Click on words to see what they mean.

ततस्तु शिंशपामूले जानकीं पर्यवस्थिताम् ।अभिवाद्याब्रवीद्दिष्ट्या पश्यामि त्वामिहाक्षताम् ॥ १ ॥
ततस्तं प्रस्थितं सीता वीक्षमाणा पुनः पुनः ।भर्तृस्नेहान्वितं वाक्यं हनूमन्तमभाषत ॥ २ ॥
काममस्य त्वमेवैकः कार्यस्य परिसाधने ।पर्याप्तः परवीरघ्न यशस्यस्ते बलोदयः ॥ ३ ॥
बलैस्तु संकुलां कृत्वा लङ्कां परबलार्दनः ।मां नयेद्यदि काकुत्स्थस्तस्य तत्सादृशं भवेत् ॥ ४ ॥
तद्यथा तस्य विक्रान्तमनुरूपं महात्मनः ।भवत्याहवशूरस्य तत्त्वमेवोपपादय ॥ ५ ॥
तदर्थोपहितं वाक्यं प्रश्रितं हेतुसंहितम् ।निशम्य हनुमांस्तस्या वाक्यमुत्तरमब्रवीत् ॥ ६ ॥
क्षिप्रमेष्यति काकुत्स्थो हर्यृक्षप्रवरैर्वृतः ।यस्ते युधि विजित्यारीञ्शोकं व्यपनयिष्यति ॥ ७ ॥
एवमाश्वास्य वैदेहीं हनूमान्मारुतात्मजः ।गमनाय मतिं कृत्वा वैदेहीमभ्यवादयत् ॥ ८ ॥
ततः स कपिशार्दूलः स्वामिसंदर्शनोत्सुकः ।आरुरोह गिरिश्रेष्ठमरिष्टमरिमर्दनः ॥ ९ ॥
तुङ्गपद्मकजुष्टाभिर्नीलाभिर्वनराजिभिः ।सालतालाश्वकर्णैश्च वंशैश्च बहुभिर्वृतम् ॥ १० ॥
लतावितानैर्विततैः पुष्पवद्भिरलंकृतम् ।नानामृगगणाकीर्णं धातुनिष्यन्दभूषितम् ॥ ११ ॥
बहुप्रस्रवणोपेतं शिलासंचयसंकटम् ।महर्षियक्षगन्धर्वकिंनरोरगसेवितम् ॥ १२ ॥
लतापादपसंबाधं सिंहाकुलितकन्दरम् ।व्याघ्रसंघसमाकीर्णं स्वादुमूलफलद्रुमम् ॥ १३ ॥
तमारुरोहातिबलः पर्वतं प्लवगोत्तमः ।रामदर्शनशीघ्रेण प्रहर्षेणाभिचोदितः ॥ १४ ॥
तेन पादतलाक्रान्ता रम्येषु गिरिसानुषु ।सघोषाः समशीर्यन्त शिलाश्चूर्णीकृतास्ततः ॥ १५ ॥
स तमारुह्य शैलेन्द्रं व्यवर्धत महाकपिः ।दक्षिणादुत्तरं पारं प्रार्थयँल्लवणाम्भसः ॥ १६ ॥
अधिरुह्य ततो वीरः पर्वतं पवनात्मजः ।ददर्श सागरं भीमं मीनोरगनिषेवितम् ॥ १७ ॥
स मारुत इवाकाशं मारुतस्यात्मसंभवः ।प्रपेदे हरिशार्दूलो दक्षिणादुत्तरां दिशम् ॥ १८ ॥
स तदा पीडितस्तेन कपिना पर्वतोत्तमः ।ररास सह तैर्भूतैः प्राविशद्वसुधातलम् ।कम्पमानैश्च शिखरैः पतद्भिरपि च द्रुमैः ॥ १९ ॥
तस्योरुवेगान्मथिताः पादपाः पुष्पशालिनः ।निपेतुर्भूतले रुग्णाः शक्रायुधहता इव ॥ २० ॥
कन्दरोदरसंस्थानां पीडितानां महौजसाम् ।सिंहानां निनदो भीमो नभो भिन्दन्स शुश्रुवे ॥ २१ ॥
स्रस्तव्याविद्धवसना व्याकुलीकृतभूषणा ।विद्याधर्यः समुत्पेतुः सहसा धरणीधरात् ॥ २२ ॥
अतिप्रमाणा बलिनो दीप्तजिह्वा महाविषाः ।निपीडितशिरोग्रीवा व्यवेष्टन्त महाहयः ॥ २३ ॥
किंनरोरगगन्धर्वयक्षविद्याधरास्तथा ।पीडितं तं नगवरं त्यक्त्वा गगनमास्थिताः ॥ २४ ॥
स च भूमिधरः श्रीमान्बलिना तेन पीडितः ।सवृक्षशिखरोदग्राः प्रविवेश रसातलम् ॥ २५ ॥
दशयोजनविस्तारस्त्रिंशद्योजनमुच्छ्रितः ।धरण्यां समतां यातः स बभूव धराधरः ॥ २६ ॥
« »