Click on words to see what they mean.

भूय एव महातेजा हनूमान्मारुतात्मजः ।अब्रवीत्प्रश्रितं वाक्यं सीताप्रत्ययकारणात् ॥ १ ॥
वानरोऽहं महाभागे दूतो रामस्य धीमतः ।रामनामाङ्कितं चेदं पश्य देव्यङ्गुलीयकम् ।समाश्वसिहि भद्रं ते क्षीणदुःखफला ह्यसि ॥ २ ॥
गृहीत्वा प्रेक्षमाणा सा भर्तुः करविभूषणम् ।भर्तारमिव संप्राप्ता जानकी मुदिताभवत् ॥ ३ ॥
चारु तद्वदनं तस्यास्ताम्रशुक्लायतेक्षणम् ।बभूव प्रहर्षोदग्रं राहुमुक्त इवोडुराट् ॥ ४ ॥
ततः सा ह्रीमती बाला भर्तुः संदेशहर्षिता ।परितुट्षा प्रियं श्रुत्वा प्राशंसत महाकपिम् ॥ ५ ॥
विक्रान्तस्त्वं समर्थस्त्वं प्राज्ञस्त्वं वानरोत्तम ।येनेदं राक्षसपदं त्वयैकेन प्रधर्षितम् ॥ ६ ॥
शतयोजनविस्तीर्णः सागरो मकरालयः ।विक्रमश्लाघनीयेन क्रमता गोष्पदीकृतः ॥ ७ ॥
न हि त्वां प्राकृतं मन्ये वनरं वनरर्षभ ।यस्य ते नास्ति संत्रासो रावणान्नापि संभ्रमः ॥ ८ ॥
अर्हसे च कपिश्रेष्ठ मया समभिभाषितुम् ।यद्यसि प्रेषितस्तेन रामेण विदितात्मना ॥ ९ ॥
प्रेषयिष्यति दुर्धर्षो रामो न ह्यपरीक्षितम् ।पराक्रममविज्ञाय मत्सकाशं विशेषतः ॥ १० ॥
दिष्ट्या च कुशली रामो धर्मात्मा धर्मवत्सलः ।लक्ष्मणश्च महातेजाः सुमित्रानन्दवर्धनः ॥ ११ ॥
कुशली यदि काकुत्स्थः किं नु सागरमेखलाम् ।महीं दहति कोपेन युगान्ताग्निरिवोत्थितः ॥ १२ ॥
अथ वा शक्तिमन्तौ तौ सुराणामपि निग्रहे ।ममैव तु न दुःखानामस्ति मन्ये विपर्ययः ॥ १३ ॥
कच्चिच्च व्यथते रामः कच्चिन्न परिपत्यते ।उत्तराणि च कार्याणि कुरुते पुरुषोत्तमः ॥ १४ ॥
कच्चिन्न दीनः संभ्रान्तः कार्येषु च न मुह्यति ।कच्चिन्पुरुषकार्याणि कुरुते नृपतेः सुतः ॥ १५ ॥
द्विविधं त्रिविधोपायमुपायमपि सेवते ।विजिगीषुः सुहृत्कच्चिन्मित्रेषु च परंतपः ॥ १६ ॥
कच्चिन्मित्राणि लभते मित्रैश्चाप्यभिगम्यते ।कच्चित्कल्याणमित्रश्च मित्रैश्चापि पुरस्कृतः ॥ १७ ॥
कच्चिदाशास्ति देवानां प्रसादं पार्थिवात्मजः ।कच्चित्पुरुषकारं च दैवं च प्रतिपद्यते ॥ १८ ॥
कच्चिन्न विगतस्नेहो विवासान्मयि राघवः ।कच्चिन्मां व्यसनादस्मान्मोक्षयिष्यति वानरः ॥ १९ ॥
सुखानामुचितो नित्यमसुखानामनूचितः ।दुःखमुत्तरमासाद्य कच्चिद्रामो न सीदति ॥ २० ॥
कौसल्यायास्तथा कच्चित्सुमित्रायास्तथैव च ।अभीक्ष्णं श्रूयते कच्चित्कुशलं भरतस्य च ॥ २१ ॥
मन्निमित्तेन मानार्हः कच्चिच्छोकेन राघवः ।कच्चिन्नान्यमना रामः कच्चिन्मां तारयिष्यति ॥ २२ ॥
कच्चिदक्षौहिणीं भीमां भरतो भ्रातृवत्सलः ।ध्वजिनीं मन्त्रिभिर्गुप्तां प्रेषयिष्यति मत्कृते ॥ २३ ॥
