Click on words to see what they mean.

ततो रावणनीतायाः सीतायाः शत्रुकर्शनः ।इयेष पदमन्वेष्टुं चारणाचरिते पथि ॥ १ ॥
अथ वैदूर्यवर्णेषु शाद्वलेषु महाबलः ।धीरः सलिलकल्पेषु विचचार यथासुखम् ॥ २ ॥
द्विजान्वित्रासयन्धीमानुरसा पादपान्हरन् ।मृगांश्च सुबहून्निघ्नन्प्रवृद्ध इव केसरी ॥ ३ ॥
नीललोहितमाञ्जिष्ठपद्मवर्णैः सितासितैः ।स्वभावविहितैश्चित्रैर्धातुभिः समलंकृतम् ॥ ४ ॥
कामरूपिभिराविष्टमभीक्ष्णं सपरिच्छदैः ।यक्षकिंनरगन्धर्वैर्देवकल्पैश्च पन्नगैः ॥ ५ ॥
स तस्य गिरिवर्यस्य तले नागवरायुते ।तिष्ठन्कपिवरस्तत्र ह्रदे नाग इवाबभौ ॥ ६ ॥
स सूर्याय महेन्द्राय पवनाय स्वयम्भुवे ।भूतेभ्यश्चाञ्जलिं कृत्वा चकार गमने मतिम् ॥ ७ ॥
अञ्जलिं प्राङ्मुखः कुर्वन्पवनायात्मयोनये ।ततो हि ववृधे गन्तुं दक्षिणो दक्षिणां दिशम् ॥ ८ ॥
प्लवंगप्रवरैर्दृष्टः प्लवने कृतनिश्चयः ।ववृधे रामवृद्ध्यर्थं समुद्र इव पर्वसु ॥ ९ ॥
निष्प्रमाण शरीरः सँल्लिलङ्घयिषुरर्णवम् ।बाहुभ्यां पीडयामास चरणाभ्यां च पर्वतम् ॥ १० ॥
स चचालाचलाश्चारु मुहूर्तं कपिपीडितः ।तरूणां पुष्पिताग्राणां सर्वं पुष्पमशातयत् ॥ ११ ॥
तेन पादपमुक्तेन पुष्पौघेण सुगन्धिना ।सर्वतः संवृतः शैलो बभौ पुष्पमयो यथा ॥ १२ ॥
तेन चोत्तमवीर्येण पीड्यमानः स पर्वतः ।सलिलं संप्रसुस्राव मदं मत्त इव द्विपः ॥ १३ ॥
पीड्यमानस्तु बलिना महेन्द्रस्तेन पर्वतः ।रीतिर्निर्वर्तयामास काञ्चनाञ्जनराजतीः ।मुमोच च शिलाः शैलो विशालाः समनःशिलाः ॥ १४ ॥
गिरिणा पीड्यमानेन पीड्यमानानि सर्वशः ।गुहाविष्टानि भूतानि विनेदुर्विकृतैः स्वरैः ॥ १५ ॥
स महासत्त्वसंनादः शैलपीडानिमित्तजः ।पृथिवीं पूरयामास दिशश्चोपवनानि च ॥ १६ ॥
शिरोभिः पृथुभिः सर्पा व्यक्तस्वस्तिकलक्षणैः ।वमन्तः पावकं घोरं ददंशुर्दशनैः शिलाः ॥ १७ ॥
तास्तदा सविषैर्दष्टाः कुपितैस्तैर्महाशिलाः ।जज्वलुः पावकोद्दीप्ता विभिदुश्च सहस्रधा ॥ १८ ॥
यानि चौषधजालानि तस्मिञ्जातानि पर्वते ।विषघ्नान्यपि नागानां न शेकुः शमितुं विषम् ॥ १९ ॥
भिद्यतेऽयं गिरिर्भूतैरिति मत्वा तपस्विनः ।त्रस्ता विद्याधरास्तस्मादुत्पेतुः स्त्रीगणैः सह ॥ २० ॥
पानभूमिगतं हित्वा हैममासनभाजनम् ।पात्राणि च महार्हाणि करकांश्च हिरण्मयान् ॥ २१ ॥
लेह्यानुच्चावचान्भक्ष्यान्मांसानि विविधानि च ।आर्षभाणि च चर्माणि खड्गांश्च कनकत्सरून् ॥ २२ ॥
कृतकण्ठगुणाः क्षीबा रक्तमाल्यानुलेपनाः ।रक्ताक्षाः पुष्कराक्षाश्च गगनं प्रतिपेदिरे ॥ २३ ॥
