Click on words to see what they mean.

परितुष्टस्तु सुग्रीवस्तेन वाक्येन वानरः ।लक्ष्मणस्याग्रजं राममिदं वचनमब्रवीत् ॥ १ ॥
सर्वथाहमनुग्राह्यो देवतानामसंशयः ।उपपन्नगुणोपेतः सखा यस्य भवान्मम ॥ २ ॥
शक्यं खलु भवेद्राम सहायेन त्वयानघ ।सुरराज्यमपि प्राप्तुं स्वराज्यं किं पुनः प्रभो ॥ ३ ॥
सोऽहं सभाज्यो बन्धूनां सुहृदां चैव राघव ।यस्याग्निसाक्षिकं मित्रं लब्धं राघववंशजम् ॥ ४ ॥
अहमप्यनुरूपस्ते वयस्यो ज्ञास्यसे शनैः ।न तु वक्तुं समर्थोऽहं स्वयमात्मगतान्गुणान् ॥ ५ ॥
महात्मनां तु भूयिष्ठं त्वद्विधानां कृतात्मनाम् ।निश्चला भवति प्रीतिर्धैर्यमात्मवतामिव ॥ ६ ॥
रजतं वा सुवर्णं वा वस्त्राण्याभरणानि वा ।अविभक्तानि साधूनामवगच्छन्ति साधवः ॥ ७ ॥
आढ्यो वापि दरिद्रो वा दुःखितः सुखितोऽपि वा ।निर्दोषो वा सदोषो वा वयस्यः परमा गतिः ॥ ८ ॥
धनत्यागः सुखत्यागो देहत्यागोऽपि वा पुनः ।वयस्यार्थे प्रवर्तन्ते स्नेहं दृष्ट्वा तथाविधम् ॥ ९ ॥
तत्तथेत्यब्रवीद्रामः सुग्रीवं प्रियवादिनम् ।लक्ष्मणस्याग्रतो लक्ष्म्या वासवस्येव धीमतः ॥ १० ॥
ततो रामं स्थितं दृष्ट्वा लक्ष्मणं च महाबलम् ।सुग्रीवः सर्वतश्चक्षुर्वने लोलमपातयत् ॥ ११ ॥
स ददर्श ततः सालमविदूरे हरीश्वरः ।सुपुष्पमीषत्पत्राढ्यं भ्रमरैरुपशोभितम् ॥ १२ ॥
तस्यैकां पर्णबहुलां भङ्क्त्वा शाखां सुपुष्पिताम् ।सालस्यास्तीर्य सुग्रीवो निषसाद सराघवः ॥ १३ ॥
तावासीनौ ततो दृष्ट्वा हनूमानपि लक्ष्मणम् ।सालशाखां समुत्पाट्य विनीतमुपवेशयत् ॥ १४ ॥
ततः प्रहृष्टः सुग्रीवः श्लक्ष्णं मधुरया गिरा ।उवाच प्रणयाद्रामं हर्षव्याकुलिताक्षरम् ॥ १५ ॥
अहं विनिकृतो भ्रात्रा चराम्येष भयार्दितः ।ऋश्यमूकं गिरिवरं हृतभार्यः सुदुःखितः ॥ १६ ॥
सोऽहं त्रस्तो भये मग्नो वसाम्युद्भ्रान्तचेतनः ।वालिना निकृतो भ्रात्रा कृतवैरश्च राघव ॥ १७ ॥
वालिनो मे भयार्तस्य सर्वलोकाभयंकर ।ममापि त्वमनाथस्य प्रसादं कर्तुमर्हसि ॥ १८ ॥
एवमुक्तस्तु तेजस्वी धर्मज्ञो धर्मवत्सलः ।प्रत्युवाच स काकुत्स्थः सुग्रीवं प्रहसन्निव ॥ १९ ॥
उपकारफलं मित्रमपकारोऽरिलक्षणम् ।अद्यैव तं हनिष्यामि तव भार्यापहारिणम् ॥ २० ॥
इमे हि मे महावेगाः पत्रिणस्तिग्मतेजसः ।कार्तिकेयवनोद्भूताः शरा हेमविभूषिताः ॥ २१ ॥
कङ्कपत्रप्रतिच्छन्ना महेन्द्राशनिसंनिभाः ।सुपर्वाणः सुतीक्ष्णाग्रा सरोषा भुजगा इव ॥ २२ ॥
भ्रातृसंज्ञममित्रं ते वालिनं कृतकिल्बिषम् ।शरैर्विनिहतं पश्य विकीर्णमिव पर्वतम् ॥ २३ ॥
