Click on words to see what they mean.

ततः स कपिशार्दूलस्तेन वाक्येन हर्षितः ।सीतामुवाच तच्छ्रुत्वा वाक्यं वाक्यविशारदः ॥ १ ॥
युक्तरूपं त्वया देवि भाषितं शुभदर्शने ।सदृशं स्त्रीस्वभावस्य साध्वीनां विनयस्य च ॥ २ ॥
स्त्रीत्वं न तु समर्थं हि सागरं व्यतिवर्तितुम् ।मामधिष्ठाय विस्तीर्णं शतयोजनमायतम् ॥ ३ ॥
द्वितीयं कारणं यच्च ब्रवीषि विनयान्विते ।रामादन्यस्य नार्हामि संस्पर्शमिति जानकि ॥ ४ ॥
एतत्ते देवि सदृशं पत्न्यास्तस्य महात्मनः ।का ह्यन्या त्वामृते देवि ब्रूयाद्वचनमीदृशम् ॥ ५ ॥
श्रोष्यते चैव काकुत्स्थः सर्वं निरवशेषतः ।चेष्टितं यत्त्वया देवि भाषितं मम चाग्रतः ॥ ६ ॥
कारणैर्बहुभिर्देवि राम प्रियचिकीर्षया ।स्नेहप्रस्कन्नमनसा मयैतत्समुदीरितम् ॥ ७ ॥
लङ्काया दुष्प्रवेशत्वाद्दुस्तरत्वान्महोदधेः ।सामर्थ्यादात्मनश्चैव मयैतत्समुदाहृतम् ॥ ८ ॥
इच्छामि त्वां समानेतुमद्यैव रघुबन्धुना ।गुरुस्नेहेन भक्त्या च नान्यथा तदुदाहृतम् ॥ ९ ॥
यदि नोत्सहसे यातुं मया सार्धमनिन्दिते ।अभिज्ञानं प्रयच्छ त्वं जानीयाद्राघवो हि यत् ॥ १० ॥
एवमुक्ता हनुमता सीता सुरसुतोपमा ।उवाच वचनं मन्दं बाष्पप्रग्रथिताक्षरम् ॥ ११ ॥
इदं श्रेष्ठमभिज्ञानं ब्रूयास्त्वं तु मम प्रियम् ।शैलस्य चित्रकूटस्य पादे पूर्वोत्तरे तदा ॥ १२ ॥
तापसाश्रमवासिन्याः प्राज्यमूलफलोदके ।तस्मिन्सिद्धाश्रमे देशे मन्दाकिन्या अदूरतः ॥ १३ ॥
तस्योपवनषण्डेषु नानापुष्पसुगन्धिषु ।विहृत्य सलिलक्लिन्ना तवाङ्के समुपाविशम् ॥ १४ ॥
पर्यायेण प्रसुप्तश्च ममाङ्के भरताग्रजः ॥ १५ ॥
ततो मांससमायुक्तो वायसः पर्यतुण्डयत् ।तमहं लोष्टमुद्यम्य वारयामि स्म वायसं ॥ १६ ॥
दारयन्स च मां काकस्तत्रैव परिलीयते ।न चाप्युपरमन्मांसाद्भक्षार्थी बलिभोजनः ॥ १७ ॥
उत्कर्षन्त्यां च रशनां क्रुद्धायां मयि पक्षिणे ।स्रंसमाने च वसने ततो दृष्टा त्वया ह्यहम् ॥ १८ ॥
त्वया विहसिता चाहं क्रुद्धा संलज्जिता तदा ।भक्ष्य गृद्धेन कालेन दारिता त्वामुपागता ॥ १९ ॥
आसीनस्य च ते श्रान्ता पुनरुत्सङ्गमाविशम् ।क्रुध्यन्ती च प्रहृष्टेन त्वयाहं परिसान्त्विता ॥ २० ॥
बाष्पपूर्णमुखी मन्दं चक्षुषी परिमार्जती ।लक्षिताहं त्वया नाथ वायसेन प्रकोपिता ॥ २१ ॥
आशीविष इव क्रुद्धः श्वसान्वाक्यमभाषथाः ।केन ते नागनासोरु विक्षतं वै स्तनान्तरम् ।कः क्रीडति सरोषेण पञ्चवक्त्रेण भोगिना ॥ २२ ॥
वीक्षमाणस्ततस्तं वै वायसं समवैक्षथाः ।नखैः सरुधिरैस्तीक्ष्णैर्मामेवाभिमुखं स्थितम् ॥ २३ ॥
पुत्रः किल स शक्रस्य वायसः पततां वरः ।धरान्तरचरः शीघ्रं पवनस्य गतौ समः ॥ २४ ॥
ततस्तस्मिन्महाबाहुः कोपसंवर्तितेक्षणः ।वायसे कृतवान्क्रूरां मतिं मतिमतां वर ॥ २५ ॥
स दर्भसंस्तराद्गृह्य ब्रह्मणोऽस्त्रेण योजयः ।स दीप्त इव कालाग्निर्जज्वालाभिमुखो द्विजम् ॥ २६ ॥
चिक्षेपिथ प्रदीप्तां तामिषीकां वायसं प्रति ।अनुसृष्टस्तदा कालो जगाम विविधां गतिम् ।त्राणकाम इमं लोकं सर्वं वै विचचार ह ॥ २७ ॥
स पित्रा च परित्यक्तः सुरैः सर्वैर्महर्षिभिः ।त्रीँल्लोकान्संपरिक्रम्य त्वामेव शरणं गतः ॥ २८ ॥
तं त्वं निपतितं भूमौ शरण्यः शरणागतम् ।वधार्हमपि काकुत्स्थ कृपया पर्यपालयः ।न शर्म लब्ध्वा लोकेषु त्वामेव शरणं गतः ॥ २९ ॥
