Click on words to see what they mean.

नरवानरराजौ तौ स च वायुसुतः कपिः ।जाम्बवानृक्षराजश्च राक्षसश्च विभीषणः ॥ १ ॥
अङ्गदो वालिपुत्रश्च सौमित्रिः शरभः कपिः ।सुषेणः सहदायादो मैन्दो द्विविद एव च ॥ २ ॥
गजो गवाक्षो कुमुदो नलोऽथ पनसस्तथा ।अमित्रविषयं प्राप्ताः समवेताः समर्थयन् ॥ ३ ॥
इयं सा लक्ष्यते लङ्का पुरी रावणपालिता ।सासुरोरगगन्धर्वैरमरैरपि दुर्जया ॥ ४ ॥
कार्यसिद्धिं पुरस्कृत्य मन्त्रयध्वं विनिर्णये ।नित्यं संनिहितो ह्यत्र रावणो राक्षसाधिपः ॥ ५ ॥
तथा तेषु ब्रुवाणेषु रावणावरजोऽब्रवीत् ।वाक्यमग्राम्यपदवत्पुष्कलार्थं विभीषणः ॥ ६ ॥
अनलः शरभश्चैव संपातिः प्रघसस्तथा ।गत्वा लङ्कां ममामात्याः पुरीं पुनरिहागताः ॥ ७ ॥
भूत्वा शकुनयः सर्वे प्रविष्टाश्च रिपोर्बलम् ।विधानं विहितं यच्च तद्दृष्ट्वा समुपस्थिताः ॥ ८ ॥
संविधानं यथाहुस्ते रावणस्य दुरात्मनः ।राम तद्ब्रुवतः सर्वं यथातथ्येन मे शृणु ॥ ९ ॥
पूर्वं प्रहस्तः सबलो द्वारमासाद्य तिष्ठति ।दक्षिणं च महावीर्यौ महापार्श्वमहोदरौ ॥ १० ॥
इन्द्रजित्पश्चिमद्वारं राक्षसैर्बहुभिर्वृतः ।पट्टसासिधनुष्मद्भिः शूलमुद्गरपाणिभिः ॥ ११ ॥
नानाप्रहरणैः शूरैरावृतो रावणात्मजः ।राक्षसानां सहस्रैस्तु बहुभिः शस्त्रपाणिभिः ॥ १२ ॥
युक्तः परमसंविग्नो राक्षसैर्बहुभिर्वृतः ।उत्तरं नगरद्वारं रावणः स्वयमास्थितः ॥ १३ ॥
विरूपाक्षस्तु महता शूलखड्गधनुष्मता ।बलेन राक्षसैः सार्धं मध्यमं गुल्ममास्थितः ॥ १४ ॥
एतानेवंविधान्गुल्माँल्लङ्कायां समुदीक्ष्य ते ।मामकाः सचिवाः सर्वे शीघ्रं पुनरिहागताः ॥ १५ ॥
गजानां च सहस्रं च रथानामयुतं पुरे ।हयानामयुते द्वे च साग्रकोटी च रक्षसाम् ॥ १६ ॥
विक्रान्ता बलवन्तश्च संयुगेष्वाततायिनः ।इष्टा राक्षसराजस्य नित्यमेते निशाचराः ॥ १७ ॥
एकैकस्यात्र युद्धार्थे राक्षसस्य विशां पते ।परिवारः सहस्राणां सहस्रमुपतिष्ठते ॥ १८ ॥
एतां प्रवृत्तिं लङ्कायां मन्त्रिप्रोक्तं विभीषणः ।रामं कमलपत्राक्षमिदमुत्तरमब्रवीत् ॥ १९ ॥
कुबेरं तु यदा राम रावणः प्रत्ययुध्यत ।षष्टिः शतसहस्राणि तदा निर्यान्ति राक्षसाः ॥ २० ॥
पराक्रमेण वीर्येण तेजसा सत्त्वगौरवात् ।सदृशा योऽत्र दर्पेण रावणस्य दुरात्मनः ॥ २१ ॥
अत्र मन्युर्न कर्तव्यो रोषये त्वां न भीषये ।समर्थो ह्यसि वीर्येण सुराणामपि निग्रहे ॥ २२ ॥
तद्भवांश्चतुरङ्गेण बलेन महता वृतः ।व्यूह्येदं वानरानीकं निर्मथिष्यसि रावणम् ॥ २३ ॥
रावणावरजे वाक्यमेवं ब्रुवति राघवः ।शत्रूणां प्रतिघातार्थमिदं वचनमब्रवीत् ॥ २४ ॥
पूर्वद्वारे तु लङ्काया नीलो वानरपुंगवः ।प्रहस्तं प्रतियोद्धा स्याद्वानरैर्बहुभिर्वृतः ॥ २५ ॥
अङ्गदो वालिपुत्रस्तु बलेन महता वृतः ।दक्षिणे बाधतां द्वारे महापार्श्वमहोदरौ ॥ २६ ॥
हनूमान्पश्चिमद्वारं निपीड्य पवनात्मजः ।प्रविशत्वप्रमेयात्मा बहुभिः कपिभिर्वृतः ॥ २७ ॥
दैत्यदानवसंघानामृषीणां च महात्मनाम् ।विप्रकारप्रियः क्षुद्रो वरदानबलान्वितः ॥ २८ ॥
परिक्रामति यः सर्वाँल्लोकान्संतापयन्प्रजाः ।तस्याहं राक्षसेन्द्रस्य स्वयमेव वधे धृतः ॥ २९ ॥
उत्तरं नगरद्वारमहं सौमित्रिणा सह ।निपीड्याभिप्रवेक्ष्यामि सबलो यत्र रावणः ॥ ३० ॥
वानरेन्द्रश्च बलवानृक्षराजश्च जाम्बवान् ।राक्षसेन्द्रानुजश्चैव गुल्मे भवतु मध्यमे ॥ ३१ ॥
न चैव मानुषं रूपं कार्यं हरिभिराहवे ।एषा भवतु नः संज्ञा युद्धेऽस्मिन्वानरे बले ॥ ३२ ॥
वानरा एव निश्चिह्नं स्वजनेऽस्मिन्भविष्यति ।वयं तु मानुषेणैव सप्त योत्स्यामहे परान् ॥ ३३ ॥
अहमेव सह भ्रात्रा लक्ष्मणेन महौजसा ।आत्मना पञ्चमश्चायं सखा मम विभीषणः ॥ ३४ ॥
स रामः कार्यसिद्ध्यर्थमेवमुक्त्वा विभीषणम् ।सुवेलारोहणे बुद्धिं चकार मतिमान्मतिम् ॥ ३५ ॥
ततस्तु रामो महता बलेन प्रच्छाद्य सर्वां पृथिवीं महात्मा ।प्रहृष्टरूपोऽभिजगाम लङ्कां कृत्वा मतिं सोऽरिवधे महात्मा ॥ ३६ ॥
« »