Click on words to see what they mean.

तस्यास्तद्वचनं श्रुत्वा हनूमान्हरियूथपः ।दुःखाद्दुःखाभिभूतायाः सान्तमुत्तरमब्रवीत् ॥ १ ॥
अहं रामस्य संदेशाद्देवि दूतस्तवागतः ।वैदेहि कुशली रामस्त्वां च कौशलमब्रवीत् ॥ २ ॥
यो ब्राह्ममस्त्रं वेदांश्च वेद वेदविदां वरः ।स त्वां दाशरथी रामो देवि कौशलमब्रवीत् ॥ ३ ॥
लक्ष्मणश्च महातेजा भर्तुस्तेऽनुचरः प्रियः ।कृतवाञ्शोकसंतप्तः शिरसा तेऽभिवादनम् ॥ ४ ॥
सा तयोः कुशलं देवी निशम्य नरसिंहयोः ।प्रीतिसंहृष्टसर्वाङ्गी हनूमान्तमथाब्रवीत् ॥ ५ ॥
कल्याणी बत गथेयं लौकिकी प्रतिभाति मे ।एहि जीवन्तमानदो नरं वर्षशतादपि ॥ ६ ॥
तयोः समागमे तस्मिन्प्रीतिरुत्पादिताद्भुता ।परस्परेण चालापं विश्वस्तौ तौ प्रचक्रतुः ॥ ७ ॥
तस्यास्तद्वचनं श्रुत्वा हनूमान्हरियूथपः ।सीतायाः शोकदीनायाः समीपमुपचक्रमे ॥ ८ ॥
यथा यथा समीपं स हनूमानुपसर्पति ।तथा तथा रावणं सा तं सीता परिशङ्कते ॥ ९ ॥
अहो धिग्धिक्कृतमिदं कथितं हि यदस्य मे ।रूपान्तरमुपागम्य स एवायं हि रावणः ॥ १० ॥
तामशोकस्य शाखां सा विमुक्त्वा शोककर्शिता ।तस्यामेवानवद्याङ्गी धरण्यां समुपाविशत् ॥ ११ ॥
अवन्दत महाबाहुस्ततस्तां जनकात्मजाम् ।सा चैनं भयवित्रस्ता भूयो नैवाभ्युदैक्षत ॥ १२ ॥
तं दृष्ट्वा वन्दमानं तु सीता शशिनिभानना ।अब्रवीद्दीर्घमुच्छ्वस्य वानरं मधुरस्वरा ॥ १३ ॥
मायां प्रविष्टो मायावी यदि त्वं रावणः स्वयम् ।उत्पादयसि मे भूयः संतापं तन्न शोभनम् ॥ १४ ॥
स्वं परित्यज्य रूपं यः परिव्राजकरूपधृत् ।जनस्थाने मया दृष्टस्त्वं स एवासि रावणः ॥ १५ ॥
उपवासकृशां दीनां कामरूप निशाचर ।संतापयसि मां भूयः संतापं तन्न शोभनम् ॥ १६ ॥
यदि रामस्य दूतस्त्वमागतो भद्रमस्तु ते ।पृच्छामि त्वां हरिश्रेष्ठ प्रिया राम कथा हि मे ॥ १७ ॥
गुणान्रामस्य कथय प्रियस्य मम वानर ।चित्तं हरसि मे सौम्य नदीकूलं यथा रयः ॥ १८ ॥
अहो स्वप्नस्य सुखता याहमेवं चिराहृता ।प्रेषितं नाम पश्यामि राघवेण वनौकसं ॥ १९ ॥
स्वप्नेऽपि यद्यहं वीरं राघवं सहलक्ष्मणम् ।पश्येयं नावसीदेयं स्वप्नोऽपि मम मत्सरी ॥ २० ॥
नाहं स्वप्नमिमं मन्ये स्वप्ने दृष्ट्वा हि वानरम् ।न शक्योऽभ्युदयः प्राप्तुं प्राप्तश्चाभ्युदयो मम ॥ २१ ॥
किं नु स्याच्चित्तमोहोऽयं भवेद्वातगतिस्त्वियम् ।उन्मादजो विकारो वा स्यादियं मृगतृष्णिका ॥ २२ ॥
अथ वा नायमुन्मादो मोहोऽप्युन्मादलक्ष्मणः ।संबुध्ये चाहमात्मानमिमं चापि वनौकसं ॥ २३ ॥
इत्येवं बहुधा सीता संप्रधार्य बलाबलम् ।रक्षसां कामरूपत्वान्मेने तं राक्षसाधिपम् ॥ २४ ॥
एतां बुद्धिं तदा कृत्वा सीता सा तनुमध्यमा ।न प्रतिव्याजहाराथ वानरं जनकात्मजा ॥ २५ ॥
सीतायाश्चिन्तितं बुद्ध्वा हनूमान्मारुतात्मजः ।श्रोत्रानुकूलैर्वचनैस्तदा तां संप्रहर्षयत् ॥ २६ ॥
आदित्य इव तेजस्वी लोककान्तः शशी यथा ।राजा सर्वस्य लोकस्य देवो वैश्रवणो यथा ॥ २७ ॥
विक्रमेणोपपन्नश्च यथा विष्णुर्महायशाः ।सत्यवादी मधुरवाग्देवो वाचस्पतिर्यथा ॥ २८ ॥
रूपवान्सुभगः श्रीमान्कन्दर्प इव मूर्तिमान् ।स्थानक्रोधप्रहर्ता च श्रेष्ठो लोके महारथः ।बाहुच्छायामवष्टब्धो यस्य लोको महात्मनः ॥ २९ ॥
अपकृष्याश्रमपदान्मृगरूपेण राघवम् ।शून्ये येनापनीतासि तस्य द्रक्ष्यसि यत्फलम् ॥ ३० ॥
नचिराद्रावणं संख्ये यो वधिष्यति वीर्यवान् ।रोषप्रमुक्तैरिषुभिर्ज्वलद्भिरिव पावकैः ॥ ३१ ॥
तेनाहं प्रेषितो दूतस्त्वत्सकाशमिहागतः ।त्वद्वियोगेन दुःखार्तः स त्वां कौशलमब्रवीत् ॥ ३२ ॥
लक्ष्मणश्च महातेजाः सुमित्रानन्दवर्धनः ।अभिवाद्य महाबाहुः सोऽपि कौशलमब्रवीत् ॥ ३३ ॥
रामस्य च सखा देवि सुग्रीवो नाम वानरः ।राजा वानरमुख्यानां स त्वां कौशलमब्रवीत् ॥ ३४ ॥
नित्यं स्मरति रामस्त्वां ससुग्रीवः सलक्ष्मणः ।दिष्ट्या जीवसि वैदेहि राक्षसी वशमागता ॥ ३५ ॥
नचिराद्द्रक्ष्यसे रामं लक्ष्मणं च महारथम् ।मध्ये वानरकोटीनां सुग्रीवं चामितौजसं ॥ ३६ ॥
अहं सुग्रीवसचिवो हनूमान्नाम वानरः ।प्रविष्टो नगरीं लङ्कां लङ्घयित्वा महोदधिम् ॥ ३७ ॥
कृत्वा मूर्ध्नि पदन्यासं रावणस्य दुरात्मनः ।त्वां द्रष्टुमुपयातोऽहं समाश्रित्य पराक्रमम् ॥ ३८ ॥
नाहमस्मि तथा देवि यथा मामवगच्छसि ।विशङ्का त्यज्यतामेषा श्रद्धत्स्व वदतो मम ॥ ३९ ॥
« »