Click on words to see what they mean.

तेन शङ्खविमिश्रेण भेरीशब्देन राघवः ।उपयतो महाबाहू रामः परपुरंजयः ॥ १ ॥
तं निनादं निशम्याथ रावणो राक्षसेश्वरः ।मुहूर्तं ध्यानमास्थाय सचिवानभ्युदैक्षत ॥ २ ॥
अथ तान्सचिवांस्तत्र सर्वानाभाष्य रावणः ।सभां संनादयन्सर्वामित्युवाच महाबलः ॥ ३ ॥
तरणं सागरस्यापि विक्रमं बलसंचयम् ।यदुक्तवन्तो रामस्य भवन्तस्तन्मया श्रुतम् ।भवतश्चाप्यहं वेद्मि युद्धे सत्यपराक्रमान् ॥ ४ ॥
ततस्तु सुमहाप्राज्ञो माल्यवान्नाम राक्षसः ।रावणस्य वचः श्रुत्वा मातुः पैतामहोऽब्रवीत् ॥ ५ ॥
विद्यास्वभिविनीतो यो राजा राजन्नयानुगः ।स शास्ति चिरमैश्वर्यमरींश्च कुरुते वशे ॥ ६ ॥
संदधानो हि कालेन विगृह्णंश्चारिभिः सह ।स्वपक्षवर्धनं कुर्वन्महदैश्वर्यमश्नुते ॥ ७ ॥
हीयमानेन कर्तव्यो राज्ञा संधिः समेन च ।न शत्रुमवमन्येत ज्यायान्कुर्वीत विग्रहम् ॥ ८ ॥
तन्मह्यं रोचते संधिः सह रामेण रावण ।यदर्थमभियुक्ताः स्म सीता तस्मै प्रदीयताम् ॥ ९ ॥
तस्य देवर्षयः सर्वे गन्धर्वाश्च जयैषिणः ।विरोधं मा गमस्तेन संधिस्ते तेन रोचताम् ॥ १० ॥
असृजद्भगवान्पक्षौ द्वावेव हि पितामहः ।सुराणामसुराणां च धर्माधर्मौ तदाश्रयौ ॥ ११ ॥
धर्मो हि श्रूयते पक्षः सुराणां च महात्मनाम् ।अधर्मो रक्षसं पक्षो ह्यसुराणां च रावण ॥ १२ ॥
धर्मो वै ग्रसतेऽधर्मं ततः कृतमभूद्युगम् ।अधर्मो ग्रसते धर्मं ततस्तिष्यः प्रवर्तते ॥ १३ ॥
तत्त्वया चरता लोकान्धर्मो विनिहतो महान् ।अधर्मः प्रगृहीतश्च तेनास्मद्बलिनः परे ॥ १४ ॥
स प्रमादाद्विवृद्धस्तेऽधर्मोऽहिर्ग्रसते हि नः ।विवर्धयति पक्षं च सुराणां सुरभावनः ॥ १५ ॥
विषयेषु प्रसक्तेन यत्किंचित्कारिणा त्वया ।ऋषीणामग्निकल्पानामुद्वेगो जनितो महान् ।तेषां प्रभावो दुर्धर्षः प्रदीप्त इव पावकः ॥ १६ ॥
तपसा भावितात्मानो धर्मस्यानुग्रहे रताः ।मुख्यैर्यज्ञैर्यजन्त्येते नित्यं तैस्तैर्द्विजातयः ॥ १७ ॥
जुह्वत्यग्नींश्च विधिवद्वेदांश्चोच्चैरधीयते ।अभिभूय च रक्षांसि ब्रह्मघोषानुदैरयन् ।दिशो विप्रद्रुताः सर्वे स्तनयित्नुरिवोष्णगे ॥ १८ ॥
ऋषीणामग्निकल्पानामग्निहोत्रसमुत्थितः ।आदत्ते रक्षसां तेजो धूमो व्याप्य दिशो दश ॥ १९ ॥
तेषु तेषु च देशेषु पुण्येषु च दृढव्रतैः ।चर्यमाणं तपस्तीव्रं संतापयति राक्षसान् ॥ २० ॥
उत्पातान्विविधान्दृष्ट्वा घोरान्बहुविधांस्तथा ।विनाशमनुपश्यामि सर्वेषां रक्षसामहम् ॥ २१ ॥
खराभिस्तनिता घोरा मेघाः प्रतिभयंकरः ।शोणितेनाभिवर्षन्ति लङ्कामुष्णेन सर्वतः ॥ २२ ॥
रुदतां वाहनानां च प्रपतन्त्यस्रबिन्दवः ।ध्वजा ध्वस्ता विवर्णाश्च न प्रभान्ति यथापुरम् ॥ २३ ॥
व्याला गोमायवो गृध्रा वाशन्ति च सुभैरवम् ।प्रविश्य लङ्कामनिशं समवायांश्च कुर्वते ॥ २४ ॥
कालिकाः पाण्डुरैर्दन्तैः प्रहसन्त्यग्रतः स्थिताः ।स्त्रियः स्वप्नेषु मुष्णन्त्यो गृहाणि प्रतिभाष्य च ॥ २५ ॥
गृहाणां बलिकर्माणि श्वानः पर्युपभुञ्जते ।खरा गोषु प्रजायन्ते मूषिका नकुलैः सह ॥ २६ ॥
मार्जारा द्वीपिभिः सार्धं सूकराः शुनकैः सह ।किंनरा राक्षसैश्चापि समेयुर्मानुषैः सह ॥ २७ ॥
पाण्डुरा रक्तपादाश्च विहगाः कालचोदिताः ।राक्षसानां विनाशाय कपोता विचरन्ति च ॥ २८ ॥
चीकी कूचीति वाशन्त्यः शारिका वेश्मसु स्थिताः ।पतन्ति ग्रथिताश्चापि निर्जिताः कलहैषिणः ॥ २९ ॥
करालो विकटो मुण्डः पुरुषः कृष्णपिङ्गलः ।कालो गृहाणि सर्वेषां काले कालेऽन्ववेक्षते ।एतान्यन्यानि दुष्टानि निमित्तान्युत्पतन्ति च ॥ ३० ॥
विष्णुं मन्यामहे रामं मानुषं देहमास्थितम् ।न हि मानुषमात्रोऽसौ राघवो दृढविक्रमः ॥ ३१ ॥
येन बद्धः समुद्रस्य स सेतुः परमाद्भुतः ।कुरुष्व नरराजेन संधिं रामेण रावण ॥ ३२ ॥
इदं वचस्तत्र निगद्य माल्यवन्परीक्ष्य रक्षोऽधिपतेर्मनः पुनः ।अनुत्तमेषूत्तमपौरुषो बली बभूव तूष्णीं समवेक्ष्य रावणम् ॥ ३३ ॥
« »