Click on words to see what they mean.

स सागरमनाधृष्यमतिक्रम्य महाबलः ।त्रिकूटशिखरे लङ्कां स्थितां स्वस्थो ददर्श ह ॥ १ ॥
ततः पादपमुक्तेन पुष्पवर्षेण वीर्यवान् ।अभिवृष्टः स्थितस्तत्र बभौ पुष्पमयो यथा ॥ २ ॥
योजनानां शतं श्रीमांस्तीर्त्वाप्युत्तमविक्रमः ।अनिश्वसन्कपिस्तत्र न ग्लानिमधिगच्छति ॥ ३ ॥
शतान्यहं योजनानां क्रमेयं सुबहून्यपि ।किं पुनः सागरस्यान्तं संख्यातं शतयोजनम् ॥ ४ ॥
स तु वीर्यवतां श्रेष्ठः प्लवतामपि चोत्तमः ।जगाम वेगवाँल्लङ्कां लङ्घयित्वा महोदधिम् ॥ ५ ॥
शाद्वलानि च नीलानि गन्धवन्ति वनानि च ।गण्डवन्ति च मध्येन जगाम नगवन्ति च ॥ ६ ॥
शैलांश्च तरुसंछन्नान्वनराजीश्च पुष्पिताः ।अभिचक्राम तेजस्वी हनुमान्प्लवगर्षभः ॥ ७ ॥
स तस्मिन्नचले तिष्ठन्वनान्युपवनानि च ।स नगाग्रे च तां लङ्कां ददर्श पवनात्मजः ॥ ८ ॥
सरलान्कर्णिकारांश्च खर्जूरांश्च सुपुष्पितान् ।प्रियालान्मुचुलिन्दांश्च कुटजान्केतकानपि ॥ ९ ॥
प्रियङ्गून्गन्धपूर्णांश्च नीपान्सप्तच्छदांस्तथा ।असनान्कोविदारांश्च करवीरांश्च पुष्पितान् ॥ १० ॥
पुष्पभारनिबद्धांश्च तथा मुकुलितानपि ।पादपान्विहगाकीर्णान्पवनाधूतमस्तकान् ॥ ११ ॥
हंसकारण्डवाकीर्णा वापीः पद्मोत्पलायुताः ।आक्रीडान्विविधान्रम्यान्विविधांश्च जलाशयान् ॥ १२ ॥
संततान्विविधैर्वृक्षैः सर्वर्तुफलपुष्पितैः ।उद्यानानि च रम्याणि ददर्श कपिकुञ्जरः ॥ १३ ॥
समासाद्य च लक्ष्मीवाँल्लङ्कां रावणपालिताम् ।परिखाभिः सपद्माभिः सोत्पलाभिरलंकृताम् ॥ १४ ॥
सीतापहरणार्थेन रावणेन सुरक्षिताम् ।समन्ताद्विचरद्भिश्च राक्षसैरुग्रधन्विभिः ॥ १५ ॥
काञ्चनेनावृतां रम्यां प्राकारेण महापुरीम् ।अट्टालकशताकीर्णां पताकाध्वजमालिनीम् ॥ १६ ॥
तोरणैः काञ्चनैर्दिव्यैर्लतापङ्क्तिविचित्रितैः ।ददर्श हनुमाँल्लङ्कां दिवि देवपुरीमिव ॥ १७ ॥
गिरिमूर्ध्नि स्थितां लङ्कां पाण्डुरैर्भवनैः शुभैः ।ददर्श स कपिः श्रीमान्पुरमाकाशगं यथा ॥ १८ ॥
पालितां राक्षसेन्द्रेण निर्मितां विश्वकर्मणा ।प्लवमानामिवाकाशे ददर्श हनुमान्पुरीम् ॥ १९ ॥
संपूर्णां राक्षसैर्घोरैर्नागैर्भोगवतीमिव ।अचिन्त्यां सुकृतां स्पष्टां कुबेराध्युषितां पुरा ॥ २० ॥
दंष्ट्रिभिर्बहुभिः शूरैः शूलपट्टिशपाणिभिः ।रक्षितां राक्षसैर्घोरैर्गुहामाशीविषैरपि ॥ २१ ॥
वप्रप्राकारजघनां विपुलाम्बुनवाम्बराम् ।शतघ्नीशूलकेशान्तामट्टालकवतंसकाम् ॥ २२ ॥
द्वारमुत्तरमासाद्य चिन्तयामास वानरः ।कैलासशिखरप्रख्यमालिखन्तमिवाम्बरम् ।ध्रियमाणमिवाकाशमुच्छ्रितैर्भवनोत्तमैः ॥ २३ ॥
तस्याश्च महतीं गुप्तिं सागरं च निरीक्ष्य सः ।रावणं च रिपुं घोरं चिन्तयामास वानरः ॥ २४ ॥
आगत्यापीह हरयो भविष्यन्ति निरर्थकाः ।न हि युद्धेन वै लङ्का शक्या जेतुं सुरैरपि ॥ २५ ॥
इमां तु विषमां दुर्गां लङ्कां रावणपालिताम् ।प्राप्यापि स महाबाहुः किं करिष्यति राघवः ॥ २६ ॥
अवकाशो न सान्त्वस्य राक्षसेष्वभिगम्यते ।न दानस्य न भेदस्य नैव युद्धस्य दृश्यते ॥ २७ ॥
चतुर्णामेव हि गतिर्वानराणां महात्मनाम् ।वालिपुत्रस्य नीलस्य मम राज्ञश्च धीमतः ॥ २८ ॥
