Click on words to see what they mean.

तां तु राम कथां श्रुत्वा वैदेही वानरर्षभात् ।उवाच वचनं सान्त्वमिदं मधुरया गिरा ॥ १ ॥
क्व ते रामेण संसर्गः कथं जानासि लक्ष्मणम् ।वानराणां नराणां च कथमासीत्समागमः ॥ २ ॥
यानि रामस्य लिङ्गानि लक्ष्मणस्य च वानर ।तानि भूयः समाचक्ष्व न मां शोकः समाविशेत् ॥ ३ ॥
कीदृशं तस्य संस्थानं रूपं रामस्य कीदृशम् ।कथमूरू कथं बाहू लक्ष्मणस्य च शंस मे ॥ ४ ॥
एवमुक्तस्तु वैदेह्या हनूमान्मारुतात्मजः ।ततो रामं यथातत्त्वमाख्यातुमुपचक्रमे ॥ ५ ॥
जानन्ती बत दिष्ट्या मां वैदेहि परिपृच्छसि ।भर्तुः कमलपत्राक्षि संख्यानं लक्ष्मणस्य च ॥ ६ ॥
यानि रामस्य चिह्नानि लक्ष्मणस्य च यानि वै ।लक्षितानि विशालाक्षि वदतः शृणु तानि मे ॥ ७ ॥
रामः कमलपत्राक्षः सर्वभूतमनोहरः ।रूपदाक्षिण्यसंपन्नः प्रसूतो जनकात्मजे ॥ ८ ॥
तेजसादित्यसंकाशः क्षमया पृथिवीसमः ।बृहस्पतिसमो बुद्ध्या यशसा वासवोपमः ॥ ९ ॥
रक्षिता जीवलोकस्य स्वजनस्य च रक्षिता ।रक्षिता स्वस्य वृत्तस्य धर्मस्य च परंतपः ॥ १० ॥
रामो भामिनि लोकस्य चातुर्वर्ण्यस्य रक्षिता ।मर्यादानां च लोकस्य कर्ता कारयिता च सः ॥ ११ ॥
अर्चिष्मानर्चितोऽत्यर्थं ब्रह्मचर्यव्रते स्थितः ।साधूनामुपकारज्ञः प्रचारज्ञश्च कर्मणाम् ॥ १२ ॥
राजविद्याविनीतश्च ब्राह्मणानामुपासिता ।श्रुतवाञ्शीलसंपन्नो विनीतश्च परंतपः ॥ १३ ॥
यजुर्वेदविनीतश्च वेदविद्भिः सुपूजितः ।धनुर्वेदे च वेदे च वेदाङ्गेषु च निष्ठितः ॥ १४ ॥
विपुलांसो महाबाहुः कम्बुग्रीवः शुभाननः ।गूढजत्रुः सुताम्राक्षो रामो देवि जनैः श्रुतः ॥ १५ ॥
दुन्दुभिस्वननिर्घोषः स्निग्धवर्णः प्रतापवान् ।समः समविभक्ताङ्गो वर्णं श्यामं समाश्रितः ॥ १६ ॥
त्रिस्थिरस्त्रिप्रलम्बश्च त्रिसमस्त्रिषु चोन्नतः ।त्रिवलीवांस्त्र्यवणतश्चतुर्व्यङ्गस्त्रिशीर्षवान् ॥ १७ ॥
चतुष्कलश्चतुर्लेखश्चतुष्किष्कुश्चतुःसमः ।चतुर्दशसमद्वन्द्वश्चतुर्दष्टश्चतुर्गतिः ॥ १८ ॥
महौष्ठहनुनासश्च पञ्चस्निग्धोऽष्टवंशवान् ।दशपद्मो दशबृहत्त्रिभिर्व्याप्तो द्विशुक्लवान् ।षडुन्नतो नवतनुस्त्रिभिर्व्याप्नोति राघवः ॥ १९ ॥