हारनूपुरकेयूर पारिहार्य धराः स्त्रियः ।विस्मिताः सस्मितास्तस्थुराकाशे रमणैः सह ॥ २४ ॥
दर्शयन्तो महाविद्यां विद्याधरमहर्षयः ।सहितास्तस्थुराकाशे वीक्षां चक्रुश्च पर्वतम् ॥ २५ ॥
शुश्रुवुश्च तदा शब्दमृषीणां भावितात्मनाम् ।चारणानां च सिद्धानां स्थितानां विमलेऽम्बरे ॥ २६ ॥
एष पर्वतसंकाशो हनूमान्मारुतात्मजः ।तितीर्षति महावेगं समुद्रं मकरालयम् ॥ २७ ॥
रामार्थं वानरार्थं च चिकीर्षन्कर्म दुष्करम् ।समुद्रस्य परं पारं दुष्प्रापं प्राप्तुमिच्छति ॥ २८ ॥
दुधुवे च स रोमाणि चकम्पे चाचलोपमः ।ननाद च महानादं सुमहानिव तोयदः ॥ २९ ॥
आनुपूर्व्याच्च वृत्तं च लाङ्गूलं रोमभिश्चितम् ।उत्पतिष्यन्विचिक्षेप पक्षिराज इवोरगम् ॥ ३० ॥
तस्य लाङ्गूलमाविद्धमतिवेगस्य पृष्ठतः ।ददृशे गरुडेनेव ह्रियमाणो महोरगः ॥ ३१ ॥
बाहू संस्तम्भयामास महापरिघसंनिभौ ।ससाद च कपिः कट्यां चरणौ संचुकोप च ॥ ३२ ॥
संहृत्य च भुजौ श्रीमांस्तथैव च शिरोधराम् ।तेजः सत्त्वं तथा वीर्यमाविवेश स वीर्यवान् ॥ ३३ ॥
मार्गमालोकयन्दूरादूर्ध्वप्रणिहितेक्षणः ।रुरोध हृदये प्राणानाकाशमवलोकयन् ॥ ३४ ॥
पद्भ्यां दृढमवस्थानं कृत्वा स कपिकुञ्जरः ।निकुञ्च्य कर्णौ हनुमानुत्पतिष्यन्महाबलः ।वानरान्वानरश्रेष्ठ इदं वचनमब्रवीत् ॥ ३५ ॥
यथा राघवनिर्मुक्तः शरः श्वसनविक्रमः ।गच्छेत्तद्वद्गमिष्यामि लङ्कां रावणपालिताम् ॥ ३६ ॥
न हि द्रक्ष्यामि यदि तां लङ्कायां जनकात्मजाम् ।अनेनैव हि वेगेन गमिष्यामि सुरालयम् ॥ ३७ ॥
यदि वा त्रिदिवे सीतां न द्रक्ष्यामि कृतश्रमः ।बद्ध्वा राक्षसराजानमानयिष्यामि रावणम् ॥ ३८ ॥
सर्वथा कृतकार्योऽहमेष्यामि सह सीतया ।आनयिष्यामि वा लङ्कां समुत्पाट्य सरावणाम् ॥ ३९ ॥
एवमुक्त्वा तु हनुमान्वानरान्वानरोत्तमः ।उत्पपाताथ वेगेन वेगवानविचारयन् ॥ ४० ॥
समुत्पतति तस्मिंस्तु वेगात्ते नगरोहिणः ।संहृत्य विटपान्सर्वान्समुत्पेतुः समन्ततः ॥ ४१ ॥
स मत्तकोयष्टिभकान्पादपान्पुष्पशालिनः ।उद्वहन्नूरुवेगेन जगाम विमलेऽम्बरे ॥ ४२ ॥
ऊरुवेगोद्धता वृक्षा मुहूर्तं कपिमन्वयुः ।प्रस्थितं दीर्घमध्वानं स्वबन्धुमिव बान्धवाः ॥ ४३ ॥
तमूरुवेगोन्मथिताः सालाश्चान्ये नगोत्तमाः ।अनुजग्मुर्हनूमन्तं सैन्या इव महीपतिम् ॥ ४४ ॥
सुपुष्पिताग्रैर्बहुभिः पादपैरन्वितः कपिः ।हनुमान्पर्वताकारो बभूवाद्भुतदर्शनः ॥ ४५ ॥
सारवन्तोऽथ ये वृक्षा न्यमज्जँल्लवणाम्भसि ।भयादिव महेन्द्रस्य पर्वता वरुणालये ॥ ४६ ॥
स नानाकुसुमैः कीर्णः कपिः साङ्कुरकोरकैः ।शुशुभे मेघसंकाशः खद्योतैरिव पर्वतः ॥ ४७ ॥
