Click on words to see what they mean.

सीता तद्वचनं श्रुत्वा पूर्णचन्द्रनिभानना ।हनूमन्तमुवाचेदं धर्मार्थसहितं वचः ॥ १ ॥
अमृतं विषसंसृष्टं त्वया वानरभाषितम् ।यच्च नान्यमना रामो यच्च शोकपरायणः ॥ २ ॥
ऐश्वर्ये वा सुविस्तीर्णे व्यसने वा सुदारुणे ।रज्ज्वेव पुरुषं बद्ध्वा कृतान्तः परिकर्षति ॥ ३ ॥
विधिर्नूनमसंहार्यः प्राणिनां प्लवगोत्तम ।सौमित्रिं मां च रामं च व्यसनैः पश्य मोहितान् ॥ ४ ॥
शोकस्यास्य कदा पारं राघवोऽधिगमिष्यति ।प्लवमानः परिश्रान्तो हतनौः सागरे यथा ॥ ५ ॥
राक्षसानां क्षयं कृत्वा सूदयित्वा च रावणम् ।लङ्कामुन्मूलितां कृत्वा कदा द्रक्ष्यति मां पतिः ॥ ६ ॥
स वाच्यः संत्वरस्वेति यावदेव न पूर्यते ।अयं संवत्सरः कालस्तावद्धि मम जीवितम् ॥ ७ ॥
वर्तते दशमो मासो द्वौ तु शेषौ प्लवंगम ।रावणेन नृशंसेन समयो यः कृतो मम ॥ ८ ॥
विभीषणेन च भ्रात्रा मम निर्यातनं प्रति ।अनुनीतः प्रयत्नेन न च तत्कुरुते मतिम् ॥ ९ ॥
मम प्रतिप्रदानं हि रावणस्य न रोचते ।रावणं मार्गते संख्ये मृत्युः कालवशं गतम् ॥ १० ॥
ज्येष्ठा कन्यानला नम विभीषणसुता कपे ।तया ममैतदाख्यातं मात्रा प्रहितया स्वयम् ॥ ११ ॥
अविन्ध्यो नाम मेधावी विद्वान्राक्षसपुंगवः ।धृतिमाञ्शीलवान्वृद्धो रावणस्य सुसंमतः ॥ १२ ॥
रामात्क्षयमनुप्राप्तं रक्षसां प्रत्यचोदयत् ।न च तस्यापि दुष्टात्मा शृणोति वचनं हितम् ॥ १३ ॥
आशंसेति हरिश्रेष्ठ क्षिप्रं मां प्राप्स्यते पतिः ।अन्तरात्मा हि मे शुद्धस्तस्मिंश्च बहवो गुणाः ॥ १४ ॥
उत्साहः पौरुषं सत्त्वमानृशंस्यं कृतज्ञता ।विक्रमश्च प्रभावश्च सन्ति वानरराघवे ॥ १५ ॥
चतुर्दशसहस्राणि राक्षसानां जघान यः ।जनस्थाने विना भ्रात्रा शत्रुः कस्तस्य नोद्विजेत् ॥ १६ ॥
न स शक्यस्तुलयितुं व्यसनैः पुरुषर्षभः ।अहं तस्यानुभावज्ञा शक्रस्येव पुलोमजा ॥ १७ ॥
शरजालांशुमाञ्शूरः कपे रामदिवाकरः ।शत्रुरक्षोमयं तोयमुपशोषं नयिष्यति ॥ १८ ॥
इति संजल्पमानां तां रामार्थे शोककर्शिताम् ।अश्रुसंपूर्णवदनामुवाच हनुमान्कपिः ॥ १९ ॥
श्रुत्वैव तु वचो मह्यं क्षिप्रमेष्यति राघवः ।चमूं प्रकर्षन्महतीं हर्यृक्षगणसंकुलाम् ॥ २० ॥
अथ वा मोचयिष्यामि तामद्यैव हि राक्षसात् ।अस्माद्दुःखादुपारोह मम पृष्ठमनिन्दिते ॥ २१ ॥
त्वं हि पृष्ठगतां कृत्वा संतरिष्यामि सागरम् ।शक्तिरस्ति हि मे वोढुं लङ्कामपि सरावणाम् ॥ २२ ॥
अहं प्रस्रवणस्थाय राघवायाद्य मैथिलि ।प्रापयिष्यामि शक्राय हव्यं हुतमिवानलः ॥ २३ ॥
