Click on words to see what they mean.

मणिं दत्त्वा ततः सीता हनूमन्तमथाब्रवीत् ।अभिज्ञानमभिज्ञातमेतद्रामस्य तत्त्वतः ॥ १ ॥
मणिं तु दृष्ट्वा रामो वै त्रयाणां संस्मरिष्यति ।वीरो जनन्या मम च राज्ञो दशरथस्य च ॥ २ ॥
स भूयस्त्वं समुत्साहे चोदितो हरिसत्तम ।अस्मिन्कार्यसमारम्भे प्रचिन्तय यदुत्तरम् ॥ ३ ॥
त्वमस्मिन्कार्यनिर्योगे प्रमाणं हरिसत्तम ।तस्य चिन्तय यो यत्नो दुःखक्षयकरो भवेत् ॥ ४ ॥
स तथेति प्रतिज्ञाय मारुतिर्भीमविक्रमः ।शिरसावन्द्य वैदेहीं गमनायोपचक्रमे ॥ ५ ॥
ज्ञात्वा संप्रस्थितं देवी वानरं मारुतात्मजम् ।बाष्पगद्गदया वाचा मैथिली वाक्यमब्रवीत् ॥ ६ ॥
कुशलं हनुमन्ब्रूयाः सहितौ रामलक्ष्मणौ ।सुग्रीवं च सहामात्यं वृद्धान्सर्वांश्च वानरान् ॥ ७ ॥
यथा च स महाबाहुर्मां तारयति राघवः ।अस्माद्दुःखाम्बुसंरोधात्त्वं समाधातुमर्हसि ॥ ८ ॥
जीवन्तीं मां यथा रामः संभावयति कीर्तिमान् ।तत्त्वया हनुमन्वाच्यं वाचा धर्ममवाप्नुहि ॥ ९ ॥
नित्यमुत्साहयुक्ताश्च वाचः श्रुत्वा मयेरिताः ।वर्धिष्यते दाशरथेः पौरुषं मदवाप्तये ॥ १० ॥
मत्संदेशयुता वाचस्त्वत्तः श्रुत्वैव राघवः ।पराक्रमविधिं वीरो विधिवत्संविधास्यति ॥ ११ ॥
सीतायास्तद्वचः श्रुत्वा हनुमान्मारुतात्मजः ।शिरस्यञ्जलिमाधाय वाक्यमुत्तरमब्रवीत् ॥ १२ ॥
क्षिप्रमेष्यति काकुत्स्थो हर्यृक्षप्रवरैर्वृतः ।यस्ते युधि विजित्यारीञ्शोकं व्यपनयिष्यति ॥ १३ ॥
न हि पश्यामि मर्त्येषु नामरेष्वसुरेषु वा ।यस्तस्य वमतो बाणान्स्थातुमुत्सहतेऽग्रतः ॥ १४ ॥
अप्यर्कमपि पर्जन्यमपि वैवस्वतं यमम् ।स हि सोढुं रणे शक्तस्तवहेतोर्विशेषतः ॥ १५ ॥
स हि सागरपर्यन्तां महीं शासितुमीहते ।त्वन्निमित्तो हि रामस्य जयो जनकनन्दिनि ॥ १६ ॥
तस्य तद्वचनं श्रुत्वा सम्यक्सत्यं सुभाषितम् ।जानकी बहु मेनेऽथ वचनं चेदमब्रवीत् ॥ १७ ॥
ततस्तं प्रस्थितं सीता वीक्षमाणा पुनः पुनः ।भर्तुः स्नेहान्वितं वाक्यं सौहार्दादनुमानयत् ॥ १८ ॥
यदि वा मन्यसे वीर वसैकाहमरिंदम ।कस्मिंश्चित्संवृते देशे विश्रान्तः श्वो गमिष्यसि ॥ १९ ॥
मम चेदल्पभाग्यायाः साम्निध्यात्तव वीर्यवान् ।अस्य शोकस्य महतो मुहूर्तं मोक्षणं भवेत् ॥ २० ॥
गते हि हरिशार्दूल पुनरागमनाय तु ।प्राणानामपि संदेहो मम स्यान्नात्र संशयः ॥ २१ ॥
तवादर्शनजः शोको भूयो मां परितापयेत् ।दुःखाद्दुःखपरामृष्टां दीपयन्निव वानर ॥ २२ ॥
अयं च वीर संदेहस्तिष्ठतीव ममाग्रतः ।सुमहांस्त्वत्सहायेषु हर्यृक्षेषु हरीश्वर ॥ २३ ॥
कथं नु खलु दुष्पारं तरिष्यन्ति महोदधिम् ।तानि हर्यृक्षसैन्यानि तौ वा नरवरात्मजौ ॥ २४ ॥
त्रयाणामेव भूतानां सागरस्येह लङ्घने ।शक्तिः स्याद्वैनतेयस्य तव वा मारुतस्य वा ॥ २५ ॥
तदस्मिन्कार्यनिर्योगे वीरैवं दुरतिक्रमे ।किं पश्यसि समाधानं त्वं हि कार्यविदां वरः ॥ २६ ॥
काममस्य त्वमेवैकः कार्यस्य परिसाधने ।पर्याप्तः परवीरघ्न यशस्यस्ते बलोदयः ॥ २७ ॥