विमुक्तास्तस्य वेगेन मुक्त्वा पुष्पाणि ते द्रुमाः ।अवशीर्यन्त सलिले निवृत्ताः सुहृदो यथा ॥ ४८ ॥
लघुत्वेनोपपन्नं तद्विचित्रं सागरेऽपतत् ।द्रुमाणां विविधं पुष्पं कपिवायुसमीरितम् ॥ ४९ ॥
पुष्पौघेणानुबद्धेन नानावर्णेन वानरः ।बभौ मेघ इवोद्यन्वै विद्युद्गणविभूषितः ॥ ५० ॥
तस्य वेगसमुद्भूतैः पुष्पैस्तोयमदृश्यत ।ताराभिरभिरामाभिरुदिताभिरिवाम्बरम् ॥ ५१ ॥
तस्याम्बरगतौ बाहू ददृशाते प्रसारितौ ।पर्वताग्राद्विनिष्क्रान्तौ पञ्चास्याविव पन्नगौ ॥ ५२ ॥
पिबन्निव बभौ चापि सोर्मिजालं महार्णवम् ।पिपासुरिव चाकाशं ददृशे स महाकपिः ॥ ५३ ॥
तस्य विद्युत्प्रभाकारे वायुमार्गानुसारिणः ।नयने विप्रकाशेते पर्वतस्थाविवानलौ ॥ ५४ ॥
पिङ्गे पिङ्गाक्षमुख्यस्य बृहती परिमण्डले ।चक्षुषी संप्रकशेते चन्द्रसूर्याविव स्थितौ ॥ ५५ ॥
मुखं नासिकया तस्य ताम्रया ताम्रमाबभौ ।संध्यया समभिस्पृष्टं यथा सूर्यस्य मण्डलम् ॥ ५६ ॥
लाङ्गलं च समाविद्धं प्लवमानस्य शोभते ।अम्बरे वायुपुत्रस्य शक्रध्वज इवोच्छ्रितः ॥ ५७ ॥
लाङ्गूलचक्रेण महाञ्शुक्लदंष्ट्रोऽनिलात्मजः ।व्यरोचत महाप्राज्ञः परिवेषीव भास्करः ॥ ५८ ॥
स्फिग्देशेनाभिताम्रेण रराज स महाकपिः ।महता दारितेनेव गिरिर्गैरिकधातुना ॥ ५९ ॥
तस्य वानरसिंहस्य प्लवमानस्य सागरम् ।कक्षान्तरगतो वायुर्जीमूत इव गर्जति ॥ ६० ॥
खे यथा निपतत्युल्का उत्तरान्ताद्विनिःसृता ।दृश्यते सानुबन्धा च तथा स कपिकुञ्जरः ॥ ६१ ॥
पतत्पतंगसंकाशो व्यायतः शुशुभे कपिः ।प्रवृद्ध इव मातंगः कक्ष्यया बध्यमानया ॥ ६२ ॥
उपरिष्टाच्छरीरेण छायया चावगाढया ।सागरे मारुताविष्टा नौरिवासीत्तदा कपिः ॥ ६३ ॥
यं यं देशं समुद्रस्य जगाम स महाकपिः ।स स तस्याङ्गवेगेन सोन्माद इव लक्ष्यते ॥ ६४ ॥
सागरस्योर्मिजालानामुरसा शैलवर्ष्मणाम् ।अभिघ्नंस्तु महावेगः पुप्लुवे स महाकपिः ॥ ६५ ॥
कपिवातश्च बलवान्मेघवातश्च निःसृतः ।सागरं भीमनिर्घोषं कम्पयामासतुर्भृशम् ॥ ६६ ॥
विकर्षन्नूर्मिजालानि बृहन्ति लवणाम्भसि ।अत्यक्रामन्महावेगस्तरङ्गान्गणयन्निव ॥ ६७ ॥
प्लवमानं समीक्ष्याथ भुजङ्गाः सागरालयाः ।व्योम्नि तं कपिशार्दूलं सुपर्णमिति मेनिरे ॥ ६८ ॥
दशयोजनविस्तीर्णा त्रिंशद्योजनमायता ।छाया वानरसिंहस्य जले चारुतराभवत् ॥ ६९ ॥
श्वेताभ्रघनराजीव वायुपुत्रानुगामिनी ।तस्य सा शुशुभे छाया वितता लवणाम्भसि ॥ ७० ॥
प्लवमानं तु तं दृष्ट्वा प्लवगं त्वरितं तदा ।ववृषुः पुष्पवर्षाणि देवगन्धर्वदानवाः ॥ ७१ ॥
तताप न हि तं सूर्यः प्लवन्तं वानरेश्वरम् ।सिषेवे च तदा वायू रामकार्यार्थसिद्धये ॥ ७२ ॥
