Click on words to see what they mean.

तामब्रवीन्महातेजा हनूमान्मारुतात्मजः ।शिरस्यञ्जलिमाधाय सीतां मधुरया गिरा ॥ १ ॥
का नु पद्मपलाशाक्षी क्लिष्टकौशेयवासिनी ।द्रुमस्य शाखामालम्ब्य तिष्ठसि त्वमनिन्दिता ॥ २ ॥
किमर्थं तव नेत्राभ्यां वारि स्रवति शोकजम् ।पुण्डरीकपलाशाभ्यां विप्रकीर्णमिवोदकम् ॥ ३ ॥
सुराणामसुराणां च नागगन्धर्वरक्षसाम् ।यक्षाणां किंनराणां च का त्वं भवसि शोभने ॥ ४ ॥
का त्वं भवसि रुद्राणां मरुतां वा वरानने ।वसूनां वा वरारोहे देवता प्रतिभासि मे ॥ ५ ॥
किं नु चन्द्रमसा हीना पतिता विबुधालयात् ।रोहिणी ज्योतिषां श्रेष्ठा श्रेष्ठा सर्वगुणान्विता ॥ ६ ॥
कोपाद्वा यदि वा मोहाद्भर्तारमसितेक्षणा ।वसिष्ठं कोपयित्वा त्वं नासि कल्याण्यरुन्धती ॥ ७ ॥
को नौ पुत्रः पिता भ्रात भर्ता वा ते सुमध्यमे ।अस्माल्लोकादमुं लोकं गतं त्वमनुशोचसि ॥ ८ ॥
व्यञ्जनानि हि ते यानि लक्षणानि च लक्षये ।महिषी भूमिपालस्य राजकन्यासि मे मता ॥ ९ ॥
रावणेन जनस्थानाद्बलादपहृता यदि ।सीता त्वमसि भद्रं ते तन्ममाचक्ष्व पृच्छतः ॥ १० ॥
सा तस्य वचनं श्रुत्वा रामकीर्तनहर्षिता ।उवाच वाक्यं वैदेही हनूमन्तं द्रुमाश्रितम् ॥ ११ ॥
दुहिता जनकस्याहं वैदेहस्य महात्मनः ।सीता च नाम नाम्नाहं भार्या रामस्य धीमतः ॥ १२ ॥
समा द्वादश तत्राहं राघवस्य निवेशने ।भुञ्जाना मानुषान्भोगान्सर्वकामसमृद्धिनी ॥ १३ ॥
ततस्त्रयोदशे वर्षे राज्येनेक्ष्वाकुनन्दनम् ।अभिषेचयितुं राजा सोपाध्यायः प्रचक्रमे ॥ १४ ॥
तस्मिन्संभ्रियमाणे तु राघवस्याभिषेचने ।कैकेयी नाम भर्तारं देवी वचनमब्रवीत् ॥ १५ ॥
न पिबेयं न खादेयं प्रत्यहं मम भोजनम् ।एष मे जीवितस्यान्तो रामो यद्यभिषिच्यते ॥ १६ ॥
यत्तदुक्तं त्वया वाक्यं प्रीत्या नृपतिसत्तम ।तच्चेन्न वितथं कार्यं वनं गच्छतु राघवः ॥ १७ ॥
स राजा सत्यवाग्देव्या वरदानमनुस्मरन् ।मुमोह वचनं श्रुत्वा कैकेय्याः क्रूरमप्रियम् ॥ १८ ॥
ततस्तु स्थविरो राजा सत्यधर्मे व्यवस्थितः ।ज्येष्ठं यशस्विनं पुत्रं रुदन्राज्यमयाचत ॥ १९ ॥
स पितुर्वचनं श्रीमानभिषेकात्परं प्रियम् ।मनसा पूर्वमासाद्य वाचा प्रतिगृहीतवान् ॥ २० ॥
दद्यान्न प्रतिगृह्णीयान्न ब्रूयत्किंचिदप्रियम् ।अपि जीवितहेतोर्हि रामः सत्यपराक्रमः ॥ २१ ॥
स विहायोत्तरीयाणि महार्हाणि महायशाः ।विसृज्य मनसा राज्यं जनन्यै मां समादिशत् ॥ २२ ॥
साहं तस्याग्रतस्तूर्णं प्रस्थिता वनचारिणी ।न हि मे तेन हीनाया वासः स्वर्गेऽपि रोचते ॥ २३ ॥
प्रागेव तु महाभागः सौमित्रिर्मित्रनन्दनः ।पूर्वजस्यानुयात्रार्थे द्रुमचीरैरलंकृतः ॥ २४ ॥
ते वयं भर्तुरादेशं बहु मान्यदृढव्रताः ।प्रविष्टाः स्म पुराद्दृष्टं वनं गम्भीरदर्शनम् ॥ २५ ॥
वसतो दण्डकारण्ये तस्याहममितौजसः ।रक्षसापहृता भार्या रावणेन दुरात्मना ॥ २६ ॥
द्वौ मासौ तेन मे कालो जीवितानुग्रहः कृतः ।ऊर्ध्वं द्वाभ्यां तु मासाभ्यां ततस्त्यक्ष्यामि जीवितम् ॥ २७ ॥
« »