Click on words to see what they mean.

श्रुत्वा तु वचनं तस्य वायुसूनोर्महात्मनः ।उवाचात्महितं वाक्यं सीता सुरसुतोपमा ॥ १ ॥
त्वां दृष्ट्वा प्रियवक्तारं संप्रहृष्यामि वानर ।अर्धसंजातसस्येव वृष्टिं प्राप्य वसुंधरा ॥ २ ॥
यथा तं पुरुषव्याघ्रं गात्रैः शोकाभिकर्शितैः ।संस्पृशेयं सकामाहं तथा कुरु दयां मयि ॥ ३ ॥
अभिज्ञानं च रामस्य दत्तं हरिगणोत्तम ।क्षिप्तामीषिकां काकस्य कोपादेकाक्षिशातनीम् ॥ ४ ॥
मनःशिलायास्तिकलो गण्डपार्श्वे निवेशितः ।त्वया प्रनष्टे तिलके तं किल स्मर्तुमर्हसि ॥ ५ ॥
स वीर्यवान्कथं सीतां हृतां समनुमन्यसे ।वसन्तीं रक्षसां मध्ये महेन्द्रवरुणोपम ॥ ६ ॥
एष चूडामणिर्दिव्यो मया सुपरिरक्षितः ।एतं दृष्ट्वा प्रहृष्यामि व्यसने त्वामिवानघ ॥ ७ ॥
एष निर्यातितः श्रीमान्मया ते वारिसंभवः ।अतः परं न शक्ष्यामि जीवितुं शोकलालसा ॥ ८ ॥
असह्यानि च दुःखानि वाचश्च हृदयच्छिदः ।राक्षसीनां सुघोराणां त्वत्कृते मर्षयाम्यहम् ॥ ९ ॥
धारयिष्यामि मासं तु जीवितं शत्रुसूदन ।मासादूर्ध्वं न जीविष्ये त्वया हीना नृपात्मज ॥ १० ॥
घोरो राक्षसराजोऽयं दृष्टिश्च न सुखा मयि ।त्वां च श्रुत्वा विपद्यन्तं न जीवेयमहं क्षणम् ॥ ११ ॥
वैदेह्या वचनं श्रुत्वा करुणं साश्रुभाषितम् ।अथाब्रवीन्महातेजा हनुमान्मारुतात्मजः ॥ १२ ॥
त्वच्छोकविमुखो रामो देवि सत्येन ते शपे ।रामे शोकाभिभूते तु लक्ष्मणः परितप्यते ॥ १३ ॥
दृष्टा कथंचिद्भवती न कालः परिशोचितुम् ।इमं मुहूर्तं दुःखानामन्तं द्रक्ष्यसि भामिनि ॥ १४ ॥
तावुभौ पुरुषव्याघ्रौ राजपुत्रावनिन्दितौ ।त्वद्दर्शनकृतोत्साहौ लङ्कां भस्मीकरिष्यतः ॥ १५ ॥
हत्वा तु समरे क्रूरं रावणं सह बान्धवम् ।राघवौ त्वां विशालाक्षि स्वां पुरीं प्रापयिष्यतः ॥ १६ ॥
यत्तु रामो विजानीयादभिज्ञानमनिन्दिते ।प्रीतिसंजननं तस्य भूयस्त्वं दातुमर्हसि ॥ १७ ॥
साब्रवीद्दत्तमेवेह मयाभिज्ञानमुत्तमम् ।एतदेव हि रामस्य दृष्ट्वा मत्केशभूषणम् ।श्रद्धेयं हनुमन्वाक्यं तव वीर भविष्यति ॥ १८ ॥
स तं मणिवरं गृह्य श्रीमान्प्लवगसत्तमः ।प्रणम्य शिरसा देवीं गमनायोपचक्रमे ॥ १९ ॥
तमुत्पातकृतोत्साहमवेक्ष्य हरिपुंगवम् ।वर्धमानं महावेगमुवाच जनकात्मजा ।अश्रुपूर्णमुखी दीना बाष्पगद्गदया गिरा ॥ २० ॥
हनूमन्सिंहसंकाशौ भ्रातरौ रामलक्ष्मणौ ।सुग्रीवं च सहामात्यं सर्वान्ब्रूया अनामयम् ॥ २१ ॥
यथा च स महाबाहुर्मां तारयति राघवः ।अस्माद्दुःखाम्बुसंरोधात्तत्समाधातुमर्हसि ॥ २२ ॥
इमं च तीव्रं मम शोकवेगं रक्षोभिरेभिः परिभर्त्सनं च ।ब्रूयास्तु रामस्य गतः समीपं शिवश्च तेऽध्वास्तु हरिप्रवीर ॥ २३ ॥
स राजपुत्र्या प्रतिवेदितार्थः कपिः कृतार्थः परिहृष्टचेताः ।तदल्पशेषं प्रसमीक्ष्य कार्यं दिशं ह्युदीचीं मनसा जगाम ॥ २४ ॥
« »