द्रक्ष्यस्यद्यैव वैदेहि राघवं सहलक्ष्मणम् ।व्यवसाय समायुक्तं विष्णुं दैत्यवधे यथा ॥ २४ ॥
त्वद्दर्शनकृतोत्साहमाश्रमस्थं महाबलम् ।पुरंदरमिवासीनं नागराजस्य मूर्धनि ॥ २५ ॥
पृष्ठमारोह मे देवि मा विकाङ्क्षस्व शोभने ।योगमन्विच्छ रामेण शशाङ्केनेव रोहिणी ॥ २६ ॥
कथयन्तीव चन्द्रेण सूर्येणेव सुवर्चला ।मत्पृष्ठमधिरुह्य त्वं तराकाशमहार्णवम् ॥ २७ ॥
न हि मे संप्रयातस्य त्वामितो नयतोऽङ्गने ।अनुगन्तुं गतिं शक्ताः सर्वे लङ्कानिवासिनः ॥ २८ ॥
यथैवाहमिह प्राप्तस्तथैवाहमसंशयम् ।यास्यामि पश्य वैदेहि त्वामुद्यम्य विहायसं ॥ २९ ॥
मैथिली तु हरिश्रेष्ठाच्छ्रुत्वा वचनमद्भुतम् ।हर्षविस्मितसर्वाङ्गी हनूमन्तमथाब्रवीत् ॥ ३० ॥
हनूमन्दूरमध्वनं कथं मां वोढुमिच्छसि ।तदेव खलु ते मन्ये कपित्वं हरियूथप ॥ ३१ ॥
कथं वाल्पशरीरस्त्वं मामितो नेतुमिच्छसि ।सकाशं मानवेन्द्रस्य भर्तुर्मे प्लवगर्षभ ॥ ३२ ॥
सीताया वचनं श्रुत्वा हनूमान्मारुतात्मजः ।चिन्तयामास लक्ष्मीवान्नवं परिभवं कृतम् ॥ ३३ ॥
न मे जानाति सत्त्वं वा प्रभावं वासितेक्षणा ।तस्मात्पश्यतु वैदेही यद्रूपं मम कामतः ॥ ३४ ॥
इति संचिन्त्य हनुमांस्तदा प्लवगसत्तमः ।दर्शयामास वैदेह्याः स्वरूपमरिमर्दनः ॥ ३५ ॥
स तस्मात्पादपाद्धीमानाप्लुत्य प्लवगर्षभः ।ततो वर्धितुमारेभे सीताप्रत्ययकारणात् ॥ ३६ ॥
मेरुमन्दारसंकाशो बभौ दीप्तानलप्रभः ।अग्रतो व्यवतस्थे च सीताया वानरर्षभः ॥ ३७ ॥
हरिः पर्वतसंकाशस्ताम्रवक्त्रो महाबलः ।वज्रदंष्ट्रनखो भीमो वैदेहीमिदमब्रवीत् ॥ ३८ ॥
सपर्वतवनोद्देशां साट्टप्राकारतोरणाम् ।लङ्कामिमां सनथां वा नयितुं शक्तिरस्ति मे ॥ ३९ ॥
तदवस्थाप्य तां बुद्धिरलं देवि विकाङ्क्षया ।विशोकं कुरु वैदेहि राघवं सहलक्ष्मणम् ॥ ४० ॥
तं दृष्ट्वाचलसंकाशमुवाच जनकात्मजा ।पद्मपत्रविशालाक्षी मारुतस्यौरसं सुतम् ॥ ४१ ॥
तव सत्त्वं बलं चैव विजानामि महाकपे ।वायोरिव गतिं चापि तेजश्चाग्निरिवाद्भुतम् ॥ ४२ ॥
प्राकृतोऽन्यः कथं चेमां भूमिमागन्तुमर्हति ।उदधेरप्रमेयस्य पारं वानरपुंगव ॥ ४३ ॥
जानामि गमने शक्तिं नयने चापि ते मम ।अवश्यं साम्प्रधार्याशु कार्यसिद्धिरिहात्मनः ॥ ४४ ॥
अयुक्तं तु कपिश्रेष्ठ मया गन्तुं त्वया सह ।वायुवेगसवेगस्य वेगो मां मोहयेत्तव ॥ ४५ ॥
अहमाकाशमासक्ता उपर्युपरि सागरम् ।प्रपतेयं हि ते पृष्ठाद्भयाद्वेगेन गच्छतः ॥ ४६ ॥
पतिता सागरे चाहं तिमिनक्रझषाकुले ।भयेयमाशु विवशा यादसामन्नमुत्तमम् ॥ ४७ ॥