सत्यधर्मपरः श्रीमान्संग्रहानुग्रहे रतः ।देशकालविभागज्ञः सर्वलोकप्रियंवदः ॥ २० ॥
भ्राता च तस्य द्वैमात्रः सौमित्रिरपराजितः ।अनुरागेण रूपेण गुणैश्चैव तथाविधः ॥ २१ ॥
त्वामेव मार्गमाणो तौ विचरन्तौ वसुंधराम् ।ददर्शतुर्मृगपतिं पूर्वजेनावरोपितम् ॥ २२ ॥
ऋश्यमूकस्य पृष्ठे तु बहुपादपसंकुले ।भ्रातुर्भार्यार्तमासीनं सुग्रीवं प्रियदर्शनम् ॥ २३ ॥
वयं तु हरिराजं तं सुग्रीवं सत्यसंगरम् ।परिचर्यामहे राज्यात्पूर्वजेनावरोपितम् ॥ २४ ॥
ततस्तौ चीरवसनौ धनुःप्रवरपाणिनौ ।ऋश्यमूकस्य शैलस्य रम्यं देशमुपागतौ ॥ २५ ॥
स तौ दृष्ट्वा नरव्याघ्रौ धन्विनौ वानरर्षभः ।अभिप्लुतो गिरेस्तस्य शिखरं भयमोहितः ॥ २६ ॥
ततः स शिखरे तस्मिन्वानरेन्द्रो व्यवस्थितः ।तयोः समीपं मामेव प्रेषयामास सत्वरः ॥ २७ ॥
तावहं पुरुषव्याघ्रौ सुग्रीववचनात्प्रभू ।रूपलक्षणसंपन्नौ कृताञ्जलिरुपस्थितः ॥ २८ ॥
तौ परिज्ञाततत्त्वार्थौ मया प्रीतिसमन्वितौ ।पृष्ठमारोप्य तं देशं प्रापितौ पुरुषर्षभौ ॥ २९ ॥
निवेदितौ च तत्त्वेन सुग्रीवाय महात्मने ।तयोरन्योन्यसंभाषाद्भृशं प्रीतिरजायत ॥ ३० ॥
तत्र तौ कीर्तिसंपन्नौ हरीश्वरनरेश्वरौ ।परस्परकृताश्वासौ कथया पूर्ववृत्तया ॥ ३१ ॥
तं ततः सान्त्वयामास सुग्रीवं लक्ष्मणाग्रजः ।स्त्रीहेतोर्वालिना भ्रात्रा निरस्तमुरु तेजसा ॥ ३२ ॥
ततस्त्वन्नाशजं शोकं रामस्याक्लिष्टकर्मणः ।लक्ष्मणो वानरेन्द्राय सुग्रीवाय न्यवेदयत् ॥ ३३ ॥
स श्रुत्वा वानरेन्द्रस्तु लक्ष्मणेनेरितं वचः ।तदासीन्निष्प्रभोऽत्यर्थं ग्रहग्रस्त इवांशुमान् ॥ ३४ ॥
ततस्त्वद्गात्रशोभीनि रक्षसा ह्रियमाणया ।यान्याभरणजालानि पातितानि महीतले ॥ ३५ ॥
तानि सर्वाणि रामाय आनीय हरियूथपाः ।संहृष्टा दर्शयामासुर्गतिं तु न विदुस्तव ॥ ३६ ॥
तानि रामाय दत्तानि मयैवोपहृतानि च ।स्वनवन्त्यवकीर्णन्ति तस्मिन्विहतचेतसि ॥ ३७ ॥
तान्यङ्के दर्शनीयानि कृत्वा बहुविधं ततः ।तेन देवप्रकाशेन देवेन परिदेवितम् ॥ ३८ ॥
पश्यतस्तस्या रुदतस्ताम्यतश्च पुनः पुनः ।प्रादीपयन्दाशरथेस्तानि शोकहुताशनम् ॥ ३९ ॥
शयितं च चिरं तेन दुःखार्तेन महात्मना ।मयापि विविधैर्वाक्यैः कृच्छ्रादुत्थापितः पुनः ॥ ४० ॥