वानराधिपतिः श्रीमान्सुग्रीवः कच्चिदेष्यति ।मत्कृते हरिभिर्वीरैर्वृतो दन्तनखायुधैः ॥ २४ ॥
कच्चिच्च लक्ष्मणः शूरः सुमित्रानन्दवर्धनः ।अस्त्रविच्छरजालेन राक्षसान्विधमिष्यति ॥ २५ ॥
रौद्रेण कच्चिदस्त्रेण रामेण निहतं रणे ।द्रक्ष्याम्यल्पेन कालेन रावणं ससुहृज्जनम् ॥ २६ ॥
कच्चिन्न तद्धेमसमानवर्णं तस्याननं पद्मसमानगन्धि ।मया विना शुष्यति शोकदीनं जलक्षये पद्ममिवातपेन ॥ २७ ॥
धर्मापदेशात्त्यजतश्च राज्यां मां चाप्यरण्यं नयतः पदातिम् ।नासीद्व्यथा यस्य न भीर्न शोकः कच्चित्स धैर्यं हृदये करोति ॥ २८ ॥
न चास्य माता न पिता न चान्यः स्नेहाद्विशिष्टोऽस्ति मया समो वा ।तावद्ध्यहं दूतजिजीविषेयं यावत्प्रवृत्तिं शृणुयां प्रियस्य ॥ २९ ॥
इतीव देवी वचनं महार्थं तं वानरेन्द्रं मधुरार्थमुक्त्वा ।श्रोतुं पुनस्तस्य वचोऽभिरामं रामार्थयुक्तं विरराम रामा ॥ ३० ॥
सीताया वचनं श्रुत्वा मारुतिर्भीमविक्रमः ।शिरस्यञ्जलिमाधाय वाक्यमुत्तरमब्रवीत् ॥ ३१ ॥
न त्वामिहस्थां जानीते रामः कमललोचनः ।श्रुत्वैव तु वचो मह्यं क्षिप्रमेष्यति राघवः ॥ ३२ ॥
चमूं प्रकर्षन्महतीं हर्यृष्कगणसंकुलाम् ।विष्टम्भयित्वा बाणौघैरक्षोभ्यं वरुणालयम् ।करिष्यति पुरीं लङ्कां काकुत्स्थः शान्तराक्षसाम् ॥ ३३ ॥
तत्र यद्यन्तरा मृत्युर्यदि देवाः सहासुराः ।स्थास्यन्ति पथि रामस्य स तानपि वधिष्यति ॥ ३४ ॥
तवादर्शनजेनार्ये शोकेन स परिप्लुतः ।न शर्म लभते रामः सिंहार्दित इव द्विपः ॥ ३५ ॥
दर्दरेण च ते देवि शपे मूलफलेन च ।मलयेन च विन्ध्येन मेरुणा मन्दरेण च ॥ ३६ ॥
यथा सुनयनं वल्गु बिम्बौष्ठं चारुकुण्डलम् ।मुखं द्रक्ष्यसि रामस्य पूर्णचन्द्रमिवोदितम् ॥ ३७ ॥
क्षिप्रं द्रक्ष्यसि वैदेहि रामं प्रस्रवणे गिरौ ।शतक्रतुमिवासीनं नाकपृष्ठस्य मूर्धनि ॥ ३८ ॥
न मांसं राघवो भुङ्क्ते न चापि मधुसेवते ।वन्यं सुविहितं नित्यं भक्तमश्नाति पञ्चमम् ॥ ३९ ॥
नैव दंशान्न मशकान्न कीटान्न सरीसृपान् ।राघवोऽपनयेद्गत्रात्त्वद्गतेनान्तरात्मना ॥ ४० ॥
नित्यं ध्यानपरो रामो नित्यं शोकपरायणः ।नान्यच्चिन्तयते किंचित्स तु कामवशं गतः ॥ ४१ ॥
अनिद्रः सततं रामः सुप्तोऽपि च नरोत्तमः ।सीतेति मधुरां वाणीं व्याहरन्प्रतिबुध्यते ॥ ४२ ॥
दृष्ट्वा फलं वा पुष्पं वा यच्चान्यत्स्त्रीमनोहरम् ।बहुशो हा प्रियेत्येवं श्वसंस्त्वामभिभाषते ॥ ४३ ॥
स देवि नित्यं परितप्यमानस्त्वामेव सीतेत्यभिभाषमाणः ।धृतव्रतो राजसुतो महात्मा तवैव लाभाय कृतप्रयत्नः ॥ ४४ ॥
सा रामसंकीर्तनवीतशोका रामस्य शोकेन समानशोका ।शरन्मुखेनाम्बुदशेषचन्द्रा निशेव वैदेहसुता बभूव ॥ ४५ ॥
« »