न च शक्ष्ये त्वया सार्धं गन्तुं शत्रुविनाशन ।कलत्रवति संदेहस्त्वय्यपि स्यादसंशयम् ॥ ४८ ॥
ह्रियमाणां तु मां दृष्ट्वा राक्षसा भीमविक्रमाः ।अनुगच्छेयुरादिष्टा रावणेन दुरात्मना ॥ ४९ ॥
तैस्त्वं परिवृतः शूरैः शूलमुद्गर पाणिभिः ।भवेस्त्वं संशयं प्राप्तो मया वीर कलत्रवान् ॥ ५० ॥
सायुधा बहवो व्योम्नि राक्षसास्त्वं निरायुधः ।कथं शक्ष्यसि संयातुं मां चैव परिरक्षितुम् ॥ ५१ ॥
युध्यमानस्य रक्षोभिस्ततस्तैः क्रूरकर्मभिः ।प्रपतेयं हि ते पृष्ठद्भयार्ता कपिसत्तम ॥ ५२ ॥
अथ रक्षांसि भीमानि महान्ति बलवन्ति च ।कथंचित्साम्पराये त्वां जयेयुः कपिसत्तम ॥ ५३ ॥
अथ वा युध्यमानस्य पतेयं विमुखस्य ते ।पतितां च गृहीत्वा मां नयेयुः पापराक्षसाः ॥ ५४ ॥
मां वा हरेयुस्त्वद्धस्ताद्विशसेयुरथापि वा ।अव्यवस्थौ हि दृश्येते युद्धे जयपराजयौ ॥ ५५ ॥
अहं वापि विपद्येयं रक्षोभिरभितर्जिता ।त्वत्प्रयत्नो हरिश्रेष्ठ भवेन्निष्फल एव तु ॥ ५६ ॥
कामं त्वमपि पर्याप्तो निहन्तुं सर्वराक्षसान् ।राघवस्य यशो हीयेत्त्वया शस्तैस्तु राक्षसैः ॥ ५७ ॥
अथ वादाय रक्षांसि न्यस्येयुः संवृते हि माम् ।यत्र ते नाभिजानीयुर्हरयो नापि राघवः ॥ ५८ ॥
आरम्भस्तु मदर्थोऽयं ततस्तव निरर्थकः ।त्वया हि सह रामस्य महानागमने गुणः ॥ ५९ ॥
मयि जीवितमायत्तं राघवस्य महात्मनः ।भ्रातॄणां च महाबाहो तव राजकुलस्य च ॥ ६० ॥
तौ निराशौ मदर्थे तु शोकसंतापकर्शितौ ।सह सर्वर्क्षहरिभिस्त्यक्ष्यतः प्राणसंग्रहम् ॥ ६१ ॥
भर्तुर्भक्तिं पुरस्कृत्य रामादन्यस्य वानर ।नाहं स्प्रष्टुं पदा गात्रमिच्छेयं वानरोत्तम ॥ ६२ ॥
यदहं गात्रसंस्पर्शं रावणस्य गता बलात् ।अनीशा किं करिष्यामि विनाथा विवशा सती ॥ ६३ ॥
यदि रामो दशग्रीवमिह हत्वा सराक्षसं ।मामितो गृह्य गच्छेत तत्तस्य सदृशं भवेत् ॥ ६४ ॥
श्रुता हि दृष्टाश्च मया पराक्रमा महात्मनस्तस्य रणावमर्दिनः ।न देवगन्धर्वभुजंगराक्षसा भवन्ति रामेण समा हि संयुगे ॥ ६५ ॥
समीक्ष्य तं संयति चित्रकार्मुकं महाबलं वासवतुल्यविक्रमम् ।सलक्ष्मणं को विषहेत राघवं हुताशनं दीप्तमिवानिलेरितम् ॥ ६६ ॥
सलक्ष्मणं राघवमाजिमर्दनं दिशागजं मत्तमिव व्यवस्थितम् ।सहेत को वानरमुख्य संयुगे युगान्तसूर्यप्रतिमं शरार्चिषम् ॥ ६७ ॥
स मे हरिश्रेष्ठ सलक्ष्मणं पतिं सयूथपं क्षिप्रमिहोपपादय ।चिराय रामं प्रति शोककर्शितां कुरुष्व मां वानरमुख्य हर्षिताम् ॥ ६८ ॥
« »