ऋषयस्तुष्टुवुश्चैनं प्लवमानं विहायसा ।जगुश्च देवगन्धर्वाः प्रशंसन्तो महौजसं ॥ ७३ ॥
नागाश्च तुष्टुवुर्यक्षा रक्षांसि विबुधाः खगाः ।प्रेक्ष्याकाशे कपिवरं सहसा विगतक्लमम् ॥ ७४ ॥
तस्मिन्प्लवगशार्दूले प्लवमाने हनूमति ।इक्ष्वाकुकुलमानार्थी चिन्तयामास सागरः ॥ ७५ ॥
साहाय्यं वानरेन्द्रस्य यदि नाहं हनूमतः ।करिष्यामि भविष्यामि सर्ववाच्यो विवक्षताम् ॥ ७६ ॥
अहमिक्ष्वाकुनाथेन सगरेण विवर्धितः ।इक्ष्वाकुसचिवश्चायं नावसीदितुमर्हति ॥ ७७ ॥
तथा मया विधातव्यं विश्रमेत यथा कपिः ।शेषं च मयि विश्रान्तः सुखेनातिपतिष्यति ॥ ७८ ॥
इति कृत्वा मतिं साध्वीं समुद्रश्छन्नमम्भसि ।हिरण्यनाभं मैनाकमुवाच गिरिसत्तमम् ॥ ७९ ॥
त्वमिहासुरसंघानां पातालतलवासिनाम् ।देवराज्ञा गिरिश्रेष्ठ परिघः संनिवेशितः ॥ ८० ॥
त्वमेषां ज्ञातवीर्याणां पुनरेवोत्पतिष्यताम् ।पातालस्याप्रमेयस्य द्वारमावृत्य तिष्ठसि ॥ ८१ ॥
तिर्यगूर्ध्वमधश्चैव शक्तिस्ते शैलवर्धितुम् ।तस्मात्संचोदयामि त्वामुत्तिष्ठ नगसत्तम ॥ ८२ ॥
स एष कपिशार्दूलस्त्वामुपर्येति वीर्यवान् ।हनूमान्रामकार्यार्थं भीमकर्मा खमाप्लुतः ॥ ८३ ॥
तस्य साह्यं मया कार्यमिक्ष्वाकुकुलवर्तिनः ।मम इक्ष्वाकवः पूज्याः परं पूज्यतमास्तव ॥ ८४ ॥
कुरु साचिव्यमस्माकं न नः कार्यमतिक्रमेत् ।कर्तव्यमकृतं कार्यं सतां मन्युमुदीरयेत् ॥ ८५ ॥
सलिलादूर्ध्वमुत्तिष्ठ तिष्ठत्वेष कपिस्त्वयि ।अस्माकमतिथिश्चैव पूज्यश्च प्लवतां वरः ॥ ८६ ॥
चामीकरमहानाभ देवगन्धर्वसेवित ।हनूमांस्त्वयि विश्रान्तस्ततः शेषं गमिष्यति ॥ ८७ ॥
काकुत्स्थस्यानृशंस्यं च मैथिल्याश्च विवासनम् ।श्रमं च प्लवगेन्द्रस्य समीक्ष्योत्थातुमर्हसि ॥ ८८ ॥
हिरण्यनाभो मैनाको निशम्य लवणाम्भसः ।उत्पपात जलात्तूर्णं महाद्रुमलतायुतः ॥ ८९ ॥
स सागरजलं भित्त्वा बभूवात्युत्थितस्तदा ।यथा जलधरं भित्त्वा दीप्तरश्मिर्दिवाकरः ॥ ९० ॥
शातकुम्भमयैः शृङ्गैः सकिंनरमहोरगैः ।आदित्योदयसंकाशैरालिखद्भिरिवाम्बरम् ॥ ९१ ॥
तस्य जाम्बूनदैः शृङ्गैः पर्वतस्य समुत्थितैः ।आकाशं शस्त्रसंकाशमभवत्काञ्चनप्रभम् ॥ ९२ ॥
जातरूपमयैः शृङ्गैर्भ्राजमानैः स्वयं प्रभैः ।आदित्यशतसंकाशः सोऽभवद्गिरिसत्तमः ॥ ९३ ॥
तमुत्थितमसंगेन हनूमानग्रतः स्थितम् ।मध्ये लवणतोयस्य विघ्नोऽयमिति निश्चितः ॥ ९४ ॥
स तमुच्छ्रितमत्यर्थं महावेगो महाकपिः ।उरसा पातयामास जीमूतमिव मारुतः ॥ ९५ ॥
स तदा पातितस्तेन कपिना पर्वतोत्तमः ।बुद्ध्वा तस्य कपेर्वेगं जहर्ष च ननन्द च ॥ ९६ ॥