यावज्जानामि वैदेहीं यदि जीवति वा न वा ।तत्रैव चिन्तयिष्यामि दृष्ट्वा तां जनकात्मजाम् ॥ २९ ॥
ततः स चिन्तयामास मुहूर्तं कपिकुञ्जरः ।गिरिशृङ्गे स्थितस्तस्मिन्रामस्याभ्युदये रतः ॥ ३० ॥
अनेन रूपेण मया न शक्या रक्षसां पुरी ।प्रवेष्टुं राक्षसैर्गुप्ता क्रूरैर्बलसमन्वितैः ॥ ३१ ॥
उग्रौजसो महावीर्यो बलवन्तश्च राक्षसाः ।वञ्चनीया मया सर्वे जानकीं परिमार्गिता ॥ ३२ ॥
लक्ष्यालक्ष्येण रूपेण रात्रौ लङ्का पुरी मया ।प्रवेष्टुं प्राप्तकालं मे कृत्यं साधयितुं महत् ॥ ३३ ॥
तां पुरीं तादृशीं दृष्ट्वा दुराधर्षां सुरासुरैः ।हनूमांश्चिन्तयामास विनिःश्वस्य मुहुर्मुहुः ॥ ३४ ॥
केनोपायेन पश्येयं मैथिलीं जनकात्मजाम् ।अदृष्टो राक्षसेन्द्रेण रावणेन दुरात्मना ॥ ३५ ॥
न विनश्येत्कथं कार्यं रामस्य विदितात्मनः ।एकामेकश्च पश्येयं रहिते जनकात्मजाम् ॥ ३६ ॥
भूताश्चार्थो विपद्यन्ते देशकालविरोधिताः ।विक्लवं दूतमासाद्य तमः सूर्योदये यथा ॥ ३७ ॥
अर्थानर्थान्तरे बुद्धिर्निश्चितापि न शोभते ।घातयन्ति हि कार्याणि दूताः पण्डितमानिनः ॥ ३८ ॥
न विनश्येत्कथं कार्यं वैक्लव्यं न कथं भवेत् ।लङ्घनं च समुद्रस्य कथं नु न वृथा भवेत् ॥ ३९ ॥
मयि दृष्टे तु रक्षोभी रामस्य विदितात्मनः ।भवेद्व्यर्थमिदं कार्यं रावणानर्थमिच्छतः ॥ ४० ॥
न हि शक्यं क्वचित्स्थातुमविज्ञातेन राक्षसैः ।अपि राक्षसरूपेण किमुतान्येन केनचित् ॥ ४१ ॥
वायुरप्यत्र नाज्ञातश्चरेदिति मतिर्मम ।न ह्यस्त्यविदितं किंचिद्राक्षसानां बलीयसाम् ॥ ४२ ॥
इहाहं यदि तिष्ठामि स्वेन रूपेण संवृतः ।विनाशमुपयास्यामि भर्तुरर्थश्च हीयते ॥ ४३ ॥
तदहं स्वेन रूपेण रजन्यां ह्रस्वतां गतः ।लङ्कामभिपतिष्यामि राघवस्यार्थसिद्धये ॥ ४४ ॥
रावणस्य पुरीं रात्रौ प्रविश्य सुदुरासदाम् ।विचिन्वन्भवनं सर्वं द्रक्ष्यामि जनकात्मजाम् ॥ ४५ ॥
इति संचिन्त्य हनुमान्सूर्यस्यास्तमयं कपिः ।आचकाङ्क्षे तदा वीरा वैदेह्या दर्शनोत्सुकः ।पृषदंशकमात्रः सन्बभूवाद्भुतदर्शनः ॥ ४६ ॥
प्रदोषकाले हनुमांस्तूर्णमुत्पत्य वीर्यवान् ।प्रविवेश पुरीं रम्यां सुविभक्तमहापथम् ॥ ४७ ॥
प्रासादमालाविततां स्तम्भैः काञ्चनराजतैः ।शातकुम्भमयैर्जालैर्गन्धर्वनगरोपमाम् ॥ ४८ ॥
सप्तभौमाष्टभौमैश्च स ददर्श महापुरीम् ।तलैः स्फाटिकसंपूर्णैः कार्तस्वरविभूषितैः ॥ ४९ ॥
वैदूर्यमणिचित्रैश्च मुक्ताजालविभूषितैः ।तलैः शुशुभिरे तानि भवनान्यत्र रक्षसाम् ॥ ५० ॥
काञ्चनानि विचित्राणि तोरणानि च रक्षसाम् ।लङ्कामुद्द्योतयामासुः सर्वतः समलंकृताम् ॥ ५१ ॥
अचिन्त्यामद्भुताकारां दृष्ट्वा लङ्कां महाकपिः ।आसीद्विषण्णो हृष्टश्च वैदेह्या दर्शनोत्सुकः ॥ ५२ ॥
स पाण्डुरोद्विद्धविमानमालिनीं महार्हजाम्बूनदजालतोरणाम् ।यशस्विनां रावणबाहुपालितां क्षपाचरैर्भीमबलैः समावृताम् ॥ ५३ ॥
चन्द्रोऽपि साचिव्यमिवास्य कुर्वंस्तारागणैर्मध्यगतो विराजन् ।ज्योत्स्नावितानेन वितत्य लोकमुत्तिष्ठते नैकसहस्ररश्मिः ॥ ५४ ॥
शङ्खप्रभं क्षीरमृणालवर्णमुद्गच्छमानं व्यवभासमानम् ।ददर्श चन्द्रं स कपिप्रवीरः पोप्लूयमानं सरसीव हंसं ॥ ५५ ॥
« »