परिद्यूनं विषण्णं च स त्वमायान्तमुक्तवान् ।मोघं कर्तुं न शक्यं तु ब्राह्ममस्त्रं तदुच्यताम् ॥ ३० ॥
ततस्तस्याक्षि काकस्य हिनस्ति स्म स दक्षिणम् ॥ ३१ ॥
स ते तदा नमस्कृत्वा राज्ञे दशरथाय च ।त्वया वीर विसृष्टस्तु प्रतिपेदे स्वमालयम् ॥ ३२ ॥
मत्कृते काकमात्रेऽपि ब्रह्मास्त्रं समुदीरितम् ।कस्माद्यो मां हरत्त्वत्तः क्षमसे तं महीपते ॥ ३३ ॥
स कुरुष्व महोत्साहं कृपां मयि नरर्षभ ।आनृशंस्यं परो धर्मस्त्वत्त एव मया श्रुतः ॥ ३४ ॥
जानामि त्वां महावीर्यं महोत्साहं महाबलम् ।अपारपारमक्षोभ्यं गाम्भीर्यात्सागरोपमम् ।भर्तारं ससमुद्राया धरण्या वासवोपमम् ॥ ३५ ॥
एवमस्त्रविदां श्रेष्ठः सत्त्ववान्बलवानपि ।किमर्थमस्त्रं रक्षःसु न योजयसि राघव ॥ ३६ ॥
न नागा नापि गन्धर्वा नासुरा न मरुद्गणाः ।रामस्य समरे वेगं शक्ताः प्रति समाधितुम् ॥ ३७ ॥
तस्या वीर्यवतः कश्चिद्यद्यस्ति मयि संभ्रमः ।किमर्थं न शरैस्तीक्ष्णैः क्षयं नयति राक्षसान् ॥ ३८ ॥
भ्रातुरादेशमादाय लक्ष्मणो वा परंतपः ।कस्य हेतोर्न मां वीरः परित्राति महाबलः ॥ ३९ ॥
यदि तौ पुरुषव्याघ्रौ वाय्विन्द्रसमतेजसौ ।सुराणामपि दुर्धर्षो किमर्थं मामुपेक्षतः ॥ ४० ॥
ममैव दुष्कृतं किंचिन्महदस्ति न संशयः ।समर्थावपि तौ यन्मां नावेक्षेते परंतपौ ॥ ४१ ॥
कौसल्या लोकभर्तारं सुषुवे यं मनस्विनी ।तं ममार्थे सुखं पृच्छ शिरसा चाभिवादय ॥ ४२ ॥
स्रजश्च सर्वरत्नानि प्रिया याश्च वराङ्गनाः ।ऐश्वर्यं च विशालायां पृथिव्यामपि दुर्लभम् ॥ ४३ ॥
पितरं मातरं चैव संमान्याभिप्रसाद्य च ।अनुप्रव्रजितो रामं सुमित्रा येन सुप्रजाः ।आनुकूल्येन धर्मात्मा त्यक्त्वा सुखमनुत्तमम् ॥ ४४ ॥
अनुगच्छति काकुत्स्थं भ्रातरं पालयन्वने ।सिंहस्कन्धो महाबाहुर्मनस्वी प्रियदर्शनः ॥ ४५ ॥
पितृवद्वर्तते रामे मातृवन्मां समाचरन् ।ह्रियमाणां तदा वीरो न तु मां वेद लक्ष्मणः ॥ ४६ ॥
वृद्धोपसेवी लक्ष्मीवाञ्शक्तो न बहुभाषिता ।राजपुत्रः प्रियश्रेष्ठः सदृशः श्वशुरस्य मे ॥ ४७ ॥
मत्तः प्रियतरो नित्यं भ्राता रामस्य लक्ष्मणः ।नियुक्तो धुरि यस्यां तु तामुद्वहति वीर्यवान् ॥ ४८ ॥
यं दृष्ट्वा राघवो नैव वृद्धमार्यमनुस्मरत् ।स ममार्थाय कुशलं वक्तव्यो वचनान्मम ।मृदुर्नित्यं शुचिर्दक्षः प्रियो रामस्य लक्ष्मणः ॥ ४९ ॥
इदं ब्रूयाश्च मे नाथं शूरं रामं पुनः पुनः ।जीवितं धारयिष्यामि मासं दशरथात्मज ।ऊर्ध्वं मासान्न जीवेयं सत्येनाहं ब्रवीमि ते ॥ ५० ॥
रावणेनोपरुद्धां मां निकृत्या पापकर्मणा ।त्रातुमर्हसि वीर त्वं पातालादिव कौशिकीम् ॥ ५१ ॥
ततो वस्त्रगतं मुक्त्वा दिव्यं चूडामणिं शुभम् ।प्रदेयो राघवायेति सीता हनुमते ददौ ॥ ५२ ॥
प्रतिगृह्य ततो वीरो मणिरत्नमनुत्तमम् ।अङ्गुल्या योजयामास न ह्यस्या प्राभवद्भुजः ॥ ५३ ॥
मणिरत्नं कपिवरः प्रतिगृह्याभिवाद्य च ।सीतां प्रदक्षिणं कृत्वा प्रणतः पार्श्वतः स्थितः ॥ ५४ ॥
हर्षेण महता युक्तः सीतादर्शनजेन सः ।हृदयेन गतो रामं शरीरेण तु विष्ठितः ॥ ५५ ॥
मणिवरमुपगृह्य तं महार्हं जनकनृपात्मजया धृतं प्रभावात् ।गिरिवरपवनावधूतमुक्तः सुखितमनाः प्रतिसंक्रमं प्रपेदे ॥ ५६ ॥
« »