तमाकाशगतं वीरमाकाशे समवस्थितम् ।प्रीतो हृष्टमना वाक्यमब्रवीत्पर्वतः कपिम् ।मानुषं धरयन्रूपमात्मनः शिखरे स्थितः ॥ ९७ ॥
दुष्करं कृतवान्कर्म त्वमिदं वानरोत्तम ।निपत्य मम शृङ्गेषु विश्रमस्व यथासुखम् ॥ ९८ ॥
राघावस्य कुले जातैरुदधिः परिवर्धितः ।स त्वां रामहिते युक्तं प्रत्यर्चयति सागरः ॥ ९९ ॥
कृते च प्रतिकर्तव्यमेष धर्मः सनातनः ।सोऽयं तत्प्रतिकारार्थी त्वत्तः संमानमर्हति ॥ १०० ॥
त्वन्निमित्तमनेनाहं बहुमानात्प्रचोदितः ।योजनानां शतं चापि कपिरेष समाप्लुतः ।तव सानुषु विश्रान्तः शेषं प्रक्रमतामिति ॥ १०१ ॥
तिष्ठ त्वं हरिशार्दूल मयि विश्रम्य गम्यताम् ।तदिदं गन्धवत्स्वादु कन्दमूलफलं बहु ।तदास्वाद्य हरिश्रेष्ठ विश्रान्तोऽनुगमिष्यसि ॥ १०२ ॥
अस्माकमपि संबन्धः कपिमुख्यस्त्वयास्ति वै ।प्रख्यातस्त्रिषु लोकेषु महागुणपरिग्रहः ॥ १०३ ॥
वेगवन्तः प्लवन्तो ये प्लवगा मारुतात्मज ।तेषां मुख्यतमं मन्ये त्वामहं कपिकुञ्जर ॥ १०४ ॥
अतिथिः किल पूजार्हः प्राकृतोऽपि विजानता ।धर्मं जिज्ञासमानेन किं पुनर्यादृशो भवान् ॥ १०५ ॥
त्वं हि देववरिष्ठस्य मारुतस्य महात्मनः ।पुत्रस्तस्यैव वेगेन सदृशः कपिकुञ्जर ॥ १०६ ॥
पूजिते त्वयि धर्मज्ञ पूजां प्राप्नोति मारुतः ।तस्मात्त्वं पूजनीयो मे शृणु चाप्यत्र कारणम् ॥ १०७ ॥
पूर्वं कृतयुगे तात पर्वताः पक्षिणोऽभवन् ।तेऽपि जग्मुर्दिशः सर्वा गरुडानिलवेगिनः ॥ १०८ ॥
ततस्तेषु प्रयातेषु देवसंघाः सहर्षिभिः ।भूतानि च भयं जग्मुस्तेषां पतनशङ्कया ॥ १०९ ॥
ततः क्रुद्धः सहस्राक्षः पर्वतानां शतक्रतुः ।पक्षांश्चिच्छेद वज्रेण तत्र तत्र सहस्रशः ॥ ११० ॥
स मामुपगतः क्रुद्धो वज्रमुद्यम्य देवराट् ।ततोऽहं सहसा क्षिप्तः श्वसनेन महात्मना ॥ १११ ॥
अस्मिँल्लवणतोये च प्रक्षिप्तः प्लवगोत्तम ।गुप्तपक्षः समग्रश्च तव पित्राभिरक्षितः ॥ ११२ ॥
ततोऽहं मानयामि त्वां मान्यो हि मम मारुतः ।त्वया मे ह्येष संबन्धः कपिमुख्य महागुणः ॥ ११३ ॥
अस्मिन्नेवंगते कार्ये सागरस्य ममैव च ।प्रीतिं प्रीतमना कर्तुं त्वमर्हसि महाकपे ॥ ११४ ॥
श्रमं मोक्षय पूजां च गृहाण कपिसत्तम ।प्रीतिं च बहुमन्यस्व प्रीतोऽस्मि तव दर्शनात् ॥ ११५ ॥
एवमुक्तः कपिश्रेष्ठस्तं नगोत्तममब्रवीत् ।प्रीतोऽस्मि कृतमातिथ्यं मन्युरेषोऽपनीयताम् ॥ ११६ ॥
त्वरते कार्यकालो मे अहश्चाप्यतिवर्तते ।प्रतिज्ञा च मया दत्ता न स्थातव्यमिहान्तरा ॥ ११७ ॥
इत्युक्त्वा पाणिना शैलमालभ्य हरिपुंगवः ।जगामाकाशमाविश्य वीर्यवान्प्रहसन्निव ॥ ११८ ॥
स पर्वतसमुद्राभ्यां बहुमानादवेक्षितः ।पूजितश्चोपपन्नाभिराशीर्भिरनिलात्मजः ॥ ११९ ॥