बलैः समग्रैर्यदि मां रावणं जित्य संयुगे ।विजयी स्वपुरं यायात्तत्तु मे स्याद्यशस्करम् ॥ २८ ॥
बलैस्तु संकुलां कृत्वा लङ्कां परबलार्दनः ।मां नयेद्यदि काकुत्स्थस्तत्तस्य सदृशं भवेत् ॥ २९ ॥
तद्यथा तस्य विक्रान्तमनुरूपं महात्मनः ।भवेदाहव शूरस्य तथा त्वमुपपादय ॥ ३० ॥
तदर्थोपहितं वाक्यं सहितं हेतुसंहितम् ।निशम्य हनुमाञ्शेषं वाक्यमुत्तरमब्रवीत् ॥ ३१ ॥
देवि हर्यृक्षसैन्यानामीश्वरः प्लवतां वरः ।सुग्रीवः सत्त्वसंपन्नस्तवार्थे कृतनिश्चयः ॥ ३२ ॥
स वानरसहस्राणां कोटीभिरभिसंवृतः ।क्षिप्रमेष्यति वैदेहि राक्षसानां निबर्हणः ॥ ३३ ॥
तस्य विक्रमसंपन्नाः सत्त्ववन्तो महाबलाः ।मनःसंकल्पसंपाता निदेशे हरयः स्थिताः ॥ ३४ ॥
येषां नोपरि नाधस्तान्न तिर्यक्सज्जते गतिः ।न च कर्मसु सीदन्ति महत्स्वमिततेजसः ॥ ३५ ॥
असकृत्तैर्महोत्सहैः ससागरधराधरा ।प्रदक्षिणीकृता भूमिर्वायुमार्गानुसारिभिः ॥ ३६ ॥
मद्विशिष्टाश्च तुल्याश्च सन्ति तत्र वनौकसः ।मत्तः प्रत्यवरः कश्चिन्नास्ति सुग्रीवसंनिधौ ॥ ३७ ॥
अहं तावदिह प्राप्तः किं पुनस्ते महाबलाः ।न हि प्रकृष्टाः प्रेष्यन्ते प्रेष्यन्ते हीतरे जनाः ॥ ३८ ॥
तदलं परितापेन देवि शोको व्यपैतु ते ।एकोत्पातेन ते लङ्कामेष्यन्ति हरियूथपाः ॥ ३९ ॥
मम पृष्ठगतौ तौ च चन्द्रसूर्याविवोदितौ ।त्वत्सकाशं महासत्त्वौ नृसिंहावागमिष्यतः ॥ ४० ॥
तौ हि वीरौ नरवरौ सहितौ रामलक्ष्मणौ ।आगम्य नगरीं लङ्कां सायकैर्विधमिष्यतः ॥ ४१ ॥
सगणं रावणं हत्वा राघवो रघुनन्दनः ।त्वामादाय वरारोहे स्वपुरं प्रतियास्यति ॥ ४२ ॥
तदाश्वसिहि भद्रं ते भव त्वं कालकाङ्क्षिणी ।नचिराद्द्रक्ष्यसे रामं प्रज्वजन्तमिवानिलम् ॥ ४३ ॥
निहते राक्षसेन्द्रे च सपुत्रामात्यबान्धवे ।त्वं समेष्यसि रामेण शशाङ्केनेव रोहिणी ॥ ४४ ॥
क्षिप्रं त्वं देवि शोकस्य पारं यास्यसि मैथिलि ।रावणं चैव रामेण निहतं द्रक्ष्यसेऽचिरात् ॥ ४५ ॥
एवमाश्वस्य वैदेहीं हनूमान्मारुतात्मजः ।गमनाय मतिं कृत्वा वैदेहीं पुनरब्रवीत् ॥ ४६ ॥
तमरिघ्नं कृतात्मानं क्षिप्रं द्रक्ष्यसि राघवम् ।लक्ष्मणं च धनुष्पाणिं लङ्काद्वारमुपस्थितम् ॥ ४७ ॥
नखदंष्ट्रायुधान्वीरान्सिंहशार्दूलविक्रमान् ।वानरान्वारणेन्द्राभान्क्षिप्रं द्रक्ष्यसि संगतान् ॥ ४८ ॥
शैलाम्बुदनिकाशानां लङ्कामलयसानुषु ।नर्दतां कपिमुख्यानामार्ये यूथान्यनेकशः ॥ ४९ ॥
स तु मर्मणि घोरेण ताडितो मन्मथेषुणा ।न शर्म लभते रामः सिंहार्दित इव द्विपः ॥ ५० ॥
मा रुदो देवि शोकेन मा भूत्ते मनसोऽप्रियम् ।शचीव पथ्या शक्रेण भर्त्रा नाथवती ह्यसि ॥ ५१ ॥
रामाद्विशिष्टः कोऽन्योऽस्ति कश्चित्सौमित्रिणा समः ।अग्निमारुतकल्पौ तौ भ्रातरौ तव संश्रयौ ॥ ५२ ॥
नास्मिंश्चिरं वत्स्यसि देवि देशे रक्षोगणैरध्युषितोऽतिरौद्रे ।न ते चिरादागमनं प्रियस्य क्षमस्व मत्संगमकालमात्रम् ॥ ५३ ॥
« »