Click on words to see what they mean.

संदीप्यमानां विध्वस्तां त्रस्तरक्षो गणां पुरीम् ।अवेक्ष्य हानुमाँल्लङ्कां चिन्तयामास वानरः ॥ १ ॥
तस्याभूत्सुमहांस्त्रासः कुत्सा चात्मन्यजायत ।लङ्कां प्रदहता कर्म किंस्वित्कृतमिदं मया ॥ २ ॥
धन्यास्ते पुरुषश्रेष्ठ ये बुद्ध्या कोपमुत्थितम् ।निरुन्धन्ति महात्मानो दीप्तमग्निमिवाम्भसा ॥ ३ ॥
यदि दग्धा त्वियं लङ्का नूनमार्यापि जानकी ।दग्धा तेन मया भर्तुर्हतं कार्यमजानता ॥ ४ ॥
यदर्थमयमारम्भस्तत्कार्यमवसादितम् ।मया हि दहता लङ्कां न सीता परिरक्षिता ॥ ५ ॥
ईषत्कार्यमिदं कार्यं कृतमासीन्न संशयः ।तस्य क्रोधाभिभूतेन मया मूलक्षयः कृतः ॥ ६ ॥
विनष्टा जानकी व्यक्तं न ह्यदग्धः प्रदृश्यते ।लङ्कायाः कश्चिदुद्देशः सर्वा भस्मीकृता पुरी ॥ ७ ॥
यदि तद्विहतं कार्यं मया प्रज्ञाविपर्ययात् ।इहैव प्राणसंन्यासो ममापि ह्यतिरोचते ॥ ८ ॥
किमग्नौ निपताम्यद्य आहोस्विद्वडवामुखे ।शरीरमाहो सत्त्वानां दद्मि सागरवासिनाम् ॥ ९ ॥
कथं हि जीवता शक्यो मया द्रष्टुं हरीश्वरः ।तौ वा पुरुषशार्दूलौ कार्यसर्वस्वघातिना ॥ १० ॥
मया खलु तदेवेदं रोषदोषात्प्रदर्शितम् ।प्रथितं त्रिषु लोकेषु कपितमनवस्थितम् ॥ ११ ॥
धिगस्तु राजसं भावमनीशमनवस्थितम् ।ईश्वरेणापि यद्रागान्मया सीता न रक्षिता ॥ १२ ॥
विनष्टायां तु सीतायां तावुभौ विनशिष्यतः ।तयोर्विनाशे सुग्रीवः सबन्धुर्विनशिष्यति ॥ १३ ॥
एतदेव वचः श्रुत्वा भरतो भ्रातृवत्सलः ।धर्मात्मा सहशत्रुघ्नः कथं शक्ष्यति जीवितुम् ॥ १४ ॥
इक्ष्वाकुवंशे धर्मिष्ठे गते नाशमसंशयम् ।भविष्यन्ति प्रजाः सर्वाः शोकसंतापपीडिताः ॥ १५ ॥
तदहं भाग्यरहितो लुप्तधर्मार्थसंग्रहः ।रोषदोषपरीतात्मा व्यक्तं लोकविनाशनः ॥ १६ ॥
इति चिन्तयतस्तस्य निमित्तान्युपपेदिरे ।पूरमप्युपलब्धानि साक्षात्पुनरचिन्तयत् ॥ १७ ॥
अथ वा चारुसर्वाङ्गी रक्षिता स्वेन तेजसा ।न नशिष्यति कल्याणी नाग्निरग्नौ प्रवर्तते ॥ १८ ॥
न हि धर्मान्मनस्तस्य भार्याममिततेजसः ।स्वचारित्राभिगुप्तां तां स्प्रष्टुमर्हति पावकः ॥ १९ ॥
नूनं रामप्रभावेन वैदेह्याः सुकृतेन च ।यन्मां दहनकर्मायं नादहद्धव्यवाहनः ॥ २० ॥
त्रयाणां भरतादीनां भ्रातॄणां देवता च या ।रामस्य च मनःकान्ता सा कथं विनशिष्यति ॥ २१ ॥
यद्वा दहनकर्मायं सर्वत्र प्रभुरव्ययः ।न मे दहति लाङ्गूलं कथमार्यां प्रधक्ष्यति ॥ २२ ॥
तपसा सत्यवाक्येन अनन्यत्वाच्च भर्तरि ।अपि सा निर्दहेदग्निं न तामग्निः प्रधक्ष्यति ॥ २३ ॥
स तथा चिन्तयंस्तत्र देव्या धर्मपरिग्रहम् ।शुश्राव हनुमान्वाक्यं चारणानां महात्मनाम् ॥ २४ ॥
अहो खलु कृतं कर्म दुर्विषह्यं हनूमता ।अग्निं विसृजताभीक्ष्णं भीमं राक्षससद्मनि ॥ २५ ॥
दग्धेयं नगरी लङ्का साट्टप्राकारतोरणा ।जानकी न च दग्धेति विस्मयोऽद्भुत एव नः ॥ २६ ॥
स निमित्तैश्च दृष्टार्थैः कारणैश्च महागुणैः ।ऋषिवाक्यैश्च हनुमानभवत्प्रीतमानसः ॥ २७ ॥
ततः कपिः प्राप्तमनोरथार्थस्तामक्षतां राजसुतां विदित्वा ।प्रत्यक्षतस्तां पुनरेव दृष्ट्वा प्रतिप्रयाणाय मतिं चकार ॥ २८ ॥
« »