अथोर्ध्वं दूरमुत्पत्य हित्वा शैलमहार्णवौ ।पितुः पन्थानमास्थाय जगाम विमलेऽम्बरे ॥ १२० ॥
भूयश्चोर्ध्वगतिं प्राप्य गिरिं तमवलोकयन् ।वायुसूनुर्निरालम्बे जगाम विमलेऽम्बरे ॥ १२१ ॥
तद्द्वितीयं हनुमतो दृष्ट्वा कर्म सुदुष्करम् ।प्रशशंसुः सुराः सर्वे सिद्धाश्च परमर्षयः ॥ १२२ ॥
देवताश्चाभवन्हृष्टास्तत्रस्थास्तस्य कर्मणा ।काञ्चनस्य सुनाभस्य सहस्राक्षश्च वासवः ॥ १२३ ॥
उवाच वचनं धीमान्परितोषात्सगद्गदम् ।सुनाभं पर्वतश्रेष्ठं स्वयमेव शचीपतिः ॥ १२४ ॥
हिरण्यनाभशैलेन्द्रपरितुष्टोऽस्मि ते भृशम् ।अभयं ते प्रयच्छामि तिष्ठ सौम्य यथासुखम् ॥ १२५ ॥
साह्यं कृतं ते सुमहद्विक्रान्तस्य हनूमतः ।क्रमतो योजनशतं निर्भयस्य भये सति ॥ १२६ ॥
रामस्यैष हि दौत्येन याति दाशरथेर्हरिः ।सत्क्रियां कुर्वता शक्या तोषितोऽस्मि दृढं त्वया ॥ १२७ ॥
ततः प्रहर्षमलभद्विपुलं पर्वतोत्तमः ।देवतानां पतिं दृष्ट्वा परितुष्टं शतक्रतुम् ॥ १२८ ॥
स वै दत्तवरः शैलो बभूवावस्थितस्तदा ।हनूमांश्च मुहूर्तेन व्यतिचक्राम सागरम् ॥ १२९ ॥
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ।अब्रुवन्सूर्यसंकाशां सुरसां नागमातरम् ॥ १३० ॥
अयं वातात्मजः श्रीमान्प्लवते सागरोपरि ।हनूमान्नाम तस्य त्वं मुहूर्तं विघ्नमाचर ॥ १३१ ॥
राक्षसं रूपमास्थाय सुघोरं पर्वतोपमम् ।दंष्ट्राकरालं पिङ्गाक्षं वक्त्रं कृत्वा नभःस्पृशम् ॥ १३२ ॥
बलमिच्छामहे ज्ञातुं भूयश्चास्य पराक्रमम् ।त्वां विजेष्यत्युपायेन विषदं वा गमिष्यति ॥ १३३ ॥
एवमुक्ता तु सा देवी दैवतैरभिसत्कृता ।समुद्रमध्ये सुरसा बिभ्रती राक्षसं वपुः ॥ १३४ ॥
विकृतं च विरूपं च सर्वस्य च भयावहम् ।प्लवमानं हनूमन्तमावृत्येदमुवाच ह ॥ १३५ ॥
मम भक्षः प्रदिष्टस्त्वमीश्वरैर्वानरर्षभ ।अहं त्वां भक्षयिष्यामि प्रविशेदं ममाननम् ॥ १३६ ॥
एवमुक्तः सुरसया प्राञ्जलिर्वानरर्षभः ।प्रहृष्टवदनः श्रीमानिदं वचनमब्रवीत् ॥ १३७ ॥
रामो दाशरथिर्नाम प्रविष्टो दण्डकावनम् ।लक्ष्मणेन सह भ्रात्रा वैदेह्या चापि भार्यया ॥ १३८ ॥
अस्य कार्यविषक्तस्य बद्धवैरस्य राक्षसैः ।तस्य सीता हृता भार्या रावणेन यशस्विनी ॥ १३९ ॥
तस्याः सकाशं दूतोऽहं गमिष्ये रामशासनात् ।कर्तुमर्हसि रामस्य साह्यं विषयवासिनि ॥ १४० ॥
अथ वा मैथिलीं दृष्ट्वा रामं चाक्लिष्टकारिणम् ।आगमिष्यामि ते वक्त्रं सत्यं प्रतिशृणोमि ते ॥ १४१ ॥
एवमुक्ता हनुमता सुरसा कामरूपिणी ।अब्रवीन्नातिवर्तेन्मां कश्चिदेष वरो मम ॥ १४२ ॥