राघवस्य वचः श्रुत्वा सुग्रीवो वाहिनीपतिः ।प्रहर्षमतुलं लेभे साधु साध्विति चाब्रवीत् ॥ २४ ॥
रामशोकाभिभूतोऽहं शोकार्तानां भवान्गतिः ।वयस्य इति कृत्वा हि त्वय्यहं परिदेवये ॥ २५ ॥
त्वं हि पाणिप्रदानेन वयस्यो सोऽग्निसाक्षिकः ।कृतः प्राणैर्बहुमतः सत्येनापि शपाम्यहम् ॥ २६ ॥
वयस्य इति कृत्वा च विस्रब्धं प्रवदाम्यहम् ।दुःखमन्तर्गतं यन्मे मनो दहति नित्यशः ॥ २७ ॥
एतावदुक्त्वा वचनं बाष्पदूषितलोचनः ।बाष्पोपहतया वाचा नोच्चैः शक्नोति भाषितुम् ॥ २८ ॥
बाष्पवेगं तु सहसा नदीवेगमिवागतम् ।धारयामास धैर्येण सुग्रीवो रामसंनिधौ ॥ २९ ॥
संनिगृह्य तु तं बाष्पं प्रमृज्य नयने शुभे ।विनिःश्वस्य च तेजस्वी राघवं पुनरब्रवीत् ॥ ३० ॥
पुराहं वलिना राम राज्यात्स्वादवरोपितः ।परुषाणि च संश्राव्य निर्धूतोऽस्मि बलीयसा ॥ ३१ ॥
हृता भार्या च मे तेन प्राणेभ्योऽपि गरीयसी ।सुहृदश्च मदीया ये संयता बन्धनेषु ते ॥ ३२ ॥
यत्नवांश्च सुदुष्टात्मा मद्विनाशाय राघव ।बहुशस्तत्प्रयुक्ताश्च वानरा निहता मया ॥ ३३ ॥
शङ्कया त्वेतया चाहं दृष्ट्वा त्वामपि राघव ।नोपसर्पाम्यहं भीतो भये सर्वे हि बिभ्यति ॥ ३४ ॥
केवलं हि सहाया मे हनुमत्प्रमुखास्त्विमे ।अतोऽहं धारयाम्यद्य प्राणान्कृच्छ्र गतोऽपि सन् ॥ ३५ ॥
एते हि कपयः स्निग्धा मां रक्षन्ति समन्ततः ।सह गच्छन्ति गन्तव्ये नित्यं तिष्ठन्ति च स्थिते ॥ ३६ ॥
संक्षेपस्त्वेष मे राम किमुक्त्वा विस्तरं हि ते ।स मे ज्येष्ठो रिपुर्भ्राता वाली विश्रुतपौरुषः ॥ ३७ ॥
तद्विनाशाद्धि मे दुःखं प्रनष्टं स्यादनन्तरम् ।सुखं मे जीवितं चैव तद्विनाशनिबन्धनम् ॥ ३८ ॥
एष मे राम शोकान्तः शोकार्तेन निवेदितः ।दुःखितोऽदुःखितो वापि सख्युर्नित्यं सखा गतिः ॥ ३९ ॥
श्रुत्वैतच्च वचो रामः सुग्रीवमिदमब्रवीत् ।किंनिमित्तमभूद्वैरं श्रोतुमिच्छामि तत्त्वतः ॥ ४० ॥
सुखं हि कारणं श्रुत्वा वैरस्य तव वानर ।आनन्तर्यं विधास्यामि संप्रधार्य बलाबलम् ॥ ४१ ॥
बलवान्हि ममामर्षः श्रुत्वा त्वामवमानितम् ।वर्धते हृदयोत्कम्पी प्रावृड्वेग इवाम्भसः ॥ ४२ ॥
हृष्टः कथय विस्रब्धो यावदारोप्यते धनुः ।सृष्टश्च हि मया बाणो निरस्तश्च रिपुस्तव ॥ ४३ ॥
एवमुक्तस्तु सुग्रीवः काकुत्स्थेन महात्मना ।प्रहर्षमतुलं लेभे चतुर्भिः सह वानरैः ॥ ४४ ॥
ततः प्रहृष्टवदनः सुग्रीवो लक्ष्मणाग्रजे ।वैरस्य कारणं तत्त्वमाख्यातुमुपचक्रमे ॥ ४५ ॥
« »