हनूमानङ्गदो नीलो मैन्दो द्विविद एव च ॥ १० ॥
गजो गवाक्षो गवयः शरभो गन्धमादनः ।पनसः कुमुदश्चैव हरो रम्भश्च यूथपः ॥ ११ ॥
एते चान्ये च बहवो वानराः शीघ्रगामिनः ।ते वायुवेगप्रवणास्तं गिरिं गिरिचारिणः ।अध्यारोहन्त शतशः सुवेलं यत्र राघवः ॥ १२ ॥
ते त्वदीर्घेण कालेन गिरिमारुह्य सर्वतः ।ददृशुः शिखरे तस्य विषक्तामिव खे पुरीम् ॥ १३ ॥
तां शुभां प्रवरद्वारां प्राकारवरशोभिताम् ।लङ्कां राक्षससंपूर्णां ददृशुर्हरियूथपाः ॥ १४ ॥
प्राकारचयसंस्थैश्च तथा नीलैर्निशाचरैः ।ददृशुस्ते हरिश्रेष्ठाः प्राकारमपरं कृतम् ॥ १५ ॥
ते दृष्ट्वा वानराः सर्वे राक्षसान्युद्धकाङ्क्षिणः ।मुमुचुर्विपुलान्नादांस्तत्र रामस्य पश्यतः ॥ १६ ॥
ततोऽस्तमगमत्सूर्यः संध्यया प्रतिरञ्जितः ।पूर्णचन्द्रप्रदीपा च क्षपा समभिवर्तते ॥ १७ ॥
ततः स रामो हरिवाहिनीपतिर्विभीषणेन प्रतिनन्द्य सत्कृतः ।सलक्ष्मणो यूथपयूथसंवृतः सुवेल पृष्ठे न्यवसद्यथासुखम् ॥ १८ ॥
« »