एवमुक्तः सुरसया क्रुद्धो वानरपुंगवः ।अब्रवीत्कुरु वै वक्त्रं येन मां विषहिष्यसे ॥ १४३ ॥
इत्युक्त्वा सुरसां क्रुद्धो दशयोजनमायतः ।दशयोजनविस्तारो बभूव हनुमांस्तदा ॥ १४४ ॥
तं दृष्ट्वा मेघसंकाशं दशयोजनमायतम् ।चकार सुरसाप्यास्यं विंशद्योजनमायतम् ॥ १४५ ॥
हनुमांस्तु ततः क्रुद्धस्त्रिंशद्योजनमायतः ।चकार सुरसा वक्त्रं चत्वारिंशत्तथोच्छ्रितम् ॥ १४६ ॥
बभूव हनुमान्वीरः पञ्चाशद्योजनोच्छ्रितः ।चकार सुरसा वक्त्रं षष्टियोजनमायतम् ॥ १४७ ॥
तथैव हनुमान्वीरः सप्ततिं योजनोच्छ्रितः ।चकार सुरसा वक्त्रमशीतिं योजनायतम् ॥ १४८ ॥
हनूमानचल प्रख्यो नवतिं योजनोच्छ्रितः ।चकार सुरसा वक्त्रं शतयोजनमायतम् ॥ १४९ ॥
तद्दृष्ट्वा व्यादितं त्वास्यं वायुपुत्रः स बुद्धिमान् ।दीर्घजिह्वं सुरसया सुघोरं नरकोपमम् ॥ १५० ॥
स संक्षिप्यात्मनः कायं जीमूत इव मारुतिः ।तस्मिन्मुहूर्ते हनुमान्बभूवाङ्गुष्ठमात्रकः ॥ १५१ ॥
सोऽभिपत्याशु तद्वक्त्रं निष्पत्य च महाजवः ।अन्तरिक्षे स्थितः श्रीमानिदं वचनमब्रवीत् ॥ १५२ ॥
प्रविष्टोऽस्मि हि ते वक्त्रं दाक्षायणि नमोऽस्तु ते ।गमिष्ये यत्र वैदेही सत्यं चास्तु वचस्तव ॥ १५३ ॥
तं दृष्ट्वा वदनान्मुक्तं चन्द्रं राहुमुखादिव ।अब्रवीत्सुरसा देवी स्वेन रूपेण वानरम् ॥ १५४ ॥
अर्थसिद्ध्यै हरिश्रेष्ठ गच्छ सौम्य यथासुखम् ।समानय च वैदेहीं राघवेण महात्मना ॥ १५५ ॥
तत्तृतीयं हनुमतो दृष्ट्वा कर्म सुदुष्करम् ।साधु साध्विति भूतानि प्रशशंसुस्तदा हरिम् ॥ १५६ ॥
स सागरमनाधृष्यमभ्येत्य वरुणालयम् ।जगामाकाशमाविश्य वेगेन गरुणोपमः ॥ १५७ ॥
सेविते वारिधारिभिः पतगैश्च निषेविते ।चरिते कैशिकाचार्यैरैरावतनिषेविते ॥ १५८ ॥
सिंहकुञ्जरशार्दूलपतगोरगवाहनैः ।विमानैः संपतद्भिश्च विमलैः समलंकृते ॥ १५९ ॥
वज्राशनिसमाघातैः पावकैरुपशोभिते ।कृतपुण्यैर्महाभागैः स्वर्गजिद्भिरलंकृते ॥ १६० ॥
बहता हव्यमत्यन्तं सेविते चित्रभानुना ।ग्रहनक्षत्रचन्द्रार्कतारागणविभूषिते ॥ १६१ ॥
महर्षिगणगन्धर्वनागयक्षसमाकुले ।विविक्ते विमले विश्वे विश्वावसुनिषेविते ॥ १६२ ॥
देवराजगजाक्रान्ते चन्द्रसूर्यपथे शिवे ।विताने जीवलोकस्य विततो ब्रह्मनिर्मिते ॥ १६३ ॥
बहुशः सेविते वीरैर्विद्याधरगणैर्वरैः ।कपिना कृष्यमाणानि महाभ्राणि चकाशिरे ॥ १६४ ॥
प्रविशन्नभ्रजालानि निष्पतंश्च पुनः पुनः ।प्रावृषीन्दुरिवाभाति निष्पतन्प्रविशंस्तदा ॥ १६५ ॥
प्लवमानं तु तं दृष्ट्वा सिंहिका नाम राक्षसी ।मनसा चिन्तयामास प्रवृद्धा कामरूपिणी ॥ १६६ ॥
अद्य दीर्घस्य कालस्य भविष्याम्यहमाशिता ।इदं हि मे महत्सत्त्वं चिरस्य वशमागतम् ॥ १६७ ॥