तानि दृष्ट्वा महार्हाणि दर्शयित्वा मुहुर्मुहुः ।राघवः सहसौमित्रिः सुग्रीवे स न्यवेदयत् ॥ ४१ ॥
स तवादर्शनादार्ये राघवः परितप्यते ।महता ज्वलता नित्यमग्निनेवाग्निपर्वतः ॥ ४२ ॥
त्वत्कृते तमनिद्रा च शोकश्चिन्ता च राघवम् ।तापयन्ति महात्मानमग्न्यगारमिवाग्नयः ॥ ४३ ॥
तवादर्शनशोकेन राघवः प्रविचाल्यते ।महता भूमिकम्पेन महानिव शिलोच्चयः ॥ ४४ ॥
कानानानि सुरम्याणि नदीप्रस्रवणानि च ।चरन्न रतिमाप्नोति त्वमपश्यन्नृपात्मजे ॥ ४५ ॥
स त्वां मनुजशार्दूलः क्षिप्रं प्राप्स्यति राघवः ।समित्रबान्धवं हत्वा रावणं जनकात्मजे ॥ ४६ ॥
सहितौ रामसुग्रीवावुभावकुरुतां तदा ।समयं वालिनं हन्तुं तव चान्वेषणं तथा ॥ ४७ ॥
ततो निहत्य तरसा रामो वालिनमाहवे ।सर्वर्क्षहरिसंघानां सुग्रीवमकरोत्पतिम् ॥ ४८ ॥
रामसुग्रीवयोरैक्यं देव्येवं समजायत ।हनूमन्तं च मां विद्धि तयोर्दूतमिहागतम् ॥ ४९ ॥
स्वराज्यं प्राप्य सुग्रीवः समनीय महाहरीन् ।त्वदर्थं प्रेषयामास दिशो दश महाबलान् ॥ ५० ॥
आदिष्टा वानरेन्द्रेण सुग्रीवेण महौजसः ।अद्रिराजप्रतीकाशाः सर्वतः प्रस्थिता महीम् ॥ ५१ ॥
अङ्गदो नाम लक्ष्मीवान्वालिसूनुर्महाबलः ।प्रस्थितः कपिशार्दूलस्त्रिभागबलसंवृतः ॥ ५२ ॥
तेषां नो विप्रनष्टानां विन्ध्ये पर्वतसत्तमे ।भृशं शोकपरीतनामहोरात्रगणा गताः ॥ ५३ ॥
ते वयं कार्यनैराश्यात्कालस्यातिक्रमेण च ।भयाच्च कपिराजस्य प्राणांस्त्यक्तुं व्यवस्थिताः ॥ ५४ ॥
विचित्य वनदुर्गाणि गिरिप्रस्रवणानि च ।अनासाद्य पदं देव्याः प्राणांस्त्यक्तुं व्यवस्थिताः ॥ ५५ ॥
भृशं शोकार्णवे मग्नः पर्यदेवयदङ्गदः ।तव नाशं च वैदेहि वालिनश्च तथा वधम् ।प्रायोपवेशमस्माकं मरणं च जटायुषः ॥ ५६ ॥
तेषां नः स्वामिसंदेशान्निराशानां मुमूर्षताम् ।कार्यहेतोरिवायातः शकुनिर्वीर्यवान्महान् ॥ ५७ ॥
गृध्रराजस्य सोदर्यः संपातिर्नाम गृध्रराट् ।श्रुत्वा भ्रातृवधं कोपादिदं वचनमब्रवीत् ॥ ५८ ॥
यवीयान्केन मे भ्राता हतः क्व च विनाशितः ।एतदाख्यातुमिच्छामि भवद्भिर्वानरोत्तमाः ॥ ५९ ॥
अङ्गदोऽकथयत्तस्य जनस्थाने महद्वधम् ।रक्षसा भीमरूपेण त्वामुद्दिश्य यथातथम् ॥ ६० ॥
जटायोस्तु वधं श्रुत्वा दुःखितः सोऽरुणात्मजः ।त्वामाह स वरारोहे वसन्तीं रावणालये ॥ ६१ ॥
