Click on words to see what they mean.

तत्तु माल्यवतो वाक्यं हितमुक्तं दशाननः ।न मर्षयति दुष्टात्मा कालस्य वशमागतः ॥ १ ॥
स बद्ध्वा भ्रुकुटिं वक्त्रे क्रोधस्य वशमागतः ।अमर्षात्परिवृत्ताक्षो माल्यवन्तमथाब्रवीत् ॥ २ ॥
हितबुद्ध्या यदहितं वचः परुषमुच्यते ।परपक्षं प्रविश्यैव नैतच्छ्रोत्रगतं मम ॥ ३ ॥
मानुषं कृपणं राममेकं शाखामृगाश्रयम् ।समर्थं मन्यसे केन त्यक्तं पित्रा वनालयम् ॥ ४ ॥
रक्षसामीश्वरं मां च देवतानां भयंकरम् ।हीनं मां मन्यसे केन अहीनं सर्वविक्रमैः ॥ ५ ॥
वीरद्वेषेण वा शङ्के पक्षपातेन वा रिपोः ।त्वयाहं परुषाण्युक्तः परप्रोत्साहनेन वा ॥ ६ ॥
प्रभवन्तं पदस्थं हि परुषं कोऽभिधास्यति ।पण्डितः शास्त्रतत्त्वज्ञो विना प्रोत्साहनाद्रिपोः ॥ ७ ॥
आनीय च वनात्सीतां पद्महीनामिव श्रियम् ।किमर्थं प्रतिदास्यामि राघवस्य भयादहम् ॥ ८ ॥
वृतं वानरकोटीभिः ससुग्रीवं सलक्ष्मणम् ।पश्य कैश्चिदहोभिस्त्वं राघवं निहतं मया ॥ ९ ॥
द्वन्द्वे यस्य न तिष्ठन्ति दैवतान्यपि संयुगे ।स कस्माद्रावणो युद्धे भयमाहारयिष्यति ॥ १० ॥
द्विधा भज्येयमप्येवं न नमेयं तु कस्यचित् ।एष मे सहजो दोषः स्वभावो दुरतिक्रमः ॥ ११ ॥
यदि तावत्समुद्रे तु सेतुर्बद्धो यदृच्छया ।रामेण विस्मयः कोऽत्र येन ते भयमागतम् ॥ १२ ॥
स तु तीर्त्वार्णवं रामः सह वानरसेनया ।प्रतिजानामि ते सत्यं न जीवन्प्रतियास्यति ॥ १३ ॥
एवं ब्रुवाणं संरब्धं रुष्टं विज्ञाय रावणम् ।व्रीडितो माल्यवान्वाक्यं नोत्तरं प्रत्यपद्यत ॥ १४ ॥
जयाशिषा च राजानं वर्धयित्वा यथोचितम् ।माल्यवानभ्यनुज्ञातो जगाम स्वं निवेशनम् ॥ १५ ॥
रावणस्तु सहामात्यो मन्त्रयित्वा विमृश्य च ।लङ्कायामतुलां गुप्तिं कारयामास राक्षसः ॥ १६ ॥
व्यादिदेश च पूर्वस्यां प्रहस्तं द्वारि राक्षसं ।दक्षिणस्यां महावीर्यौ महापार्श्व महोदरौ ॥ १७ ॥
पश्चिमायामथो द्वारि पुत्रमिन्द्रजितं तथा ।व्यादिदेश महामायं राक्षसैर्बहुभिर्वृतम् ॥ १८ ॥
उत्तरस्यां पुरद्वारि व्यादिश्य शुकसारणौ ।स्वयं चात्र भविष्यामि मन्त्रिणस्तानुवाच ह ॥ १९ ॥
राक्षसं तु विरूपाक्षं महावीर्यपराक्रमम् ।मध्यमेऽस्थापयद्गुल्मे बहुभिः सह राक्षसैः ॥ २० ॥
एवंविधानं लङ्कायां कृत्वा राक्षसपुंगवः ।मेने कृतार्थमात्मानं कृतान्तवशमागतः ॥ २१ ॥
विसर्जयामास ततः स मन्त्रिणो विधानमाज्ञाप्य पुरस्य पुष्कलम् ।जयाशिषा मन्त्रगणेन पूजितो विवेश सोऽन्तःपुरमृद्धिमन्महत् ॥ २२ ॥
« »