इति संचिन्त्य मनसा छायामस्य समक्षिपत् ।छायायां संगृहीतायां चिन्तयामास वानरः ॥ १६८ ॥
समाक्षिप्तोऽस्मि सहसा पङ्गूकृतपराक्रमः ।प्रतिलोमेन वातेन महानौरिव सागरे ॥ १६९ ॥
तिर्यगूर्ध्वमधश्चैव वीक्षमाणस्ततः कपिः ।ददर्श स महासत्त्वमुत्थितं लवणाम्भसि ॥ १७० ॥
कपिराज्ञा यदाख्यातं सत्त्वमद्भुतदर्शनम् ।छायाग्राहि महावीर्यं तदिदं नात्र संशयः ॥ १७१ ॥
स तां बुद्ध्वार्थतत्त्वेन सिंहिकां मतिमान्कपिः ।व्यवर्धत महाकायः प्रावृषीव बलाहकः ॥ १७२ ॥
तस्य सा कायमुद्वीक्ष्य वर्धमानं महाकपेः ।वक्त्रं प्रसारयामास पातालाम्बरसंनिभम् ॥ १७३ ॥
स ददर्श ततस्तस्या विकृतं सुमहन्मुखम् ।कायमात्रं च मेधावी मर्माणि च महाकपिः ॥ १७४ ॥
स तस्या विवृते वक्त्रे वज्रसंहननः कपिः ।संक्षिप्य मुहुरात्मानं निष्पपात महाबलः ॥ १७५ ॥
आस्ये तस्या निमज्जन्तं ददृशुः सिद्धचारणाः ।ग्रस्यमानं यथा चन्द्रं पूर्णं पर्वणि राहुणा ॥ १७६ ॥
ततस्तस्य नखैस्तीक्ष्णैर्मर्माण्युत्कृत्य वानरः ।उत्पपाताथ वेगेन मनःसंपातविक्रमः ॥ १७७ ॥
तां हतां वानरेणाशु पतितां वीक्ष्य सिंहिकाम् ।भूतान्याकाशचारीणि तमूचुः प्लवगर्षभम् ॥ १७८ ॥
भीममद्य कृतं कर्म महत्सत्त्वं त्वया हतम् ।साधयार्थमभिप्रेतमरिष्टं प्लवतां वर ॥ १७९ ॥
यस्य त्वेतानि चत्वारि वानरेन्द्र यथा तव ।धृतिर्दृष्टिर्मतिर्दाक्ष्यं स कर्मसु न सीदति ॥ १८० ॥
स तैः संभावितः पूज्यः प्रतिपन्नप्रयोजनः ।जगामाकाशमाविश्य पन्नगाशनवत्कपिः ॥ १८१ ॥
प्राप्तभूयिष्ठ पारस्तु सर्वतः प्रतिलोकयन् ।योजनानां शतस्यान्ते वनराजिं ददर्श सः ॥ १८२ ॥
ददर्श च पतन्नेव विविधद्रुमभूषितम् ।द्वीपं शाखामृगश्रेष्ठो मलयोपवनानि च ॥ १८३ ॥
सागरं सागरानूपान्सागरानूपजान्द्रुमान् ।सागरस्य च पत्नीनां मुखान्यपि विलोकयन् ॥ १८४ ॥
स महामेघसंकाशं समीक्ष्यात्मानमात्मना ।निरुन्धन्तमिवाकाशं चकार मतिमान्मतिम् ॥ १८५ ॥
कायवृद्धिं प्रवेगं च मम दृष्ट्वैव राक्षसाः ।मयि कौतूहलं कुर्युरिति मेने महाकपिः ॥ १८६ ॥
ततः शरीरं संक्षिप्य तन्महीधरसंनिभम् ।पुनः प्रकृतिमापेदे वीतमोह इवात्मवान् ॥ १८७ ॥
स चारुनानाविधरूपधारी परं समासाद्य समुद्रतीरम् ।परैरशक्यप्रतिपन्नरूपः समीक्षितात्मा समवेक्षितार्थः ॥ १८८ ॥
ततः स लम्बस्य गिरेः समृद्धे विचित्रकूटे निपपात कूटे ।सकेतकोद्दालकनालिकेरे महाद्रिकूटप्रतिमो महात्मा ॥ १८९ ॥
स सागरं दानवपन्नगायुतं बलेन विक्रम्य महोर्मिमालिनम् ।निपत्य तीरे च महोदधेस्तदा ददर्श लङ्काममरावतीमिव ॥ १९० ॥
« »