Click on words to see what they mean.

वाली नाम मम भ्राता ज्येष्ठः शत्रुनिषूदनः ।पितुर्बहुमतो नित्यं मम चापि तथा पुरा ॥ १ ॥
पितर्युपरतेऽस्माकं ज्येष्ठोऽयमिति मन्त्रिभिः ।कपीनामीश्वरो राज्ये कृतः परमसंमतः ॥ २ ॥
राज्यं प्रशासतस्तस्य पितृपैतामहं महत् ।अहं सर्वेषु कालेषु प्रणतः प्रेष्यवत्स्थितः ॥ ३ ॥
मायावी नाम तेजस्वी पूर्वजो दुन्दुभेः सुतः ।तेन तस्य महद्वैरं स्त्रीकृतं विश्रुतं पुरा ॥ ४ ॥
स तु सुप्ते जने रात्रौ किष्किन्धाद्वारमागतः ।नर्दति स्म सुसंरब्धो वालिनं चाह्वयद्रणे ॥ ५ ॥
प्रसुप्तस्तु मम भ्राता नर्दितं भैरवस्वनम् ।श्रुत्वा न ममृषे वाली निष्पपात जवात्तदा ॥ ६ ॥
स तु वै निःसृतः क्रोधात्तं हन्तुमसुरोत्तमम् ।वार्यमाणस्ततः स्त्रीभिर्मया च प्रणतात्मना ॥ ७ ॥
स तु निर्धूय सर्वान्नो निर्जगाम महाबलः ।ततोऽहमपि सौहार्दान्निःसृतो वालिना सह ॥ ८ ॥
स तु मे भ्रातरं दृष्ट्वा मां च दूरादवस्थितम् ।असुरो जातसंत्रासः प्रदुद्राव तदा भृशम् ॥ ९ ॥
तस्मिन्द्रवति संत्रस्ते ह्यावां द्रुततरं गतौ ।प्रकाशोऽपि कृतो मार्गश्चन्द्रेणोद्गच्छता तदा ॥ १० ॥
स तृणैरावृतं दुर्गं धरण्या विवरं महत् ।प्रविवेशासुरो वेगादावामासाद्य विष्ठितौ ॥ ११ ॥
तं प्रविष्टं रिपुं दृष्ट्वा बिलं रोषवशं गतः ।मामुवाच तदा वाली वचनं क्षुभितेन्द्रियः ॥ १२ ॥
इह त्वं तिष्ठ सुग्रीव बिलद्वारि समाहितः ।यावदत्र प्रविश्याहं निहन्मि समरे रिपुम् ॥ १३ ॥
मया त्वेतद्वचः श्रुत्वा याचितः स परंतप ।शापयित्वा च मां पद्भ्यां प्रविवेश बिलं तदा ॥ १४ ॥
तस्य प्रविष्टस्य बिलं साग्रः संवत्सरो गतः ।स्थितस्य च मम द्वारि स कालो व्यत्यवर्तत ॥ १५ ॥
अहं तु नष्टं तं ज्ञात्वा स्नेहादागतसंभ्रमः ।भ्रातरं न हि पश्यामि पापशङ्कि च मे मनः ॥ १६ ॥
अथ दीर्घस्य कालस्य बिलात्तस्माद्विनिःसृतम् ।सफेनं रुधिरं रक्तमहं दृष्ट्वा सुदुःखितः ॥ १७ ॥
नर्दतामसुराणां च ध्वनिर्मे श्रोत्रमागतः ।निरस्तस्य च संग्रामे क्रोशतो निःस्वनो गुरोः ॥ १८ ॥
अहं त्ववगतो बुद्ध्या चिह्नैस्तैर्भ्रातरं हतम् ।पिधाय च बिलद्वारं शिलया गिरिमात्रया ।शोकार्तश्चोदकं कृत्वा किष्किन्धामागतः सखे ॥ १९ ॥
गूहमानस्य मे तत्त्वं यत्नतो मन्त्रिभिः श्रुतम् ।ततोऽहं तैः समागम्य समेतैरभिषेचितः ॥ २० ॥
राज्यं प्रशासतस्तस्य न्यायतो मम राघव ।आजगाम रिपुं हत्वा वाली तमसुरोत्तमम् ॥ २१ ॥
अभिषिक्तं तु मां दृष्ट्वा क्रोधात्संरक्तलोचनः ।मदीयान्मन्त्रिणो बद्ध्वा परुषं वाक्यमब्रवीत् ॥ २२ ॥
निग्रहेऽपि समर्थस्य तं पापं प्रति राघव ।न प्रावर्तत मे बुद्धिर्भ्रातृगौरवयन्त्रिता ॥ २३ ॥
मानयंस्तं महात्मानं यथावच्चाभ्यवादयम् ।उक्ताश्च नाशिषस्तेन संतुष्टेनान्तरात्मना ॥ २४ ॥
« »