तस्य तद्वचनं श्रुत्वा संपातेः प्रीतिवर्धनम् ।अङ्गदप्रमुखाः सर्वे ततः संप्रस्थिता वयम् ।त्वद्दर्शनकृतोत्साहा हृष्टास्तुष्टाः प्लवंगमाः ॥ ६२ ॥
अथाहं हरिसैन्यस्य सागरं दृश्य सीदतः ।व्यवधूय भयं तीव्रं योजनानां शतं प्लुतः ॥ ६३ ॥
लङ्का चापि मया रात्रौ प्रविष्टा राक्षसाकुला ।रावणश्च मया दृष्टस्त्वं च शोकनिपीडिता ॥ ६४ ॥
एतत्ते सर्वमाख्यातं यथावृत्तमनिन्दिते ।अभिभाषस्व मां देवि दूतो दाशरथेरहम् ॥ ६५ ॥
त्वं मां रामकृतोद्योगं त्वन्निमित्तमिहागतम् ।सुग्रीव सचिवं देवि बुध्यस्व पवनात्मजम् ॥ ६६ ॥
कुशली तव काकुत्स्थः सर्वशस्त्रभृतां वरः ।गुरोराराधने युक्तो लक्ष्मणश्च सुलक्षणः ॥ ६७ ॥
तस्य वीर्यवतो देवि भर्तुस्तव हिते रतः ।अहमेकस्तु संप्राप्तः सुग्रीववचनादिह ॥ ६८ ॥
मयेयमसहायेन चरता कामरूपिणा ।दक्षिणा दिगनुक्रान्ता त्वन्मार्गविचयैषिणा ॥ ६९ ॥
दिष्ट्याहं हरिसैन्यानां त्वन्नाशमनुशोचताम् ।अपनेष्यामि संतापं तवाभिगमशंसनात् ॥ ७० ॥
दिष्ट्या हि न मम व्यर्थं देवि सागरलङ्घनम् ।प्राप्स्याम्यहमिदं दिष्ट्या त्वद्दर्शनकृतं यशः ॥ ७१ ॥
राघवश्च महावीर्यः क्षिप्रं त्वामभिपत्स्यते ।समित्रबान्धवं हत्वा रावणं राक्षसाधिपम् ॥ ७२ ॥
कौरजो नाम वैदेहि गिरीणामुत्तमो गिरिः ।ततो गच्छति गोकर्णं पर्वतं केसरी हरिः ॥ ७३ ॥
स च देवर्षिभिर्दृष्टः पिता मम महाकपिः ।तीर्थे नदीपतेः पुण्ये शम्बसादनमुद्धरत् ॥ ७४ ॥
तस्याहं हरिणः क्षेत्रे जातो वातेन मैथिलि ।हनूमानिति विख्यातो लोके स्वेनैव कर्मणा ।विश्वासार्थं तु वैदेहि भर्तुरुक्ता मया गुणाः ॥ ७५ ॥
एवं विश्वासिता सीता हेतुभिः शोककर्शिता ।उपपन्नैरभिज्ञानैर्दूतं तमवगच्छति ॥ ७६ ॥
अतुलं च गता हर्षं प्रहर्षेण तु जानकी ।नेत्राभ्यां वक्रपक्ष्माभ्यां मुमोचानन्दजं जलम् ॥ ७७ ॥
चारु तच्चाननं तस्यास्ताम्रशुक्लायतेक्षणम् ।अशोभत विशालाक्ष्या राहुमुक्त इवोडुराट् ।हनूमन्तं कपिं व्यक्तं मन्यते नान्यथेति सा ॥ ७८ ॥
अथोवाच हनूमांस्तामुत्तरं प्रियदर्शनाम् ॥ ७९ ॥
हतेऽसुरे संयति शम्बसादने कपिप्रवीरेण महर्षिचोदनात् ।ततोऽस्मि वायुप्रभवो हि मैथिलि प्रभावतस्तत्प्रतिमश्च वानरः ॥ ८० ॥
« »